ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Dhammaddhajajātakaṃ
     dhammaṃ caratha ñātayoti idaṃ satthā jetavane viharanto ekaṃ
kuhakabhikkhuṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave ayaṃ idāneva kuhako pubbepi
kuhakoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇasaṅghaparivuto samuddamajjhe
dīpake vasi. Athekacce kāsikaraṭṭhavāsino vāṇijā disākākaṃ
gahetvā nāvāya samuddaṃ pakkhandiṃsu. Samuddamajjhe nāvā pabhijjate.
So disākāko taṃ dīpakaṃ gantvā cintesi ayaṃ mahāsakuṇasaṅgho
mayā kuhakakammaṃ katvā etesaṃ aṇḍakāni ceva chāpake ca varaṃ
varaṃ khādituṃ vaṭṭatīti. So otaritvā sakuṇasaṅghassa majjhe mukhaṃ
Vivaritvā ekena pādena paṭhaviyaṃ aṭṭhāsi. Ko nāma tvaṃ sāmīti
sakuṇehi puṭṭho ahaṃ dhammiko nāmāti āha. Kasmā pana
ekena pādena ṭhitosīti. Mayā dutiye pāde nikkhitte paṭhavī
dhāretuṃ na sakkotīti. Atha kasmā mukhaṃ vivaritvā tiṭṭhasīti.
Ahaṃ aññaṃ āhāraṃ na khādāmi vātameva khādāmīti evañca pana
vatvā te sakuṇe āmantetvā ovādaṃ vo dassāmi taṃ suṇāthāti
tesaṃ ovādavasena paṭhamaṃ gāthamāha
        dhammaṃ caratha ñātayo     dhammaṃ caratha bhaddaṃ vo
        dhammacārī sukhaṃ seti     asmiṃ loke paramhi cāti.
     Tattha dhammaṃ carathāti kāyasucaritādibhedaṃ dhammaṃ karotha.
Ñātayoti te ālapati. Dhammaṃ caratha bhaddaṃ voti ekavāraṃ
caritvā mā osakkatha punappunaṃ caratheva bhaddaṃ vo bhavissati.
Sukhaṃ setīti desanāsīsametaṃ. Dhammacārī paramaṃ sukhaṃ tiṭṭhati nisīdati
gacchati sayati sabbiriyāpathesu sukhito hotīti dīpeti.
     Sakuṇā ayaṃ kāko kuhaññena aṇḍakāni khādituṃ evaṃ
vadatīti ajānitvā taṃ dussīlaṃ vaṇṇentā dutiyaṃ gāthamāhaṃsu
        bhaddako vatāyaṃ pakkhī    dijo paramadhammiko
        ekapādena tiṭṭhanto   dhammamevānusāsatīti.
     Tattha dhammamevāti sabhāvameva. Anusāsatīti kathesi.
     Sakuṇā tassa dussīlassa saddahitvā tvaṃ kira sāmi aññaṃ
gocaraṃ na gaṇhasi vātameva bhakkhasi tenahi amhākaṃ
Aṇḍakāni ca chāpake ca olokeyyāsīti vatvā gocarāya gacchanti.
So pāpo tesaṃ gatakāle aṇḍakāni ca chāpake ca kucchipūraṃ
khāditvā tesaṃ āgatakāle upasantupasanto hutvā mukhaṃ vivaritvā
ekena pādena tiṭṭhati. Sakuṇā āgantvā puttake apassantā
ko nu kho khādatīti mahāsaddena viravanti ayaṃ kāko dhammikoti
tasmiṃ āsaṅkamattampi na karonti. Athekadivasaṃ mahāsatto cintesi
idha pubbe koci paripantho natthi imassa āgatakālato paṭṭhāya
jāto imaṃ pariggaṇhituṃ vaṭṭatīti. So sakuṇehi saddhiṃ gocaraṃ
gacchanto viya hutvā nivattitvā paṭinanaṭṭhāne aṭṭhāsi. Kākopi
gatā sakuṇāti nirāsaṅko hutvā uṭṭhāya gantvā aṇḍakāni ca
chāpake ca khāditvā punāgantvā mukhaṃ vivaritvā ekapādena
aṭṭhāsi. Sakuṇarājā sakuṇesu āgatesu sabbe sannipātāpetvā
ahaṃ vo ajja puttakānaṃ paripanthaṃ pariggaṇhanto imaṃ pāpakākaṃ
khādantaṃ addasaṃ etha naṃ gaṇhāmāti sakuṇasaṅghe āmantetvā
samparivārāpetvā sace pana palāyati gaṇheyyātha nanti vatvā
avasesagāthā abhāsi
        nāssa sīlaṃ vijānātha     anaññāya pasaṃsatha
        bhutvā aṇḍañca chāpe ca  dhammo dhammoti bhāsati.
        Aññaṃ bhaṇati vācāya      aññaṃ kāyena kubbati
        vācāya no ca kāyena   na taṃ dhammaṃ adhiṭṭhito.
        Vācāya sakhilo hoti     manopaviduggo siyā
        paṭicchanno kūpassayo     kaṇhasappova dhammaddhajo
        gāmanigamāsu sādhu       sammato dujjāno ayaṃ
        purisena bālisena.
        Imaṃ tuṇḍehi pakkhehi     pādā himaṃ viheṭhatha
        chavaṃ himaṃ vināsetha       nāyaṃ saṃvāsanārahoti.
     Tattha nāssa sīlanti na assa sīlaṃ. Anaññāyāti ajānitvā.
Bhutvāti khāditvā. Vācāya no ca kāyenāti ayaṃ hi
vacaneneva dhammaṃ carati kāyena ca pana na karoti. Na taṃ dhammaṃ
adhiṭṭhitoti tasmā jānitabbo yathāyaṃ dhammaṃ bhaṇati na taṃ adhiṭṭhito
na tasmiṃ dhamme patiṭṭhito. Vācāya sakhiloti vacanena mudu.
Manopaviduggoti manasā paviduggo duppavedito. Paṭicchannoti
yasmiṃ vile sayati tena channo. Kūpassayoti vilāsayo.
Dhammaddhajoti sucaritadhammaddhajaṃ katvā vicaraṇena dhammaddhajo.
Gāmanigamāsu sādhūti gāmesu ceva nigamesu ca sādhu. Sammatoti
bhaddakoti sambhāvito. Dujjānoti ayaṃ evarūpo dussīlo
paṭicchannakammanto bālisena añāṇena purisena na sakkā jānituṃ.
Pādā himanti attano attano pādena ca imaṃ. Viheṭhathāti paharatha.
Chavanti lāmakaṃ. Nāyanti ayaṃ amhehi saddhiṃ ekasmiṃ ṭhāne saṃvāsaṃ
na arahatīti.
     Evañca pana vatvā sakuṇajeṭṭhako sayameva laṅghitvā tassa
Sīsaṃ tuṇḍena pahari. Avasesā sakuṇā tuṇḍanakhapādapakkhehi
pahariṃsu. So tattheva jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kuhakakāko idāni kuhakabhikkhu ahosi sakuṇarājā pana ahamevāti.
                   Dhammaddhajajātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 53-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1059              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1059              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=893              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3997              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]