ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     culladhammapālajātakaṃ
     ahameva dūsiyā bhūnahatāti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Aññesu jātakesu devadatto bodhisattassa tāsamattampi kātuṃ
nāsakkhi. Imasmiṃ pana culladhammapālajātake  bodhisattassa sattamāsikakāle
hatthapāde ca sīsañca chindāpetvā asimālakaṃ nāma kāresi.
Daddarajātake gīvaṃ vattetvā 1- māretvā uddhane maṃsaṃ pacitvā khādi.
@Footnote: 1 valitvā.
Khantivādijātake dvīhipi kasāhi pahārasahassehi tāḷāpetvā hatthapāde
ca kaṇṇanāsañca chindāpetvā jaṭāsu gahetvā kaḍḍhāpetvā
uttānakaṃ nipajjāpetvā ure pādena paharitvā gato. Bodhisatto
taṃdivasaññeva jīvitakkhayaṃ pāpuṇi. Cullanandikajātakepi mahākapijātakepi
mārāpesiyeva. Evamevesa dīgharattaṃ vadhāya parisakkanto
buddhakāle parisakkatiyeva. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso devadatto buddhānaṃ māraṇatthameva upāyaṃ
karoti sammāsambuddhaṃ mārāpessāmīti dhanuggahaṃ payojesi silaṃ
pavijjhi nāḷāgiriṃ visajjāpesīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepesa mayhaṃ vadhāya parisakkateva
idāni pana tāsamattampi kātuṃ na sakkoti pubbe maṃ
dhammapālakumārakāle attano puttaṃ samānaṃ jīvitakkhayaṃ pāpetvā
asimālakaṃ nāma kāresīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ mahāpatāpe nāma rajjaṃ kārente bodhisatto
tassa aggamahesiyā candāya deviyā kucchimhi nibbatti.
Dhammapālotissa nāmaṃ kariṃsu. Tamenaṃ sattamāsikakāle mātā gandhodakena
nhāpetvā alaṅkaritvā kīḷāpayamānā nisīdi. Rājā tassā
vasanaṭṭhānaṃ agamāsi. Sā puttaṃ kīḷāpayamānā sinehena samappitā
hutvā rājānaṃ passitvāpi na uṭṭhahi. So cintesi ayaṃ idāneva
tāva puttaṃ nissāya mānaṃ karoti maṃ kismiñci na maññati putte
Pana vaḍḍhante mayi manussotipi na saññaṃ karissati idāneva
ghātessāmīti. So nivattitvā gantvā rājāsane nisīditvā
attano vidhānena āgacchatūti coraghātakaṃ pakkosāpesi. So
kāsāvavatthanivattho rattamālādharo pharasuṃ aṃse ṭhapetvā upadhānaghaṭikaṃ
hatthapādaṭhapanadaṇḍakaṃ ādāya āgantvā rājānaṃ vanditvā
kiṃ karomi devāti aṭṭhāsi. Deviyā sirigabbhaṃ pavisitvā dhammapālaṃ
ānehīti. Devīpi rañño kujjhitvā nivattabhāvaṃ ñatvā bodhisattaṃ
ure nipajjāpetvā rodamānā nisīdi. Coraghātako gantvā taṃ
piṭṭhiyā hatthena paharitvā hatthato kumāraṃ acchinditvā ādāya
rañño santikaṃ āgantvā kiṃ karomi devāti āha. Rājā
ekaṃ phalakaṃ āharāpetvā purato nikkhipāpetvā idha naṃ nipajjāpehīti
āha. So tatheva akāsi. Candādevī puttassa pacchatova paridevamānā
āgacchi. Puna coraghātako kiṃ karomi devāti āha.
Dhammapālassa hatthe chindāti. Candādevī mahārāja mama putto
sattamāsiko bālako na kiñci jānāti natthetassa doso doso
pana mahantopi 1- mayi bhaveyya tasmā mayhaṃ hatthe chindāpehīti
imamatthaṃ pakāsentī paṭhamaṃ gāthamāha
       ahameva dūsiyā bhūnahatā     rañño mahāpatāpassa
       etaṃ muñcatu dhammapālaṃ      hatthe me deva chedahīti.
     Tattha dūsiyāti dūsikā tumhe disvā anuṭṭhahamānā
@Footnote: 1. honto.
Dosakārikāti attho. Dūsikātipi pāṭho. Ayameva attho. Bhūnahatāti
hatabhūnā hatavuḍḍhīti attho. Raññoti idaṃ dūsiyāti padena
yojetabbaṃ. Ahaṃ rañño mahāpatāpassa aparādhakārikā nāyaṃ kumāro
tasmā niraparādhaṃ etaṃ bālakaṃ muñcatu dhammapālaṃ sace hi hatthe
chedāpetukāmo dosakārikāya hatthe me deva chedehīti ayamettha attho.
     Rājā coraghātakaṃ olokesi. Kiṃ karomi devāti. Papañcaṃ
akatvā hatthe chindāti. Tasmiṃ khaṇe coraghātako tikhiṇapharasuṃ
gahetvā kumārassa taruṇavaṃsakalīre viya dve hatthe chindi. So
dvīsu hatthesu chindiyamānesu neva rodati na paridevati. Khantiñca
mettañca purecārikaṃ katvā adhivāsesi. Candā pana devī
chinnahatthakoṭiyaṃ gahetvā uccaṅke katvā lohitalittā paridevamānā
vicari. Puna coraghātako kiṃ karomi devāti pucchi. Dvepi pāde
chindāti. Taṃ sutvā candādevī dutiyaṃ gāthamāha
       ahameva dūsiyā bhūnahatā     rañño mahāpatāpassa
       etaṃ muñcatu dhammapālaṃ      pāde me deva chedahīti.
     Tattha adhippāyo purimanayeneva veditabbo.
     Rājāpi puna coraghātakaṃ āṇāpesi. So ubhopi pāde
chindi. Candādevī pādakoṭikaṃ gahetvā uccaṅke katvā lohitalittā
paridevamānā sāmi mahāpatāpa nanu tumhehi chinnahatthapādā
nāma dārakā mātarā posetabbā honti ahaṃ bhatiṃ katvā mama
puttaṃ posessāmi dehi me etanti āha. Coraghātako kiṃ deva
Katā rājāṇā niṭṭhitaṃ mama kiccanti pucchi. Na tāva niṭṭhitanti.
Atha kiṃ karomīti. Sīsamassa chindāti. Tato candādevī
tatiyaṃ gāthamāha
       ahameva dūsiyā bhūnahatā        rañño mahāpatāpassa
       etaṃ muñcatu dhammapālaṃ         sīsaṃ me deva chedahīti.
     Vatvā ca pana sīsaṃ upanesi. Puna coraghātako kiṃ karomi
devāti pucchi. Sīsamassa chindāti. So sīsaṃ chinditvā katā
deva rājāṇāti pucchi. Na tāva katāti. Atha kiṃ karomi
devāti. Asituṇḍena taṃ sampaṭicchitvā asimālakaṃ nāma karohīti.
So tassa kalevaraṃ ākāse khipitvā taṃ asituṇḍena sampaṭicchitvā
asimālakaṃ nāma katvā mahātale vippakīri. Candādevī
bodhisattassa maṃse uccaṅke katvā mahātale rodamānā paridevamānā
imā gāthā abhāsi
       naha nūnimassa rañño           mittāmaccā ca vijjare
       suhadā ye na vadanti rājānaṃ    mā ghātayi orasaṃ puttaṃ
       naha nūnimassa rañño           mittā ñātī ca vijjare
       suhadā ye na vadanti rājānaṃ    mā ghātayi atrajaṃ puttaṃ
       candanasārānulittā hatthā      chijjanti dhammapālassa
       dāyādassa paṭhabyā           pāṇā me deva rujjhatīti 1-.
     Tattha mittāmaccā ca vijjareti nūna imassa rañño
@Footnote: 1. tatiyagāthā atirekaṃ viya khāyati.
Daḷhamittā vā sabbakiccesu sahabhāvino amaccā vā muduhadayatāya suhadā
vā keci na vijjanti. Ye na vadantīti ye adhunā āgantvā
attano piyaputtaṃ mā ghātayīti na vadanti imaṃ rājānaṃ paṭisedhenti
te natthiyevāti maññāmi.
     Dutiyagāthāya ñātīti ñātakā.
     Imā pana dve gāthā vatvā candādevī ubhohi hatthehi
hadayamaṃsaṃ dhārayamānā tatiyaṃ gāthamāha
       candanasārānulittā bāhā     chijjanti dhammapālassa
       dāyādassa paṭhabyā          pāṇā me deva rujjhatīti 1-.
     Tattha dāyādassa paṭhabyāti pitusantakāya cāturantāya paṭhaviyā
dāyādassa lohitacandanasārānulittā hatthā chijjanti pādā chijjanti
sīsaṃ chijjati asimālakopi kato tava sīsaṃ 2- acchinditvā
gatosidānīti evamādīni vippalapantā evamāha. Pāṇā me deva
rujjhatīti deva mayhaṃ imaṃ sokaṃ dhāretuṃ asakkontiyāva jīvitaṃ nirujjhatīti.
     Tassā evaṃ paridevamānāya evaṃ dayhamānaṃ veḷu viya 3- hadayaṃ
phali. Sā tattheva jīvitakkhayaṃ pattā. Rājāpi pallaṅke ṭhātuṃ
asakkonto mahātale pati. Padaratalaṃ dvidhā bhijji. So tatopi
bhūmiyaṃ pati. Tato catunahutādhikadviyojanasatasahassabahalāpi ghanapaṭhavī
tassāguṇaṃ dhāretuṃ asakkontī bhijjitvā vivaramadāsi. Avīcito
@Footnote: 1 nirujjhanti. 2 vaṃsaṃ. 3 dayhamāne veḷuvane veḷu viya.
Jālā uṭṭhāya kuladattiyena kambalena parikkhipantā viya taṃ gahetvā
avīcimhi khipi. Candāya ca bodhisattassa ca amaccā sarīrakiccaṃ
kariṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā devadatto ahosi candādevī mahāpajāpatīgotamī
dhammapālakumāro pana ahamevāti.
                  Culladhammapālajātakaṃ aṭṭhamaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 450-456. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9351              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9351              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=737              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3492              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3463              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]