ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                   Pañcakanipātajātakaṭṭhakathā
                    maṇikuṇḍalavaggavaṇṇanā
                       --------
                      maṇikuṇḍalajātakaṃ
     jinno raṭṭhassamaṇikuṇḍale cāti idaṃ satthā jetavane viharanto
kosalarañño antepure sabbatthasādhakaṃ paduṭṭhāmaccaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idha pana bodhisatto
bārāṇasīrājā ahosi. Paduṭṭhāmacco kosalarājānaṃ ānetvā kāsikaraṭṭhaṃ
gāhāpetvā bārāṇasīrājānaṃ bandhāpetvā bandhanāgāre khipāpesi.
Rājā jhānaṃ uppādetvā ākāse pallaṅkena nisīdi. Corarañño
sarīre dāho uppajji. So bārāṇasīrājānaṃ upasaṅkamitvā paṭhamaṃ
gāthamāha
             jinno 1- raṭṭhassamaṇikuṇḍale 2- ca
             putte ca dāre ca tatheva jinno
             sabbesu bhogesu asesakesu
             kasmā na santappasi sokakāleti.
     Tattha jinno raṭṭhassamaṇikuṇḍale cāti tvaṃ mahārāja raṭṭhañca
asse ca maṇikuṇḍalāni ca jinno. Rathamaṇikuṇḍale cātipi
pāṭho. Asesakesūti nissesakesu.
@Footnote: 1. jīno. 2. rathassamaṇikuṇḍalā.
     Taṃ sutvā bodhisatto imā dve gāthā abhāsi
             pubbeva maccaṃ vijahanti bhogā
             macco vā te pubbataraṃ jahāti
             asassatā bhogino kāmakāmi
             tasmā na socāmihaṃ sokakāle
             udeti pūreti 1- khīyati cando
             atthaṅgametvāna 2- paleti sūriyo
             vijitā 3- mayā sattuka lokadhammā
             tasmā na socāmihaṃ sokakāleti.
     Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamaññeva
vijahanti macco vā te bhoge pubbataraṃ jahāti. Kāmakāmīti
corarājānaṃ ālapati. Ambho kāme kāmayamāna kāmakāmi bhogino
nāma loke asassatā bhogesu vā naṭṭhesu jīvamānāva abhogino
honti bhoge vā pahāya sayaṃ nassanti tasmā ahaṃ mahājanassa
sokakālepi na socāmīti attho. Vijitā mayā sattuka lokadhammāti
corarājānaṃ ālapati. Ambho sattuka mayā lābho alābho
yaso ayasoti ādayo lokadhammā vijitā yatheva hi cando
udeti ca pūrati ca puna ca khīyati yathā ca sūriyo andhakāraṃ
vidhamanto mahantaṃ lokappadesaṃ tappetvāna puna sāyaṃ atthaṃ paleti
atthaṃ gacchati na dissati evameva bhogā uppajjanti vinassanti ca
@Footnote: 1. āpurati veti. 2. atthaṃ tapetvāna. 3. viditā.
Tattha kiṃ sokena tasmā na socāmīti attho.
     Evaṃ mahāsatto corarañño dhammaṃ desetvā idāni taññeva
coraṃ garahanto 1- āha
                   alaso gihī kāmabhogī na sādhu
                   asaññato pabbajito na sādhu
                   rājā na sādhu anisammakārī
                   yo paṇḍito kodhano taṃ na sādhu
               nisamma khattiyo kayirā    nānisamma disampati
               nisammakārino rañño     yaso kittī ca vaḍḍhatīti.
     Imā pana dve gāthā heṭṭhā vitthāritāyeva.
     Corarājā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā attano
janapadameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kosalarājā ānando ahosi bārāṇasīrājā pana ahamevāti.
                    Maṇikuṇḍalajātakaṃ paṭhamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 419-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8689              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8689              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=702              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3340              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3304              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3304              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]