ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        uragajātakaṃ
     uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto
mataputtakaṃ kuṭumbikaṃ ārabbha kathesi.
     Vatthu matabhariyāmatapittikavatthusadisameva. Idhāpi satthā tatheva
@Footnote: 1. dhonasākhajātakaṃ.
Tassa nivesanaṃ gantvā taṃ āgataṃ vanditvā nisinnaṃ kiṃ āvuso
socasīti pucchitvā āma bhante puttassa me matakālato paṭṭhāya
socāmīti vutte āvuso bhijjanadhammaṃ nāma bhijjati nassanadhammaṃ
nāma nassati tañca kho na ekasseva nāpi ekasmiṃyeva gāme
aparimāṇesu pana cakkavāḷesu tīsu bhavesu amaraṇadhammo nāma
natthi taṃbhāveneva ṭhātuṃ samattho ekasaṅkhāropi sassato nāma
natthi sabbe sattā maraṇadhammā saṅkhārā bhijjanadhammā
porāṇakapaṇḍitāpi putte mate nassanadhammaṃ naṭṭhanti na
sociṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasiyaṃ dvāragāmake brāhmaṇakule nibbattitvā kuṭumbaṃ
saṇṭhapetvā kasikammena jīvitaṃ kappesi. Tassa putto ca dhītā cāti
dve dārakā ahesuṃ. So puttassa vayappattassa samānakulato
kumārikaṃ ānesi. Iti te dāsiyā saddhiṃ cha janā ahesuṃ
bodhisatto bhariyā putto dhītā suṇisā dāsīti. Te samaggā
sammodamānā piyasaṃvāsā ahesuṃ. Bodhisatto sesānaṃ pañcannaṃ
evaṃ ovādaṃ deti tumhe yathāladdhaniyāmeneva dānaṃ detha sīlaṃ
rakkhatha uposathakammaṃ karotha maraṇasatiṃ bhāvetha tumhākaṃ
maraṇabhāvaṃ sallakkhetha imesaṃ hi sattānaṃ maraṇaṃ dhuvaṃ jīvitaṃ
addhuvaṃ sabbe saṅkhārā aniccā khayavayadhamminova rattiñca divā ca
appamattā hothāti. Te sādhūti ovādaṃ sampaṭicchitvā
Appamattā maraṇasatiṃ bhāventi. Athekadivasaṃ bodhisatto puttena saddhiṃ
khettaṃ gantvā kasati. Putto kacavaraṃ saṅkaḍḍhitvā jhāpesi.
Tassāvidūre ekasmiṃ vammike āsīviso atthi. Dhūmo tassa akkhīni
pahari. So kuddho nikkhamitvā imaṃ nissāya mayhaṃ bhayanti
catasso dāḍhā nimmujjāpento taṃ ḍaṃsi. So maritvāva patati.
Bodhisatto parivattitvā taṃ patitaṃ disvā goṇe ṭhapetvā gantvā
tassa matabhāvaṃ ñatvā taṃ ukkhipitvā ekasmiṃ rukkhamūle nipajjāpetvā
pārupitvā neva rodati na paridevati. Bhijjanadhammaṃ pana
bhinnaṃ maraṇadhammaṃ mataṃ sabbe saṅkhārā aniccā maraṇanipphattikāti
aniccabhāvameva sallakkhetvā kasi. So khettasamīpena
gacchantaṃ ekaṃ paṭivissakaṃ purisaṃ disvā tāta gehaṃ gacchasīti
pucchitvā āmāti vutte tenahi amhākampi gharaṃ gantvā
brāhmaṇiṃ vadeyyāsi ajja kira pubbe viya dvinnaṃ bhattaṃ
anāharitvā ekasseva āhāraṃ āhareyyātha pubbe ca ekikāva
dāsī āhāraṃ āharati ajja pana cattāropi janā suddhavatthanivatthā
gandhapupphahatthā āgaccheyyāthāti. So sādhūti gantvā
brāhmaṇiyā tatheva kathesi. Kena te tāta idaṃ sāsanaṃ dinnanti.
Brāhmaṇena ayyeti. Sā putto me matoti aññāsi.
Kampanamattampissā nāhosi. Evaṃ subhāvitacittā suddhavatthanivatthā
pana gandhapupphahatthā āhāraṃ gāhāpetvā sesehi saddhiṃ khettaṃ
agamāsi. Ekassapi roditaṃ vā paridevitaṃ vā nāhosi. Bodhisatto
Puttassa nipannacchāyāyameva nisīditvā bhuñji. Bhuttāvasāne
sabbepi dārūni uddharitvā taṃ citakaṃ āropetvā gandhapupphehi
pūjetvā jhāpesuṃ. Kassaci ekabindupi assu nāhosi. Sabbe
subhāvitamaraṇasatino. Tesaṃ sīlatejena sakkassa bhavanaṃ uṇhākāraṃ
dassesi. So ko nukho maṃ ṭhānā cāvetukāmoti upadhārento
tesaṃ guṇatejena uṇhabhāvaṃ ñatvā pasannamānaso hutvā mayā
etesaṃ santikaṃ gantvā sīhanādaṃ nadāpetvā sīhanādapariyosāne
tesaṃ nivesanaṃ sattaratanapuṇṇaṃ katvā āgantuṃ vaṭṭatīti vegena
tattha gantvā āḷāhanapasse ṭhito tāta kiṃ karothāti āha.
Ekaṃ manussaṃ jhāpema sāmīti. Na tumhe manussaṃ jhāpessatha
ekaṃ pana migaṃ māretvā pacatha maññeti. Natthetaṃ sāmi
manussameva jhāpemāti. Tenahi verimanusso vo bhavissatīti.
Atha naṃ bodhisatto orasaputto no sāmi na verikoti āha.
Tenahi te appiyaputto bhavissatīti. Atipiyaputto me sāmīti. Atha
kasmā na rodasīti. So arodanakāraṇaṃ kathento paṭhamaṃ gāthamāha
           uragova tacaṃ jiṇṇaṃ      hitvā gacchati santanuṃ
           evaṃ sarīre nibbhoge   pete kālakate sati
           dayhamāno na jānāti   ñātīnaṃ paridevataṃ 1-
           tasmā etaṃ na socāmi  gato so tassa yā gatīti.
     Tattha santanunti attano sarīraṃ. Nibbhogeti jīvitindriyassa
@Footnote: 1. paridevitaṃ.
Abhāvena bhogarahite. Peteti paralokaṃ paṭigate. Kālakateti
katakāle mateti attho. Idaṃ vuttaṃ hoti sāmi mama putto
yathā nāma urago jiṇṇaṃ tacaṃ nicchinditvā 1- anoloketvā
anapekkho chaḍḍetvā gaccheyya evaṃ attano sarīraṃ chaḍḍetvā
gacchati tassa jīvitindriyarahite sarīre evaṃ nibbhoge tasmiñca
me putte pete puna paṭigate maraṇakālaṃ katvā ṭhite sati ko
kāruññena 2- vā paridevena vā attho ayaṃ hi yathā sūlehi
vijjhitvā dayhamāno sukhadukkhaṃ na jānāti evaṃ ñātīnaṃ paridevatampi
na jānāti tena kāraṇena ahaṃ etaṃ na socāmi yā
tassa attano gati taṃ so gatoti.
     Sakko bodhisattassa vacanaṃ sutvā brāhmaṇiṃ pucchi amma
tuyhaṃ so kiṃ hotīti. Dasa māse kucchiyā pariharitvā thaññaṃ
pāyetvā hatthapāde saṇṭhapetvā vaḍḍhitaputto me sāmīti.
Amma pitā tāva purisabhāvena mā rodatu mātu hadayaṃ pana mudukaṃ
hoti tvaṃ kasmā na rodasīti. Sā arodanakāraṇaṃ kathentī
        anabbhito 3- tato āgā   nānuññāto ito gato
        yathāgato tathā gato       tattha kā paridevanā
        dayhamāno na jānāti      ñātīnaṃ paridevataṃ
        tasmā etaṃ na socāmi     gato so tassa yā gatīti
gāthādvayamāha.
@Footnote: 1 nivattituvā .  2 rodanena .  3 anavhāto.
     Tattha anabbhitoti ayaṃ tāta mayā paralokato anabbhitova
ayācitova. Āgāti amhākaṃ gehaṃ āgato. Itoti ito
manussalokato gacchantopi mayā ananuññātova gato.
Yathāgatoti āgacchantopi yathā attanova ruciyā āgato gacchantopi
tatheva gato. Tatthāti tasmiṃ tassa ito gamane kā paridevanā.
Dayhamānoti gāthā vuttanayeneva veditabbā.
     Atha sakko brāhmaṇiyā kathaṃ sutvā bhaginiṃ pucchi amma
tuyhaṃ so kiṃ hotīti. Bhātā me sāmīti. Amma bhaginiyo
nāma bhātūsu sasinehā honti tvaṃ kasmā na rodasīti. Sāpissa
arodanakāraṇaṃ kathentī
       sace rode kīsā assaṃ      tassā me kiṃ phalaṃ siyā
       ñātimittāsuhajjānaṃ         bhiyyo no aratī siyā
       dayhamāno na jānāti       ñātīnaṃ paridevataṃ
       tasmā etaṃ na socāmi      gato so tassa yā gatīti
gāthādvayamāha.
     Tattha saceti yadi ahaṃ bhātari mate rodeyyaṃ kīsasarīrā
assaṃ bhātu pana me tappaccayā vuḍḍhi nāma natthīti dasseti.
Tassā meti tassā mayhaṃ rodantiyā kiṃ phalaṃ ko ānisaṃso
bhaveyya avuḍḍhi pana paññāyatīti dīpeti. Ñātimittāsuhajjānanti
ñātimittasuhajjānaṃ. Ayameva vā pāṭho. Bhiyyo noti
ye amhākaṃ ñātī ca mittā ca suhajjā ca tesaṃ
Adhikatarā arati siyā.
     Atha sakko bhaginiyā kathaṃ sutvā tassa bhariyaṃ pucchi amma
tuyhaṃ so kiṃ hotīti. Pati me sāmīti. Itthiyo nāma patimhi
mate vidhavā honti anāthā tvaṃ kasmā na rodasīti. Sāpissa
arodanakāraṇaṃ kathentī
       yathāpi dārako candaṃ       gacchantaṃ anurodati
       evaṃ sampadamevetaṃ        yo petamanusocati
       dayhamāno na jānāti      ñātīnaṃ paridevataṃ
       tasmā etaṃ na socāmi gato so tassa yā gatīti
gāthādvayamāha.
     Tassattho yathā nāma yatthakatthaci yuttāyuttaṃ labbhanīyālabbhanīyaṃ
ajānanto bāladārako mātu uccaṅke nisinno puṇṇamāsiyaṃ
puṇṇacandaṃ ākāse gacchantaṃ disvā amma candaṃ me dehi
amma candaṃ me dehīti punappunaṃ rodati evaṃ sampadameva
evaṃ nipphattikameva etassa ruṇṇaṃ hoti yo petaṃ kālakataṃ
anusocati itopi ca niratthakataraṃ kiṃkāraṇā so hi vijjamānaṃ
candaṃ anusocati 1- mayhaṃ pana pati mato etarahi avijjamāno
sūlehi vijjhitvā dayhamānopi na kiñci jānātīti.
     Sakko bhariyāya kathaṃ sutvā dāsiṃ pucchi amma tuyhaṃ so kiṃ
hotīti. Ayyo me sāmīti. Nanu tvaṃ iminā pīḷetvā pothetvā
@Footnote: 1. anurodati.
Paribhuttā abhavissa tasmā sumutto 1- ayanti na rodasīti. Sāmi
mā evaṃ avaca etaṃ etassa anucchavikaṃ khantimettānudayasampanno
me ayyaputto ure saṃvaḍḍhitaputto viya ahosīti. Atha
kasmā na rodasīti. Sāpissa arodanakāraṇaṃ kathentī
       yathāpi udakakumbho        bhinno appaṭisandhiyo
       evaṃ sampadamevetaṃ       yo petamanusocati
       dayhamāno na jānāti     ñātīnaṃ paridevataṃ
       tasmā etaṃ na socāmi gato so tassa yā gatīti
gāthādvayamāha.
     Tassattho yathā nāma udakakumbho ukkhipiyamāno patitvā
sattadhā bhinno puna tāni kapālāni paṭipāṭiyā ṭhapetvā
sandhihitvā paṭipākatikaṃ kātuṃ na sakkoti yo petaṃ anusocati
tassāpi etaṃ anusocanaṃ evaṃ nipphattikameva hoti matassa puna
jīvāpetuṃ asakkuṇeyyato iddhimato vā iddhānubhāvena bhinnaṃ kumbhaṃ
sandhihitvā udakassa pūretuṃ sakkā bhaveyya kālakato pana iddhibalenāpi
na sakkā paṭipākatikaṃ kātunti. Itarā gāthā vuttatthāyeva.
     Sakko sabbesaṃ dhammakathaṃ sutvāva pasīditvā tumhehi
appamattehi maraṇasati bhāvitā mā tumhe ito paṭṭhāya sahatthā
kammaṃ karittha ahaṃ sakko devarājā ahaṃ vo gehe aparimāṇāni
sattaratanāni karissāmi tumhe dānaṃ detha sīlaṃ rakkhatha
@Footnote: 1. sumato.
Uposathaṃ upavasatha appamattā hothāti tesaṃ ovādaṃ datvā gehaṃ
aparimitaṃ dhanaṃ katvā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale
patiṭṭhahi. Tadā dāsī khujjuttarā ahosi. Dhītā uppalavaṇṇā.
Putto rāhulo. Mātā khemā. Brāhmaṇo pana ahamevāti.
                     Uragajātakaṃ catutthaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 430-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8935              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8935              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=717              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]