ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Laṭukikajātakaṃ
     vandāmi taṃ kuñjaraṃ saṭṭhihāyanti idaṃ satthā veḷuvane
viharanto devadattaṃ ārabbha kathesi.
     Ekasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto kakkhalo pharuso sāhasiko sattesu karuṇāmattampissa
natthīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepesa nikkaruṇoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
hatthiyoniyaṃ nibbattitvā vayappatto pāsādiko mahākāyo
asītisahassavāraṇaparivāro yūthapati hutvā himavantappadese vihāsi. Tadā
ekā laṭukikā sakuṇikā hatthīnaṃ vicaraṇaṭṭhāne aṇḍāni nikkhipi.
Tāni pariṇatāni bhinditvā sakuṇapotakā nikkhamiṃsu. Tesu aviruḷhapakkhesu
uppatituṃ asakkontesuyeva mahāsatto asītisahassavāraṇaparivuto
gocarāya caranto taṃ padesaṃ sampatto. Taṃ disvā laṭukikā
cintesi ayaṃ hatthirājā mama puttake madditvā māressati
handa naṃ puttakānaṃ parittāṇatthāya dhammikārakkhaṃ yācāmīti.
Sā ubho pakkhe ekato katvā tassa purato ṭhatvā paṭhamaṃ
gāthamāha
             vandāmi taṃ kuñjaraṃ saṭṭhihāyanaṃ
             āraññikaṃ yūthapatiṃ yasassiṃ
             Pakkhehi taṃ añjalikaṃ karomi
             mā me vadhi puttake dubbalāyāti.
     Tattha saṭṭhihāyananti saṭṭhivassakālena hāyanabalaṃ. Yasassinti
parivārasampannaṃ. Pakkhehi taṃ añjalikanti pakkhehi tava añjalikaṃ
karomīti attho.
     Mahāsatto mā cintayi laṭukike ahaṃ te puttake rakkhissāmīti
sakuṇapotakānaṃ upari ṭhatvā asītiyā hatthisahassesu
gatesu laṭukikaṃ āmantetvā laṭukike amhākaṃ pacchato eko
ekacārikahatthī āgacchati so amhākaṃ vacanaṃ na karissati tasmiṃ
āgate tampi yācitvā puttakānaṃ sotthibhāvaṃ kareyyāsīti vatvā
pakkāmi. Sāpi tassa paccuggamanaṃ katvā ubhohi pakkhehi añjaliṃ
katvā dutiyaṃ gāthamāha
             vandāmi taṃ kuñjaraṃ ekacāriṃ
             āraññikaṃ pabbatasānugocaraṃ
             pakkhehi taṃ añjalikaṃ karomi
             mā me vadhi puttake dubbalāyāti.
     Tattha pabbatasānugocaranti ghanaselapabbatesu ca paṃsupabbatesu
ca gocaraṃ gaṇhanakaṃ.
     So tassā vacanaṃ sutvā tatiyaṃ gāthamāha
             vadhissāmi te laṭukike putte
             kiṃ me tuvaṃ kāhasi dubbalāsi
             Satasahassānipi tādisīnaṃ
             vāmena pādena ca pothapeyyanti.
     Tattha vadhissāmi teti tvaṃ kasmā mama vicaraṇamagge puttakāni
ṭhapesi yasmā tasmā vadhissāmi te puttakānīti āha.
Kiṃ me tuvaṃ kāhasīti mayhaṃ mahāthāmassa tvaṃ dubbalā kiṃ
karissasi. Pothapeyyanti ahampi tādisānaṃ laṭukikānaṃ satasahassānipi
vāmena pādena sañcuṇṇeyyaṃ dakkhiṇena pādena pana kathā
natthīti.
     Evañcapana vatvā so tassā puttake pādena sañcuṇṇetvā
muttena pavāhetvā nadanto pakkāmi. Laṭukikā rukkhasākhāya nisīditvā
idāni tāva vāraṇa nadanto gacchasi katipāhena me kiriyaṃ passissasi
kāyabalato ñāṇabalassa mahantabhāvaṃ na jānāsi hotu me jānāpessāmi
nanti taṃ santajjayamānā catutthaṃ gāthamāha
             naheva sabbattha balena kiccaṃ
             balaṃ hi bālassa vadhāya hoti
             karissāmi te nāgarāja anatthaṃ
             yo me vadhi puttake dubbalāyāti.
     Tattha balenāti kāyabalena. Anatthanti avuḍḍhiṃ. Yo meti
yo tvaṃ mama dubbalāya puttake vadhi ghātesīti.
     Sā evaṃ vatvā katipāhaṃ ekaṃ kākaṃ upaṭṭhahitvā tena tuṭṭhena
kiṃ te karomīti vuttā sāmi aññaṃ me kātabbaṃ natthi ekassa
Pana ekacārivāraṇassa tuṇḍena paharitvā tumhehi akkhīni bhinnāni
paccāsiṃsāmīti āha. Sā tena sādhūti sampaṭicchitā ekaṃ
nīlamakkhikaṃ upaṭṭhahi. Tāyapi kinte karomīti vuttā iminā
kāraṇena ekacārivāraṇassa akkhīsu bhinnesu tumhehi tattha asāṭikaṃ
pātituṃ icchāmīti vatvā tāyapi sādhūti vutte ekaṃ maṇḍūkaṃ
upaṭṭhahitvā tena kiṃ karomīti vuttā yadā ekacārivāraṇo andho
hutvā pānīyaṃ pariyesati tadā pabbatamatthake ṭhito saddaṃ katvā
tasmiṃ pabbatamatthakaṃ abhiruḷhe otaritvā papāte saddaṃ kareyyātha
ahaṃ ettakaṃ tumhākaṃ santikā paccāsiṃsāmīti āha. So tassā
vacanaṃ sutvā sādhūti sampaṭicchi. Athekadivasaṃ kāko vāraṇassa
dvepi akkhīni tuṇḍena bhindi. Makkhikā asāṭikaṃ pātesi. So
puḷuvehi khajjanto vedanāpatto pipāsābhibhūto pānīyaṃ pariyesamāno
vicari. Tasmiṃ kāle maṇḍūko pabbatamatthake ṭhatvā saddaṃ akāsi.
Vāraṇo ettha pānīyaṃ bhavissatīti pabbataṃ abhiruyhi. Atha maṇḍūko
otaritvā papāte ṭhatvā saddaṃ akāsi. Vāraṇo pānīyaṃ
bhavissatīti papātābhimukho gacchanto parigalitvā 1- pabbatapāde patitvā
jīvitakkhayaṃ pāpuṇi. Laṭukikā tassa matabhāvaṃ ñatvā diṭṭhā me
paccāmittassa piṭṭhīti haṭṭhatuṭṭhā tassa sarīre caṅkamitvā yathākammaṃ gatā.
     Satthā na bhikkhave kenaci saddhiṃ veraṃ nāma kātabbaṃ evaṃ
@Footnote: 1. pavaṭṭetvā.
Balasampannampi vāraṇaṃ ime cattāro janā ekato hutvā jīvitakkhayaṃ
pāpesunti
       kākañca passa laṭukikaṃ        maṇḍūkaṃ nīlamakkhikaṃ
       ete nāgaṃ aghātesuṃ       passa verassa verinaṃ
       tasmā hi veraṃ na kayirātha    appiyenapi kenacīti
imaṃ abhisambuddhagāthaṃ vatvā jātakaṃ samodhānesi.
     Tattha passāti aniyāmitālapanametaṃ. Bhikkhū pana sandhāya
vuttattā passatha bhikkhaveti vuttaṃ hoti. Eteti ete cattāro
ekato hutvā. Aghātesunti taṃ vadhiṃsu. Passa verassa verinanti
passatha verikānaṃ verassa gatinti attho.
     Tadā ekacārihatthī devadatto ahosi. Yūthapati pana ahamevāti.
                     Laṭukikajātakaṃ sattamaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 446-450. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9255              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9255              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=732              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3472              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3439              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3439              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]