ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        hirijātakaṃ
     hirintarantanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa
sahāyaṃ paccantavāsiseṭṭhiṃ ārabbha kathesi.
     Dvepi vatthūni ekanipāte navamavaggassa pariyosānajātake
vitthāritāneva. Idha pana paccantavāsiseṭṭhino manussā
acchinnasabbasāpateyyā attano santakassa assāmino hutvā palātāti
bārāṇasīseṭṭhissa ārocite bārāṇasīseṭṭhī attano santikaṃ
āgatānaṃ kattabbaṃ akarontā nāma paṭikārake na labhantiyevāti
vatvā imā gāthā abhāsi
              hirintarantaṃ vijigucchamānaṃ
              tavāhamasmi iti bhāsamānaṃ
              Seyyāni kammāni anādiyantaṃ
              neso mamanti iti naṃ vijaññā
        yaṃ hi kayirā taṃ hi vade   yaṃ na kayirā na taṃ vade
        akarontaṃ bhāsamānaṃ      parijānanti paṇḍitā
              na so mitto yo sadā appamatto
              bhedāsaṅkī randhamevānupassī
              yasmiñca seti urasīva putto
              save mitto yo abhejjo parebhi
        pāmojjakaraṇaṃ ṭhānaṃ     pasaṃsāvahanaṃ sukhaṃ
        phalānisaṃso bhāveti     vahanto porisaṃ dhuraṃ
        pavivekarasaṃ pitvā      rasaṃ upasamassa ca
        niddaro hoti nippāpo  dhammapītirasaṃ pivanti.
     Tattha hirintarantanti lajjaṃ atikkantaṃ. Vijigucchamānanti
mettābhāvena jigucchayamānaṃ. Tavāhamasmīti tava ahaṃ mittoti
kevalaṃ vacanamatteneva bhāsamānaṃ. Seyyāni kammānīti dassāmi
karissāmīti vacanassa anurūpāni uttamakammāni anādiyantaṃ akarontaṃ.
Neso mamanti evarūpaṃ puggalaṃ na eso mama mittoti vijaññā.
Pāmojjakaraṇaṃ ṭhānanti dānampi sīlampi bhāvanampi paṇḍitehi
kalyāṇamittehi saddhiṃ mittabhāvopi. Idha pana vuttappakāraṃ mittabhāvameva
sandhāyevamāha. Paṇḍitena hi kalyāṇamittena saddhiṃ mittabhāvo
pāmojjampi karoti pasaṃsampi āvahati idhalokaparalokesu
Kāyikacetasikasukhahetuto sukhantipi vuccati tasmā etaṃ phalañca
ānisaṃsañca sampassamāno phalānisaṃso kulaputto purisehi vahitabbaṃ
dānasīlabhāvanāmittabhāvasaṅkhātaṃ catubbidhampi porisaṃ dhuraṃ vahanto etaṃ
mittabhāvasaṅkhātaṃ pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ bhāveti vaḍḍheti
na paṇḍitehi mittabhāvaṃ bhindatīti dīpeti. Pavivekarasanti kāyacitta-
upadhivivekānaṃ rasaṃ te viveke nissāya uppannaṃ somanassarasaṃ. Upasamassa
cāti kilesavūpasamena laddhasomanassassa. Niddaro hoti nippāpoti
sabbakilesadarathābhāvena niddaro kilesābhāvena nippāpo hoti.
Dhammapītirasanti dhammapītisaṅkhātaṃ rasaṃ vimuttipītiṃ pivantoti attho.
     Iti mahāsatto pāpamittasaṃsaggato ubbiggo pavivekarasena
amatamahānibbānaṃ pāpetvā desanāya kūṭaṃ gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
paccantavāsī idāni paccantavāsīyeva tadā bārāṇasīseṭṭhī
ahamevāti.
                      Hirijātakaṃ tatiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 474-476. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9850              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9850              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=763              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3546              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]