ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Ghatapaṇḍitajātakaṃ
     uṭṭhehi kaṇhāti idaṃ satthā jetavane viharanto mataputtaṃ
kuṭumbikaṃ ārabbha kathesi. Vatthu maṭṭhakuṇḍalivatthusadisameva.
     Idha pana satthā taṃ upāsakaṃ upasaṅkamitvā pucchi kiṃ upāsaka
socasīti. Āma bhanteti vutte upāsaka porāṇakapaṇḍitā
paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsūti vatvā tena yācito
atītaṃ āhari
     atīte uttarāpathe kaṃsagotte asitañjanagare mahākaṃso nāma
rājā rajjaṃ kāresi. Tassa kaṃso ca upakaṃso cāti dve puttā

--------------------------------------------------------------------------------------------- page528.

Ahesuṃ. Devagabbhā nāma ekā dhītā. Tassā jātadivase nemittakā brāhamṇā etissā kucchiyaṃ nibbattaputto kaṃsagottaṃ kaṃsavaṃsaṃ nāsessatīti byākariṃsu. Rājā balavasinehena dhītaraṃ vināsetuṃ nāsakkhi bhātaropi jānissantīti yāvatāyukaṃ ṭhatvā kālamakāsi. Tasmiṃ kālakate kaṃso rājā ahosi upakaṃso uparājā. Te cintayiṃsu sace mayaṃ bhaginiṃ nāsessāma gārayhā bhavissāma etaṃ kassaci adatvā nissāmikaṃ katvā paṭijaggissāmāti te ekathūnakaṃ pāsādaṃ kāretvā tattha taṃ vasāpesuṃ. Nandagopā nāma tassā paricārikā ahosi. Andhakaveṇḍu nāma dāso tassā sāmiko ārakkhamakāsi. Tadā uttarapatharāyaṃ mahāsāgaro nāma rājā rajjaṃ kāresi. Tassa sāgaro ca upasāgaro cāti dve puttā ahesuṃ. Tesu ca pitu accayena sāgaro rājā ahosi upasāgaro uparājā. So upakaṃsassa sahāyako ekācariyakule ekato uggahitasippo. So sāgarassa bhātu antepure dubbhitvā bhāyamāno palāyitvā kaṃsagotte upakaṃsassa santikaṃ agamāsi. Upakaṃso kaṃsarañño dassesi. Rājā tassa mahantaṃ yasaṃ adāsi. So rājupaṭṭhānaṃ gacchanto devagabbhāya nivāsaṃ ekathambhaṃ pāsādaṃ disvā kasseso nivāsoti pucchitvā taṃ kāraṇaṃ sutvā devagabbhāya paṭibaddhacitto ahosi. Devagabbhāpi ekadivasaṃ taṃ upakaṃsena saddhiṃ rājupaṭṭhānaṃ gacchantaṃ disvā ko esoti pucchitvā mahāsāgarassa putto upasāgaro nāmāti nandagopāya santikā sutvā

--------------------------------------------------------------------------------------------- page529.

Tasmiṃ paṭibaddhacittā ahosi. Upasāgaro nandagopāya lañcaṃ datvā bhagini sakkhissasi me devagabbhaṃ dassetunti āha. Sā na etaṃ sāmi garukanti vatvā taṃ kāraṇaṃ devagabbhāya ārocesi. Sā pakatiyāpi tasmiṃ paṭibaddhacittā taṃ vacanaṃ sutvā sādhūti sampaṭicchi. Nandagopā upasāgarassa saññaṃ datvā rattibhāge taṃ pāsādaṃ āropesi. So devagabbhāya saddhiṃ saṃvāsaṃ kappesi. Atha tena saddhiṃ punappunaṃ saṃvāsena devagabbhā gabbhaṃ paṭilabhi. Aparabhāge tassā gabbhapatiṭṭhānaṃ pākaṭaṃ ahosi. Bhātaro nandagopaṃ pucchiṃsu. Sā abhayaṃ yācitvā taṃ antaraṃ kathesi. Te sutvā bhaginiṃ nāsetuṃ na sakkā sace dhītaraṃ vijāyissati taṃpi na nāsessāma sace pana putto bhavissati nāsessāmāti cintetvā devagabbhaṃ upasāgarassa adaṃsu. Sā paripuṇṇagabbhā dhītaraṃ vijāyi. Bhātaro sutvā haṭṭhatuṭṭhā tassā añjanadevīti nāmaṃ kariṃsu. Tesaṃ bhogavaḍḍhamānaṃ nāma bhogagāmaṃ adaṃsu. Upasāgaro devagabbhaṃ gahetvā bhogavaḍḍhamānagāme vasi. Devagabbhāya punapi gabbho patiṭṭhāsi. Nandagopāpi taṃ divasameva gabbhaṃ paṭilabhi. Tāsu paripuṇṇagabbhāsu ekadivasameva devagabbhā puttaṃ vijāyi. Nandagopāpi dhītaraṃ vijāyi. Devagabbhā puttassa vināsabhayena puttaṃ nandagopāya rahassena pesetvā tassā dhītaraṃ āṇāpesi. Tassā vijātabhāvaṃ bhātikānaṃ ārocesuṃ. Te puttaṃ vijātā dhītaranti

--------------------------------------------------------------------------------------------- page530.

Pucchitvā dhītaranti vutte tenahi posathāti āhaṃsu. Etenupāyena devagabbhā dasa putte vijāyi nandagopā dasa dhītaro. Puttā nandagopāya santike vaḍḍhanti dhītaro devagabbhāya taṃ antaraṃ koci na jānāti. Devagabbhāya jeṭṭhaputto vāsudevo nāma ahosi dutiyo baladevo nāma tatiyo candadevo nāma catuttho suriyadevo nāma pañcamo aggidevo nāma chaṭṭho varuṇadevo nāma sattamo ajjuno nāma aṭṭhamo pajjuno nāma navamo ghatapaṇḍito nāma dasamo aṅkuro nāma ahosi. Te andhakaveṇḍudāsaputtā dasa bhātikāti pākaṭā ahesuṃ. Te aparabhāge vuḍḍhimanvāya thāmabalasampannā kakkhalā pharusā hutvā vilopaṃ karontā vicaranti. Rañño gacchante paṇṇākārepi vilumpanteva. Manussā sannipatitvā andhakaveṇḍudāsaputtā dasa bhātikā raṭṭhaṃ vilumpantīti rājaṅgaṇe upakkosiṃsu. Rājā andhakaveṇḍuṃ pakkosā- petvā kasmā puttehi vilopaṃ kārāpesīti tajjesi. Evaṃ dutiyaṃ tatiyaṃpi manussehi upakkose kate rājā taṃ santajjesi. So maraṇabhayabhīto rājānaṃ abhayaṃ yācitvā deva ete na mayhaṃ puttā upasāgarassa puttāti taṃ antaraṃ ārocesi. Rājā bhīto kena te upāyena gaṇhissāmāti amacce pucchitvā ete deva mallayuddhavittakā nagare yuddhaṃ kāretvā tattha te yuddhamaṇḍalaṃ āgate gāhāpetvā māressāmāti vutte vānurañca muṭṭhikañcāti dve malle pakkosāpetvā ito sattame divase yuddhaṃ bhavissatīti nagare

--------------------------------------------------------------------------------------------- page531.

Bheriñcārāpetvā rājaṅgaṇe yuddhamaṇḍalaṃ sajjāpetvā akkhavāṭaṃ kāretvā yuddhamaṇḍalaṃ kārāpetvā dhajapaṭike bandhāpesi. Sakalanagaraṃ saṅkhubhi. Cakkāticakkaṃ mañcātimañcaṃ bandhiṃsu. Vānuramuṭṭhakā yuddhamaṇḍalaṃ āgantvā vaggantā gajjantā apphoṭhentā vicariṃsu. Dasa bhātikāpi āgantvā bhattagandharajakavīthiṃ vilumpetvā vaṇṇasāṭake nivāsetvā gandhāpaṇesu gandhaṃ mālākārāpaṇesu mālaṃ vilumpetvā valittagattā mālādhārino katakammapūrā vaggantā gajjantā apphoṭhentā yuddhamaṇḍalaṃ pavisiṃsu. Tasmiṃ khaṇe vānuro apphoṭhento vicarati. Baladevo taṃ disvā na naṃ hatthena chupissāmīti hatthisālato mahantaṃ hatthiyottaṃ āharitvā vaggitvā gajjitvā yottaṃ khipitvā vānuraṃ udare veṭhetvā dve yottakoṭiyo ekato katvā vaggetvā ukkhipitvā sīsamatthake bhametvā bhūmiyaṃ pothetvā bahi akkhavāṭe khipi. Vānure mate rājā muṭṭhikamallaṃ āṇāpesi. So vuṭṭhāya vaggitvā gajjitvā apphoṭhesi. Baladevo taṃ koṭetvā aṭṭhīni sañcuṇṇetvā mallosi amallomhīti vadantameva nāhaṃ tava mallabhāvaṃ vā amallabhāvaṃ vā jānāmīti hatthe gahetvā bhūmiyaṃ pothetvā jīvitakkhayaṃ pāpetvā bahi akkhavāṭe khipi. Muṭṭhiko maranto yakkho hutvā taṃ khādituṃ labhissāmīti patthanaṃ ṭhapesi. So kāḷamattikaaṭaviyaṃ nāma yakkho hutvā nibbatti. Rājā gaṇha dasa bhātike cetaketi uṭṭhahi. Tasmiṃ khaṇe vāsudevo cakkaṃ khipi dvinnaṃpi bhātikānaṃ sīsāni pātesi. Mahājano bhītatasito avassayo no hothāti

--------------------------------------------------------------------------------------------- page532.

Tesaṃ pādesu nipatitvā nipajji. Te dvepi mātule māretvā asitañjanagare rajjaṃ gahetvā mātāpitaro tattha katvā dasapi janā sakalajambudīpe rajjaṃ gaṇhissāmāti nikkhamitvā anupubbena kālayonakarañño nivāsaṃ ayujjhanagaraṃ gantvā taṃ parikkhitvā parikkhaggahaṇaṃ viddhaṃsetvā pākāraṃ bhinditvā rājānaṃ gahetvā taṃ rajjaṃ attano hatthagataṃ katvā dvāravatiṃ sampāpuṇiṃsu. Tassa ca pana nagarassa ekato samuddo ekato pabbato. Amanussapariggahitaṃ kira taṃ ahosi. Tassa ārakkhaṃ gahetvā ṭhitayakkho paccāmitte disvā gadrabhavesena gadrabharavaṃ ravati. Tasmiṃ khaṇe yakkhānubhāvena sakalanagaraṃ uppatitvā samuddamajjhe ekasmiṃ dīpake tiṭṭhati. Paccāmittesu gatesu punāgantvā sakaṭṭhāneyeva patiṭṭhāsi. Tadāpi so gadrabho tesaṃ dasannaṃ bhātikānaṃ āgamanaṃ ñatvā gadrabharavaṃ ravi. Nagaraṃ uppatitvā dīpake patiṭṭhāya tesu nagaraṃ adisvā nivattesu punāgantvā sakaṭṭhāne patiṭṭhāsi. Te puna nivattiṃsu . Punapi gadrabho tatheva akāsi. Te dvāravatīnagare rajjaṃ gahetuṃ asakkontā kaṇhadīpāyanassa santikaṃ gantvā vanditvā bhante mayaṃ dvāravatīrajjaṃ gahetuṃ na sakkoma ekaṃ no upāyaṃ kathethāti pucchitvā parikkhapiṭṭhe asukasmiṃ nāma ṭhāne eko gadrabho carati so hi amitte disvā vicarati tasmiṃ khaṇe nagaraṃ uppatitvā gacchati tumhe tassa pāde gaṇhatha ayaṃ te nippajjanupāyoti vutte tāpasaṃ vanditvā gantvā dasapi janā gadrabhassa pādesu gahetvā

--------------------------------------------------------------------------------------------- page533.

Nipatitvā sāmi ṭhapetvā tumhe añño amhākaṃ avassayo natthi amhākaṃ nagaraṃ gaṇhanakāle mā viravathāti yāciṃsu. Gadrabho na sakkā mayā na viravituṃ tumhe pana paṭhamataraṃ āgantvā cattāro janā mahantāni ayanaṅgalāni gahetvā catūsu dvāresu mahante ayakhāṇuke bhūmiyaṃ ākoṭetvā nagarassa uppatanakāle naṅgalāni gahetvā naṅgalabandhaṃ ayasaṅkhalikaṃ ayakhāṇuke bandheyyātha nagaraṃ uppatituṃ na sakkhissatīti āha. Te sādhūti vatvā tasmiṃ aḍḍharatte- yeva naṅgalāni ādāya catūsu nagaradvāresu khāṇuke bhūmiyaṃ ākoṭetvā aṭṭhaṃsu. Tasmiṃ khaṇe gadrabho viravi nagaraṃ uppatituṃ ārabhi. Catūsu nagaradvāresu ṭhitā catūhi ayanaṅgalehi gahetvā naṅgalabandhā ayasaṅkhalikā khāṇukesu bandhiṃsu. Nagaraṃ uppatituṃ nāsakkhi. Dasa bhātikā tato nagaraṃ pavisitvā rājānaṃ māretvā rajjaṃ gaṇhiṃsu. Evaṃ te sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyā vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu. Tato puna ekādasa koṭṭhāse karomāti vutte aṅkuro mama koṭṭhāsaṃ tassā detha ahaṃ vohāraṃ katvā jīvissāmi kevalaṃ tumhe attano janapade mayhaṃ suṅkaṃ vissajjethāti āha. Te sādhūti sampaṭicchitvā tassa koṭṭhāsaṃ bhaginiyā datvā saddhiṃ tāya nava rājāno dvāravatiyā vasiṃsu. Aṅkuro pana vāṇijjaṃ akāsi. Evaṃ tesu aparāparaṃ puttadhītāhi vaḍḍhamānesu addhāne gate

--------------------------------------------------------------------------------------------- page534.

Mātāpitaro kālamakaṃsu. Tadā kira manussānaṃ vīsativassasahassāyukakālo hoti. Tadā vāsudevamahārājassa eko piyaputtako kālamakāsi. Rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vilapanto nipajji. Tasmiṃ kāle ghatapaṇḍito cintesi ṭhapetvā maṃ añño koci mama bhātu sokaṃ harituṃ samattho nāma natthi upāyenassa sokaṃ harissāmīti so ummattakavesaṃ gahetvā sasaṃ me detha sasaṃ me dethāti ākāsaṃ olokento sakalanagaraṃ vicari. Ghatapaṇḍito ummattako jātoti sakalanagaraṃ saṅkhubhi. Tasmiṃ kāle rohineyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhapento paṭhamaṃ gāthamāha uṭṭhehi kaṇha kiṃ sesi ko attho supinena te yopi tuyhaṃ sako bhātā hadayaṃ cakkhuñca dakkhiṇaṃ tassa vātā baliyyanti ghato jappati kesavāti. Tattha kaṇhāti gottenālapati. Kaṇhāyanagotto kiresa. Ko atthoti katarā nāma vuḍḍhi. Hadayaṃ cakkhuñca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca samānoti attho. Tassa vātā baliyyantīti tassa hadayaṃ asmiṃ vātā avattharantīti attho. Jappatīti sasaṃ me dethāti vippalapati. Kesavāti so kira kesasobhaṇatāya kesavoti paññāyittha tena taṃ nāmena ālapati. Evaṃ amaccena vutte tassa upaṭṭhitabhāvaṃ ñatvā satthā abhisambuddho hutvā dutiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page535.

Tassa taṃ vacanaṃ sutvā rohineyyassa kesavo taramānarūpo vuṭṭhāsi bhātu sokena aṭṭitoti. Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghatapaṇḍitassa santikaṃ gantvā ubhosu hatthesu daḷhaṃ gahetvā tena saddhiṃ sallapanto tatiyaṃ gāthamāha kiṃ nu ummattakarūpova kevalaṃ dvārakaṃ imaṃ saso sasoti vilapasi ko nu te sasamāharīti. Tattha kevalaṃ dvārakaṃ imanti kasmā ummattako viya hutvā sakalaṃ imaṃ dvāravatīnagaraṃ vicaranto saso sasoti vilapasi ko tava sasaṃ avahari kena te saso gahitoti pucchati. So raññā evaṃ vuttepi punappunaṃ tadeva vacanaṃ vadati. Rājā puna dve gāthā abhāsi sovaṇṇamayaṃ maṇimayaṃ atha vā rūpiyāmayaṃ saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. Santi aññepi sasakā araññe vanagocarā tepi te ānayissāmi kīdisaṃ sasamicchasīti. Tatrāyaṃ saṅkhepattho etesu suvaṇṇamayādīsu yaṃ icchasi taṃ vada ahaṃ te kāretvā dassāmi athāpi ete na rocesi aññepi araññe vanagocarā sasakā atthi te ānayissāmi vada bhadramukha kīdisaṃ sasamicchasīti. Rañño kathaṃ sutvā ghatapaṇḍito chaṭṭhaṃ gāthamāha

--------------------------------------------------------------------------------------------- page536.

Na cāhametaṃ icchāmi ye sasā paṭhavissitā candato sasamicchāma taṃ me ohara kesavāti. Tattha oharāti otārehi. Rājā tassa kathaṃ sutvā nissaṃsayaṃ me bhātā ummattakova jātoti domanassappatto sattamaṃ gāthamāha so nūna madhuraṃ ñāti jīvitaṃ vijahissasi apatthayaṃ yo patthayasi candato sasamicchasīti. Tattha ñātīti kaniṭṭhaṃ ālapanto āha. Idaṃ vuttaṃ hoti tāta mayhaṃ piyañāti so tvaṃ nūna atimadhuraṃ attano jīvitaṃ vijahissasi yo apatthetabbaṃ patthesīti. Ghatapaṇḍito rañño vacanaṃ sutvā niccalo ṭhatvā bhātika tvaṃ candato sasakaṃ patthentassa taṃ alabhitvā jīvitakkhayabhāvaṃ jānanto kiṃkāraṇā mataputtaṃ anusocasīti vatvā aṭṭhamaṃ gāthamāha evaṃ ce kaṇha jānāsi yadaññamanusāsasi kasmā pure mataṃ puttaṃ ajjāpi anusocasīti. Tattha evanti idaṃ alabbhaneyyaṭṭhānaṃ nāma na patthetabbanti yadi evaṃ jānāsi. Yadaññamanusāsasīti evaṃ jānantova yadi aññaṃ anusāsasīti attho. Pureti atha kasmā ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti vadati. Iti so antaravīthiyaṃ ṭhitakova bhātika ahaṃ tāva paññāyamānaṃ patthemi tvaṃ pana apaññāyamānassa atthāya socasīti vatvā tassa

--------------------------------------------------------------------------------------------- page537.

Dhammaṃ desento puna dve gāthā abhāsi yaṃ na labbhā manussena amanussena vā puna jāto me mā marī putto kuto labbhā alabbhiyaṃ. Na mantā mūlabhesajjā osathehi dhanena vā sakkā ānayituṃ kaṇha yaṃ petamanusocasīti. Tattha yanti bhātika yaṃ evaṃ jāto me putto mā marīti manussena vā devena vā puna na labbhā na sakkā laddhuṃ taṃ tvaṃ patthesi taṃ petaṃ kuto labbhā kena kāraṇena sakkā laddhuṃ na sakkāti dīpeti. Tasmā alabbhiyaṃ alabbhaneyyaṭṭhānaṃ nāmetanti attho. Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osathehīti nānāvidhosathehi. Dhanena vāti koṭisatasaṅkhenāpi dhanena vā. Idaṃ vuttaṃ hoti yaṃ tvaṃ petamanusocasi taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti. Rājā taṃ sutvā yuttaṃ tāta sallakkhitaṃ mama sokaharaṇatthāya tayā idaṃ katanti ghatapaṇḍitaṃ vaṇṇento catasso gāthā abhāsi yassa etādisā assu amaccā purisapaṇḍitā yathā nijjhāpaye ajja ghato purisapaṇḍito. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñci sabbaṃ nibbāpaye daraṃ. Abbūḷhaṃ vata maṃ sallaṃ yaṃ me hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi.

--------------------------------------------------------------------------------------------- page538.

Sohaṃ abbūḷhasallosmi vītasoko anāvilo na socāmi na rodāmi tava sutvāna māṇavāti. Tattha paṭhamagāthāya ayaṃ saṅkhepattho yathā yena kāraṇena ajja maṃ puttasokaparetaṃ ghato purisapaṇḍito sokaharaṇatthāya nijjhāpaye nijjhāpesi bodhesi yassa aññassāpi edisā purisapaṇḍitā amaccā assu tassa kuto sokoti. Sesagāthā vuttatthāyeva. Avasāne evaṃ karonti sappaññā ye honti anukampakā nivattayanti sokamhā ghato jeṭṭhaṃva bhātaranti ayaṃ abhisambuddhagāthā uttānatthāyeva. Evaṃ ghatakumārena vītasoke kate vāsudeve rajjamanusāsente dīghassa addhuno accayena dasabhātikānaṃ puttā kumārā cintayiṃsu kaṇhadīpāyanaṃ dibbacakkhukoti vadanti vīmaṃsissāma tāva nanti. Te ekaṃ daharakumāraṃ alaṅkaritvā gabbhinīākāraṃ dassentā udare masūrakaṃ bandhitvā tassa santikaṃ netvā bhante ayaṃ kumārikā kiṃ vijāyissatīti pucchiṃsu. Tāpaso dasabhātikarājūnaṃ vināsakālo patto mayhaṃ nu kho āyusaṅkhāro kīdisoti olokento ajjeva maraṇaṃ bhavissatīti ñatvā kumārā iminā tumhākaṃ ko atthoti vatvā kathetha no bhanteti nibandho ayaṃ ito sattame divase khadiraghaṭikaṃ vijāyissati tāya vāsudevassa kulaṃ vinassati apica kho pana

--------------------------------------------------------------------------------------------- page539.

Tumhe taṃ khadiraghaṭikaṃ gahetvā jhāpetvā chārikaṃ nadiyaṃ pakkhipeyyāthāti āha. Atha naṃ te kūṭajaṭila puriso vijāyanako nāma natthīti vatvā tantarajjukaṃ nāma kāraṇaṃ katvā tattheva jīvitakkhayaṃ pāpayiṃsu. Rājāno kumāre pakkosāpetvā kiṃkāraṇā tāpasaṃ mārayitthāti pucchitvā sabbaṃ sutvā bhītā tassa ārakkhaṃ datvā sattame divase tassa kucchito nikkhantaṃ khadiraghaṭikaṃ jhāpetvā chārikaṃ nadiyaṃ khipiṃsu. Sā nadiyā vuyhamānā mukhadvāre ekapasse laggi. Tato erakaṃ nibbatti. Athekadivasaṃ te rājāno samuddakīḷitaṃ kīḷissāmāti mukhadvāraṃ gantvā mahāmaṇḍapaṃ kāretvā alaṅkata- maṇḍape khādantā pivantā kīḷantā kelivaseneva pavattahatthapāda- parāmāsā dvidhā bhinditvā mahākalahaṃ kariṃsu. Atheko aññaṃ muggaraṃ alabhanto erakavanto ekaṃ erakapattaṃ gaṇhi. Taṃ gahitamattameva khadiramusalaṃ ahosi. So tena mahājanaṃ pothesi. Athañño athaññoti sabbehi gahitaggahitaṃ musalameva ahosi. Te aññamaññaṃ paharitvā vināsaṃ pāpuṇiṃsu. Tesu vināsantesu vāsudevo baladevo bhaginī añjanadevī purohitoti cattāro janā rathaṃ abhirūhitvā palāyiṃsu. Sesā sabbepi vinaṭṭhā. Tepi cattāro janā rathena palāyantā kāḷamattikaaṭaviṃ pāpuṇiṃsu. So hi muṭṭhikamallo patthanaṃ katvā yakkho hutvā tattha nibbatto baladevassa āgatabhāvaṃ ñatvā tattha gāmaṃ māpetvā mallavesaṃ gahetvā ko yujjhitukāmoti vagganto gajjanto apphoṭhento vicari. Baladevo taṃ disvāva bhātika

--------------------------------------------------------------------------------------------- page540.

Ahaṃ iminā saddhiṃ yujjhissāmīti vatvā vāsudeve vārenteyeva rathā oruyha tassa santikaṃ gantvā apphoṭheti. Atha naṃ so pasāritahattheyeva gahetvā mūlakandaṃ viya khādi. Vāsudevo tassa matabhāvaṃ ñatvā bhaginiñca purohitañca ādāya sabbarattiṃ gantvā suriyodaye ekaṃ paccantagāmaṃ patvā āhāraṃ pacitvā āharathāti bhaginiñca purohitañca gāmaṃ pahiṇitvā sayaṃ ekasmiṃ gacchantare paṭicchanno nipajji. Atha naṃ jarā nāma eko luddho gacchaṃ calitaṃ disvā sūkaro ettha bhavissatīti saññāya sattiṃ khipitvā pāde vijjhi. Ko maṃ vijjhatīti ca vutte manussassa viddhabhāvaṃ ñatvā bhīto palāyituṃ ārabhi. Rājā satiṃ paccupaṭṭhapetvā uṭṭhāya mātula mā bhāyi ehīti pakkositvā āgataṃ kosi nāma tvanti pucchitvā ahaṃ sāmi jarā nāmāti vutte jarāya viddho marissatīti kira maṃ porāṇā byākariṃsu nissaṃsayaṃ ajja mayā maritabbanti ñatvā mātula mā bhāyi ehi pādaṃ me bandhāhīti tena pahāramukhaṃ bandhāpetvā taṃ uyyojesi. Balavavedanā pavattiṃsu. Itarehi ābhataṃ āhāraṃ paribhuñjituṃ nāsakkhi. Atha te āmantetvā ajjāhaṃ marissāmi tumhe pana sukhumālā aññaṃ kammaṃ katvā jīvituṃ na sakkhissatha imaṃ vijjaṃ sikkhathāti ekaṃ vijjaṃ sikkhāpetvā te uyyojetvā tattheva jīvitakkhayaṃ pāpuṇi. Evaṃ añjanadeviṃ ṭhapetvā sabbeva vināsaṃ pāpuṇiṃsu.

--------------------------------------------------------------------------------------------- page541.

Satthā imaṃ dhammadesanaṃ āharitvā upāsaka evaṃ porāṇaka- paṇḍitā paṇḍitānaṃ kathaṃ sutvā attano puttasokaṃ nīhariṃsu tvaṃ mā cintayīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Tadā rohineyyo ānando ahosi vāsudevo sārīputto avasesā buddhaparisā ahesuṃ ghatapaṇḍito pana ahameva sammāsambuddho loke vivaṭṭacchado ahosīti. Ghatapaṇḍitajātakaṃ samattaṃ. Iti soḷasajātakapaṭimaṇḍitassa dasakanipātassa atthavaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 39 page 527-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10671&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10671&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5979              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6135              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6135              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]