ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Ayakūṭajātakaṃ
     sabbāyasaṃ kūṭanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Vatthu mahākaṇhajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto uggahitasippo
pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi.
Tadā manussā devatāmaṅgalikā hutvā bahū ajeḷakādayo māretvā
devatānaṃ balīkammaṃ karonti. Bodhisatto pāṇo na hantabboti
bheriñcārāpesi. Yakkhā balīkammaṃ alabhamānā bodhisattassa
kujjhitvā himavante yakkhasamāgamaṃ gantvā bodhisattassa māraṇatthāya
ekaṃ kakkhalaṃ yakkhaṃ pesesuṃ. So kaṇṇikamattaṃ mahantaṃ
ādittaṃ ayakūṭaṃ gahetvā iminā naṃ paharitvā māressāmīti
āgantvā majjhimayāmasamanantare bodhisattassa sayanamatthake aṭṭhāsi.
Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno
taṃ kāraṇaṃ ñatvā indavajiraṃ ādāya gantvā yakkhassa
upari aṭṭhāsi. Bodhisatto yakkhaṃ disvā kinnukho esa maṃ
rakkhamāno ṭhito udāhu māretukāmoti tena saddhiṃ sallapanto paṭhamaṃ
gāthamāha
             sabbāyasaṃ kūṭamatippamāṇaṃ
             paggayha yo tiṭṭhasi antalikkhe
             Rakkhāya maṃ tvaṃ vihitonusajja
             udāhu me vāyamase 1- vadhāyāti.
     Tattha vihitonusajjāti vihitonusi ajja.
     Bodhisatto pana yakkhameva passati na sakkaṃ. Yakkho sakkassa
bhayena bodhisattaṃ paharituṃ na sakkoti. So bodhisattassa kathaṃ
sutvā mahārāja nāhaṃ tava rakkhāya ṭhito iminā pana
jalitaayakūṭena paharitvā taṃ māressāmīti āgatomhi sakkassa bhayena
taṃ paharituṃ na sakkomīti etamatthaṃ dīpento dutiyaṃ gāthamāha
             dūtohaṃ rājidha rakkhasānaṃ
             vadhāya tuyhaṃ pahitohamasmi
             indo ca taṃ rakkhati devarājā
             tenuttamaṅgaṃ na te phālayāmīti.
     Taṃ sutvā bodhisatto itarā dve gāthā abhāsi
             sace ca maṃ rakkhati devarājā
             devānamindo maghavā sujampati
             kāmaṃ pisācā vinadantu satte 2-
             na santase rakkhasiyā pajāya
       kāmaṃ kaṇḍantu kumbhaṇḍā     sabbe paṃsupisācakā
       nālaṃ pisācā yuddhāya      mahatī sā vibhesikāti 3-.
     Tattha rakkhasiyā pajāyāti rakkhasīsaṅkhātāya pajāya
@Footnote: 1. cetayase. 2. sabbe. 3. vihesikā.
Rakkhasasattānanti attho. Kumbhaṇḍāti kumbhamattarahassaṅgā mahodarā yakkhā.
Paṃsupisācakāti saṅkāraṭṭhāne pisācā. Nālanti pisācakā nāma
mayā saddhiṃ yuddhāya na samatthā. Mahatī sā vibhesikāti yaṃ
panete yakkhā sannipatitvā vibhesikaṃ dassenti sā mahatī vibhesikā
bhāyanākāradassanamattameva mayhaṃ na panāhaṃ bhāyāmīti attho.
     Sakko yakkhaṃ palāpetvā mahāsattaṃ ovaditvā mā bhāyi
mahārāja ito paṭṭhāya tava rakkhā mamāyattāti vatvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko anuruddho ahosi bārāṇasīrājā pana ahamevāti.
                     Ayakūṭajātakaṃ sattamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 410-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8511              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8511              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=686              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3236              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3236              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]