ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                  Maṭṭhakuṇḍalijātakaṃ
     alaṅkato maṭṭhakuṇḍalīti idaṃ satthā jetavane viharanto ekaṃ
mataputtaṃ kuṭumbikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekassa buddhupaṭṭhākassa kuṭumbikassa piyaputtako
kālamakāsi. So puttasokasamappito na nahāyati na bhuñjati na
kammante vicāreti na buddhupaṭṭhānaṃ gacchati kevalaṃ piyaputtaka
maṃ ohāya paṭhamataraṃ gatosīti ādīni vatvā vilapati. Satthā
paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā
punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco
bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gehadvāraṃ
agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa ārocesuṃ. Athassa
Gehajano āsanāni paññapetvā satthāraṃ nisīdāpetvā kuṭumbikaṃ
pariggahetvā satthu santikaṃ ānesi. Taṃ vanditvā ekamantaṃ
nisinnaṃ satthā karuṇāsītalena vacanena āmantetvā kiṃ upāsaka
puttakaṃ anusocasīti pucchitvā āma bhanteti vutte upāsaka
porāṇakapaṇḍitā putte kālakate sokasamappitā vicarantāpi paṇḍitānaṃ
kathaṃ sutvā alabhanīyaṭṭhānanti tattato ñatvā appamattakaṃpi sokaṃ
na kariṃsūti vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekassa
mahāvibhavassa brāhmaṇassa putto pañcadasasoḷasavassakāle ekena
byādhinā phuṭṭho kālaṃ katvā devaloke nibbatti. Brāhmaṇo
tassa kālakiriyato paṭṭhāya susānaṃ gantvā chārikapuñjaṃ āvijjhanto
paridevanto sabbakammante pacchinditvā sokasamappito vicarati.
Devaputto anuvicaranto taṃ disvā ekaṃ upamaṃ katvā sokaṃ
harissāmīti tassa susānaṃ gantvā paridevanakāle tasseva puttavaṇṇī
hutvā sabbābharaṇapaṭimaṇḍito ekasmiṃ padese ṭhatvā ubho hatthe
sīse ṭhapetvā mahāsaddena paridevi. Brāhmaṇo saddaṃ sutvā
taṃ oloketvā puttapemaṃ paṭilabhitvā tassa santike ṭhatvā tāta
māṇava imasmiṃ susānamajjhe kasmā paridevasīti pucchanto paṭhamaṃ
gāthamāha
                    alaṅkato maṭṭhakuṇḍalī
                   māladhārī haricandanussado
                Bāhā paggayha kandasi
                vanamajjhe kiṃ dukkhito tuvanti.
     Tattha alaṅkatoti nānābharaṇavibhūsito. Maṭṭhakuṇḍalīti
karaṇapariniṭṭhitehi maṭṭhehi kuṇḍalehi samannāgato. Māladhārīti vicitra-
kusumamāladharo. Haricandanussadoti suvaṇṇavaṇṇena candanena anulitto.
Vanamajjheti susānamajjhe. Kiṃ dukkhito tuvanti kiṃkāraṇā dukkhito
tvaṃ ācikkha ahante yaṃ icchasi taṃ dassāmīti āha.
     Athassa kathento māṇavo dutiyaṃ gāthamāha
                suvaṇṇamayo pabhassaro
                uppanno rathapañjaro mama
                tassa cakkayugaṃ na vindāmi
                tena dukkhena jahessāmi jīvitanti.
     Brāhmaṇo sampaṭicchanto tatiyaṃ gāthamāha
                sovaṇṇamayaṃ maṇimayaṃ
                lohamayaṃ atha rūpiyamayaṃ
                atha pāvada rathaṃ kārayāmi te
                cakkayugaṃ paṭipādayāmīti.
     Tattha pāvadāti yādisena te attho yādisaṃ rocasi tādisaṃ
vada ahaṃ te rathaṃ kārayāmi. Paṭipādayāmīti pañjarānurūpaṃ
cakkayugaṃ taṃ adhigacchāpemi.
     Taṃ sutvā māṇavena kathitāya gāthāya satthā abhisambuddho
hutvā kathesi
                candimasuriyā ubhayattha bhātaro
                vehāya saṅgamā
                sovaṇṇamayo ratho mama
                tena cakkayugena sobhatīti.
     Sesaṃ brāhmaṇo tadanantaraṃ āha
                bālo kho tvaṃsi māṇava
                yo tvaṃ patthayasi apatthayaṃ
                maññāmi tuvaṃ marissasi
                na tvaṃ lacchasi candimasuriyeti.
     Brāhmaṇena vuttagāthāyaṃ tattha apatthayanti apatthetabbaṃ.
     Tato māṇavo āha
        gamanāgamanaṃ padissati     vaṇṇadhātu ubhayettha vīthiyo
        peto pana neva dissati  ko nu kho kandataṃ bālyataroti.
     Māṇavena vuttagāthāya tattha gamanāgamananti uggamanañca
aṭṭhaṅgamanañca. Vaṇṇoyeva vaṇṇadhātu ubhayettha vīthiyoti ettha
ākāse ayaṃ candassa vīthi ayaṃ suriyassāti evaṃ ubhayagamanā-
gamanabhūmiyopi paññāyanti. Peto panāti paralokagatasatto pana
na dissateva. Ko nu khoti evaṃ sante amhākaṃ dvinnaṃ
kandantānaṃ ko nu kho bālyataroti.
     Evaṃ māṇave kathente brāhmaṇo sallakkhetvā gāthamāha
                saccaṃ kho vadasi māṇava
                ahameva kandataṃ bālyataro
                candaṃ viya dārako rudaṃ
                petaṃ kālakatābhipatthayeti.
     Tattha candaṃ viya dārakoti yathā daharo gāmadārako candaṃ
me dethāti candassatthāya rodeyya evaṃ ahaṃpi petaṃ kālakataṃ
abhipatthemīti.
     Iti brāhmaṇo māṇavassa kathāya nissoko hutvā tassa
thutiṃ karonto sesagāthā abhāsi
        ādittaṃ vata maṃ santaṃ     ghatasittaṃva pāvakaṃ
        vārinā viya osiñci     sabbaṃ nibbāpaye daraṃ.
        Abbūḷhaṃ vata me sallaṃ    yamāsi hadayanissitaṃ
        yo me sokaparetassa    puttasokaṃ apānudi.
        Sohaṃ abbūḷhasallosmi    vītasoko anāvilo
        na socāmi na rodāmi    tava sutvāna māṇavāti.
     Atha naṃ māṇavo brāhmaṇa yassatthāya tvaṃ rodasi
ahante putto ahaṃ devaloke nibbatto ito paṭṭhāya mā maṃ
anusoci dānaṃ dehi sīlaṃ rakkhāhi uposathakammaṃ karohīti ovaditvā
sakaṭṭhānameva gato. Brāhmaṇopi tassovāde ṭhatvā dānādīni
puññāni katvā kālaṃ katvā devaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā dhammadesakadevaputto ahameva ahosīti.
                 Maṭṭhakuṇḍalijātakaṃ ekādasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 499-504. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10095              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10095              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5816              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5950              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5950              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]