ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      sandhibhedajātakaṃ
     neva itthīsu sāmaññanti idaṃ satthā jetavane viharanto
pesuññasikkhāpadaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye satthā chabbaggiyā bhikkhū pesuññaṃ
Upasaṃharantīti sutvā te pakkosāpetvā saccaṃ kira tumhe bhikkhave
bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha
tena anuppannāni ceva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni
bhiyyobhāvāya saṃvattantīti pucchitvā saccanti vutte te bhikkhū
garahitvā bhikkhave pisuṇāvācā nāma tikhiṇā satthappahārasadisā
daḷho vissāsopi tāya khippaṃ bhijjati tañca pana gahetvā attano
mettibhindanakajano sīhausabhasadisova hotīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa putto hutvā vayappatto takkasilāyaṃ uggahitasippo pitu
accayena dhammena rajjaṃ kāresi. Tadā eko gopālako araññato
kulesu gāvo paṭijaggitvā āgacchanto ekaṃ gabbhiniṃ asallakkhetvā
pahāya gato. Tassā ekāya sīhiyā saddhiṃ vissāso uppajji.
Tā ubhopi daḷhamittā hutvā ekato vicaranti. Aparabhāge gāvī
vacchakaṃ sīhī sīhapotakaṃ vijāyi. Te ubhopi janā kulena
āgatamettiyā daḷhamettā hutvā ekato vicaranti. Atheko vanacarako
araññaṃ pavisitvā tesaṃ vissāsaṃ disvā araññe uppajjanakabhaṇḍaṃ
ādāya bārāṇasiyaṃ gantvā rañño datvā api te samma araññe
kiñci acchariyaṃ diṭṭhapubbanti raññā puṭṭho deva aññaṃ kiñci na
passāmi ekaṃ pana sīhañca usabhañca aññamaññaṃ vissāsike ekatova
carante addasanti āha. Etesaṃ tatiyake uppanne bhayaṃ
bhavissati yadā nesaṃ tatiyaṃ passasi atha me ācikkheyyāsīti.
So sādhu devāti. Vanacarake pana bārāṇasiṃ gate eko sigālo
sīhañca usabhañca upaṭṭhahi. Vanacarako araññaṃ gantvā taṃ disvā
tatiyassa uppannabhāvaṃ rañño kathessāmīti nagaraṃ gato. Sigālo
cintesi mayā ṭhapetvā sīhamaṃsañca usabhamaṃsañca aññaṃ akhāditapubbaṃ
nāma natthi ime bhinditvā imesaṃ maṃsaṃ khādissāmīti.
So ayaṃ taṃ evaṃ vadati ayaṃ taṃ evaṃ vadatīti ubhopi te aññamaññaṃ
bhinditvā nacirasseva kalahaṃ katvā maraṇakālappatte akāsi.
Vanacarakopi āgantvā rañño tesaṃ deva tatiyo uppannoti
āha. Ko soti. Sigālo devāti. Rājā ubhopi te
bhinditvā mārāpessati mayaṃ tesaṃ matakāle sampāpuṇissāmāti
vatvā rathaṃ abhirūhitvā vanacarakena desitamaggena gacchanto tesu
aññamaññaṃ kalahaṃ katvā jīvitakkhayaṃ pattesu sampāpuṇi. Sigālo
tuṭṭhacitto ekavāraṃ sīhamaṃsaṃ khādati ekavāraṃ usabhamaṃsaṃ khādati.
Rājā te ubhopi jīvitakkhayaṃ patte disvā rathe ṭhitova sārathinā
saddhiṃ sallapanto imā gāthā abhāsi
       neva itthīsu sāmaññaṃ      nāpi bhakkhesu sārathi
       athassa santibhedassa       passa yāva sucintitaṃ
       asi tikkhova maṃsasmiṃ       pesuññaṃ parivattati
       yatthusabhañca sīhañca        bhakkhayanti migādhamā
       imaṃ so sayanaṃ seti       yamimaṃ passasi sārathi
       yo vācaṃ sandhibhedassa     pisuṇassa nibodhati
       Te janā sukhamedhanti      narā saggagatāriva
       ye vācaṃ sandhibhedassa     nāvabodhenti sārathīti.
     Tattha neva itthīsūti samma sārathi imesaṃ dvinnaṃ janānaṃ neva
itthīsu sāmaññaṃ atthi na bhakkhesu aññameva hi itthiṃ sīho
sevati aññaṃ usabho aññañca bhakkhaṃ sīho khādati aññañca
usabhoti attho. Athassāti evaṃ kalahakāraṇe avijjamānepi
atha imassa mittasandhibhedakassa duṭṭhasigālassa ubhinnaṃ maṃsaṃ khādissāmīti
cintetvā ime mārentassa passa yāva 1- sucintitanti
adhippāyo. Yatthāti yasmiṃ pesuññe parivattamāne usabhañca
sīhañca migādhamā sigālā khādanti taṃ pesuññaṃ maṃsamhi tikhiṇā
asi viya mittabhāvaṃ chindantameva parivattatīti dīpeti. Yamimaṃ passasīti
samma sārathi yaṃ imaṃ passasi imesaṃ dvinnaṃ matasayanaṃ aññopi
yo puggalo sandhibhedakassa pisuṇassa pisuṇavācaṃ nibodhati gaṇhati
so imaṃ sayanaṃ seti evameva maratīti dasseti. Sukhamedhantīti sukhaṃ
vindanti labhanti. Narā saggagatārivāti saggaṃ gatā dibbabhogasamaṅgino
narā viya te sukhaṃ vindantīti attho. Nāvabodhentīti na
sārato paccenti tādisampi vacanaṃ sutvā codetvā sāretvā
mettiṃ abhinditvā pākatikāva hontīti.
     Rājā imā gāthā bhāsitvā sīhassa kesaracammanakhadāḍhe
gāhāpetvā nagarameva gato.
@Footnote: 1. yāva taṃ cintitaṃ jātaṃ. sucintitanti adhippāyo.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ahameva ahosīti.
                    Sandhibhedajātakaṃ navamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 414-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8610              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8610              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=694              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3296              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3267              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3267              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]