ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                    Chakkanipātajātakaṭṭhakathā
                    āvāriyavaggavaṇṇanā
                        -------
                      āvāriyajātakaṃ
     māsu kujjha bhūmipatīti idaṃ satthā jetavane viharanto ekaṃ
titthanāvikaṃ ārabbha kathesi.
     So kira bālo ahosi aññāṇo neva so buddhādīnaṃ
ratanānaṃ na aññesañca puggalānaṃ guṇaṃ jānāti caṇḍo pharuso
sāhasiko. Atheko jānapado bhikkhu buddhupaṭṭhānaṃ karissāmīti
āgacchanto sāyaṃ aciravatītitthaṃ patvā taṃ evamāha upāsaka
paratīraṃ gamissāmi nāvaṃ me dehīti. Bhante idāni akālo
ekasmiṃ ṭhāne idha vasassūti. Upāsaka idha kuhiṃ vasissāmi maṃ
gaṇhitvā gacchāhīti. So kujjhitvā ehi redha samaṇa vahāmīti
vatvā theraṃ nāvaṃ āropetvā ujukaṃ agantvā heṭṭhā nāvaṃ netvā
ullolaṃ katvā tassa pattacīvaraṃ temetvā kilametvā tīraṃ patvā
andhakāravelāyaṃ uyyojesi. Atha so vihāraṃ gantvā taṃ divasaṃ
buddhupaṭṭhānassa okāsaṃ alabhitvā punadivase satthāraṃ upasaṅkamitvā
vanditvā ekamantaṃ nisīditvā satthārā katapaṭisanthāro kadā
āgatosīti vutte hiyyo bhanteti atha kasmā ajja buddhupaṭṭhānaṃ
Āgatosīti vutte tamatthaṃ ārocesi. Taṃ sutvā satthā na
kho bhikkhu idāneva pubbepesa caṇḍo pharusova idāni pana
tena tvaṃ kilamito pubbepi paṇḍite kilamesīti vatvā tena
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā isipabbajjaṃ pabbajitvā dīghamaddhānaṃ himavante phalāphalena
yāpetvā loṇambilasevanatthāya bārāṇasiyaṃ gantvā rājuyyāne
vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Atha naṃ rājaṅgaṇe
pattaṃ rājā disvā tassa iriyāpathe pasīditvā antepuraṃ ānetvā
bhojetvā paṭiññaṃ gahetvā rājuyyāne vasāpesi ekadivase sakiṃ
upaṭṭhānaṃ agamāsi. Tamenaṃ bodhisatto raññā nāma mahaṃārāja
cattāri agatigamanāni vajjetvā appamattena khantimettānudayasampannena
hutvā dhammena rajjaṃ kāretabbanti vatvā devasikaṃ ovadanto
        māsu kujjha bhūmipati        māsu kujjha rathesabha
        kuddhaṃ appaṭikujjhanto      rājā raṭṭhassa pūjito.
        Gāme vā yadi vāraññe   ninne vā yadi vā thale
        sabbatthamanusāsāmi        māsu kujjha rathesabhāti
dve gāthā vadati.
     Tattha raṭṭhassa pūjitoti evarūpo rājā raṭṭhassa pūjito
hotīti attho. Sabbatthamanusāsāmīti etesu gāmādīsu yatthakatthaci
Vasanto ahaṃ mahārāja imāyaeva anusiṭṭhiyā tamanusāsāmi etesu
gāmādīsu yatthakatthaci ekasmiṃpi ekasattepi anusāsāmi. Māsu
kujjha rathesabhāti evamevāhaṃ taṃ anusāsāmi raññā nāma kujjhituṃ
na vaṭṭati. Kiṃkāraṇā. Rājāno nāma vācāvudhā tesaṃ kuddhānaṃ
vacanamatteneva bahū jīvitakkhayaṃ pāpuṇantīti.
     Evaṃpi bodhisatto rañño āgatāgatadivase imā gāthā abhāsi.
Rājā pasannacitto mahāsattassa satasahassuṭṭhānakaṃ ekaṃ gāmavaraṃ
adāsi. Bodhisatto paṭikkhipi. Iti so tattheva dvādasa saṃvacchare
vasitvā aticiraṃ nivuṭṭhosmi janapadacārikaṃ tāva caritvā āgamissāmīti
rañño akathetvāva uyyānapālaṃ āmantetvā tāta ukkaṇṭhitarūposmi
janapadaṃ caritvā āgamissāmi tvaṃ rañño katheyyāsīti vatvā
pakkanto gaṅgāya nāvātitthaṃ pāpuṇi. Tattha āvāriyapitā
nāma nāviko ahosi so bālo neva guṇavantānaṃ guṇaṃ jānāti
na attanova upāyaṃ jānāti. So gaṅgātaritukāmaṃ janaṃ paṭhamaṃ
taritvā pacchā vetanaṃ yācati vetanaṃ adentehi saddhiṃ kalahaṃ
karonto akkosappahāreyeva bahū labhati. Appalābhaṃ evarūpaṃ andhabālaṃ
taṃ sandhāya satthā abhisambuddho hutvā tatiyaṃ gāthamāha
        āvāriyapitā nāma         ahū gaṅgāya nāviko
        pubbe janaṃ tārayitvā       pacchā yācati vetanaṃ
        tenassa bhaṇḍanaṃ hoti        na ca bhogehi vaḍḍhatīti.
     Tattha āvāriyapitāti āvāriyā nāma tassa dhītā tassā
Vasena āvāriyapitā nāma jāto. Tenassa bhaṇḍananti tena kāraṇena
tena vā pacchā yāciyamānena saddhiṃ tassa bhaṇḍanaṃ hoti.
     Bodhisatto taṃ nāvikaṃ upasaṅkamitvā āvuso paratīraṃ maṃ
nehīti āha. Taṃ sutvā so āha samaṇa kiṃ me vetanaṃ
dassasīti. Āvuso ahaṃ bhogavuḍḍhiṃ atthavuḍḍhiṃ dhammavuḍḍhiṃ nāma
kathessāmīti. Taṃ sutvā nāviko dhuvaṃ esa mayhaṃ kiñci dassatīti
taṃ paratīraṃ netvā dehi me nāvāya vetananti āha. So
tassa sādhu āvusoti paṭhamaṃ bhogavuḍḍhiṃ kathento
        atiṇṇaññeva yācassu        apāraṃ tāta nāvika
        añño hi tiṇṇassa mano      añño hoti tiresinoti
gāthamāha.
     Tattha apāranti tāta nāvika paratīraṃ atiṇṇameva janaṃ orimatīre
ṭhitaññeva vetanaṃ yācassu tato laddhañca gahetvā guttaṭṭhāne
ṭhapetvā pacchāpi manusse paratīraṃ niyyāsi evaṃ te bhogavuḍḍhi
bhavissatīti. Añño hi tiṇṇassa manoti tāta nāvika paratīraṃ
gatassa hi añño mano bhavati adatvāva gantukāmo hoti
yo paratīresī nāma tīraṃ esati paratīraṃ gantukāmo hoti so
atirekatarampi datvā gantukāmo hoti iti tīresino ca añño
mano hoti tasmā tvaṃ atiṇṇameva yāceyyāsīti ayaṃ tāva
te bhogānaṃ vuḍḍhi nāmāti.
     Taṃ sutvā nāviko cintesi ayaṃ tāva me ovādo bhavissati
Idāni panesa aññaṃ kiñci mayhaṃ dassatīti. Atha naṃ bodhisatto
ayaṃ tāva te āvuso bhogavuḍḍhi idāni atthadhammavuḍḍhiṃ suṇāhīti
vatvā taṃ ovadanto
        gāme vā yadi vāraññe     ninne vā yadi vā thale
        sabbatthamanusāsāmi          māsu kujjhitha nāvikāti
gāthamāha. Iti tassa imāya gāthāya atthadhammavuḍḍhiṃ kathetvā
ayaṃ te atthavuḍḍhi ca dhammavuḍḍhi cāti āha. So pana duṭṭhapuriso
taṃ ovādaṃ na kiñci maññamāno idaṃ samaṇa tayā mayhaṃ dinnaṃ
nāvāya vetananti āha. Āmāvusoti. Mayhaṃ iminā kammaṃ
natthi aññaṃ me dehīti. Āvuso imaṃ ṭhapetvā mayhaṃ aññaṃ
natthīti. Atha tvaṃ kasmā mama nāvaṃ ārūbhosīti tāpasaṃ gaṅgātīre
pātetvā ure nisīditvā mukhamevassa pothesi.
     Satthā iti so bhikkhave tāpaso ovādaṃ datvā rañño
santike gāmavaraṃ labhati tameva ovādaṃ andhabālassa nāvikassa
kathetvā mukhapothanaṃ pāpuṇi tasmā ovādaṃ dentena yuttajanasseva
dātabbo na ayuttajanassāti vatvā abhisambuddho hutvā tadanantaraṃ
gāthamāha
        yāyeva anusāsaniyā     rājā gāmavaraṃ adā
        tāyeva anusāsaniyā     nāviko paharī mukhanti.
     Tassa taṃ paharantasseva bhariyā bhattaṃ gahetvā āgatā
tāpasaṃ disvā sāmi ayaṃ tāpaso rājakulupako mā paharīti āha.
So kujjhitvā tvameva imaṃ kūṭatāpasaṃ paharituṃ na desīti uṭṭhāya
taṃ paharitvā pātesi. Atha bhattapāṭi patitvā bhijji. Bhariyāya
ca garugabbhāya gabbho bhūmiyaṃ pati. Atha naṃ manussā samparivāretvā
purisaghātakacoroti gahetvā bandhitvā rañño dassesuṃ. Rājā
vinicchinitvā tassa rājāṇaṃ kāresi.
     Satthā abhisambuddho hutvā tamatthaṃ pakāsento osānagāthamāha
        bhattaṃ bhinnaṃ hatā bhariyā     gabbho ca patito chamā
        migova jātarūpena         na tenatthaṃ avaḍḍhitunti.
     Tattha bhattaṃ bhinnanti bhattapāṭi bhinnā. Hatāti pahatā.
Chamāti bhūmiyaṃ. Migova jātarūpenāti yathā migo suvaṇṇaṃ vā
hiraññaṃ vā muttāmaṇiādīni vā madditvā gacchantopi attharitvā
nipajjantopi tena jātarūpena attano atthaṃ vaḍḍhituṃ nibbattetuṃ
na sakkoti evameva so andhabālo paṇḍitehi dinnaṃ ovādaṃ
sutvāpi attano atthaṃ vaḍḍhituṃ nibbattetuṃ na sakkotīti vuttaṃ hoti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā nāviko idāni nāvikova rājā ānando tāpaso pana
ahamevāti.
                   Āvāriyajātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 1-6. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=831              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3783              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3783              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]