ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Nandiyamigarājajātakaṃ
     sace brāhmaṇa gacchasīti idaṃ satthā jetavane viharanto ekaṃ
mātuposakaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccabhira tvaṃ bhikkhu gihī posesīti pucchitvā
saccaṃ bhanteti vutte kinte hontīti vutte mātāpitaro me
bhanteti vutte sādhu sādhu bhikkhu porāṇakapaṇḍitānaṃ vaṃsaṃ pālesi
porāṇakapaṇḍitā hi tiracchānayoniyaṃ nibbattitvāpi mātāpitūnampi
jīvitaṃ adaṃsūti vatvā atītaṃ āhari
     atīte kosalaraṭṭhe sākete kosalarāje rajjaṃ kārente
bodhisatto migayoniyaṃ nibbattitvā vayappatto nandiyamigo nāma hutvā
sīlācārasampanno mātāpitaro posesi. Tadā kosalarājā
migacittakova ahosi. So pana manussānaṃ kasikammādīni kātuṃ adatvā
mahāparivāro devasikaṃ migavadhaṃ gacchati. Manussā sannipatitvā
ayyā ayaṃ rājā amhākaṃ kammacchedaṃ karoti gharāvāsopi nassati
Yannūna mayaṃ añjanavanauyyānaṃ parikkhipitvā dvāraṃ yojetvā pokkharaṇiṃ
khanitvā tiṇāni ropetvā daṇḍamuggarādihatthā araññaṃ pavisitvā
gumbe paharantā mige nīharitvā parivāretvā gorūpāni viya vajjaṃ
uyyāne pavesetvā dvāraṃ pidahitvā rañño ārocetvā attano
kammaṃ kareyyāmāti mantayiṃsu. Ettheso upāyoti sabbe ekacchandā
hutvā uyyānaṃ sajjetvā araññaṃ pavisitvā yojanamattaṃ ṭhānaṃ
parikkhipiṃsu. Tasmiṃ khaṇe eko nandiyo ekasmiṃ khuddake
gumbe mātāpitaro gahetvā bhūmiyaṃ nipanno hoti. Manussā
nānāphalakāvudhahatthā bāhunā bāhuṃ pīḷetvā taṃ gumbaṃ parikkhipiṃsu.
Athekacce mige olokentā taṃ gumbaṃ pavisiṃsu. Nandiyo te disvā ajja
mayā jīvitaṃ pariccajitvā mātāpitūnaṃ jīvitadānaṃ dātuṃ vaṭṭatīti cintetvā
uṭṭhāya mātāpitaro vanditvā ammatāta  ime manussā imaṃ gumbaṃ
pavisitvā amhe tayopi passissanti tumhe ekena upāyena jīveyyātha
jīvitaṃ vo seyyo ahaṃ tumhākaṃ jīvitadānaṃ datvā manussehi
gumbapariyante ṭhatvā gumbe pahaṭamatteyeva nikkhamissāmi atha te
imasmiṃ khuddakagumbe ekoyeva migo bhavissatīti maññamānā gumbaṃ
na pavisanti tumhe appamattā hothāti mātāpitaro khamāpetvā
gamanasajjo aṭṭhāsi. So manussehi gumbapariyante ṭhatvā
unnāditvā gumbe pahaṭamatteyeva tato nikkhami. Te ekovettha
migo bhavissatīti gumbaṃ na pavisiṃsu. Atha nandiyo gantvā migānaṃ
antare pāvisi. Manussā parivāretvā sabbamige uyyānaṃ pavesetvā
Dvāraṃ thaketvā rañño ārocetvā sakasakaṭṭhānāni gamiṃsu.
Tato paṭṭhāya rājā sayameva gantvā ekaṃ migaṃ vijjhitvā taṃ
gahetvā ehīti ekaṃ pesetvā vā āharāpesi. Atha migā vāraṃ
ṭhapayiṃsu. Pattavāro migo ekamantaṃ tiṭṭhati. Taṃ vijjhitvā
gaṇhanti. Nandiyo pokkharaṇiyaṃ pānīyaṃ pivati tiṇāni khādati.
Vāro panassa na tāva pāpuṇāti. Atha bahūnaṃ divasānaṃ accayena
tassa mātāpitaro taṃ daṭṭhukāmā hutvā amhākaṃ putto
nandiyamigarājā nāgabalo thāmasampanno sace jīvati avassaṃ vatiṃ
laṅghetvā amhākaṃ dassanatthāya āgamissati sāsanamassa
pesessāmāti cintetvā maggasamīpe ṭhatvā ekaṃ brāhmaṇaṃ disvā
ayya kahaṃ gacchasīti mānusikāya vācāya pucchitvā sāketanti vutte
puttassa sāsanaṃ pahiṇantā paṭhamaṃ gāthamāhaṃsu
        sace brāhmaṇa gacchasi    sāketaṃ añjanavanaṃ
        vajjāsi nandiyaṃ nāma     puttaṃ amhāka orasaṃ
        mātāpitā ca te vuḍḍhā  te taṃ icchanti passitunti.
     Tassattho sace tvaṃ brāhmaṇa sāketaṃ gacchasi sākete
añjanavanaṃ nāma uyyānaṃ atthi tattha amhākaṃ putto nandiyo
nāma migo atthi taṃ vadeyyāsi mātāpitaro te vuḍḍhā yāva
na maranti tāva taṃ passituṃ icchantīti.
     So sādhūti sampaṭicchitvā sāketaṃ gantvā punadivase uyyānaṃ
pavisitvā nandiyamigo nāma kataroti pucchi. Migo āgantvā
Tassa samīpe ṭhatvā ahanti āha. Brāhmaṇo tamatthaṃ ārocesi.
Nandiyo taṃ sutvā gaccheyyāmahaṃ brāhmaṇa vatiṃ laṅghitvā
na gaccheyyaṃ mayā pana rañño santakaṃ nivāpapānabhojanaṃ bhuttaṃ taṃ
me iṇaṭṭhāne ṭhitaṃ imesañca migānaṃ majjhe ciraṃ vuṭṭhosmi tassa
me rañño ceva etesañca sotthibhāvaṃ akatvā attano balaṃ
adassetvā gamanaṃ nāma na yuttaṃ attano pana vāre sampatte ahaṃ
etesaṃ sotthibhāvaṃ katvā sukhito āgacchissāmīti imamatthaṃ pakāsento
dve gāthā abhāsi
        bhuttā mayā nivāpāni    rājino pānabhojanaṃ
        taṃ rājapiṇḍaṃ avabhuttuṃ     nāhaṃ brāhmaṇamussahe.
        Odahissāmahaṃ passaṃ      khurapāṇissa rājino
        tadāhaṃ sukhito mutto     api passemu mātaranti.
     Tattha nivāpānīti tesu tesu ṭhānesu nivutāni nivāpāni.
Pānabhojananti pānīyañca avasesatiṇañca. Taṃ rājapiṇḍanti taṃ
rañño santakaṃ saṅkaḍḍhitvā samodhānakaṭṭhena piṇḍaṃ. Avabhuttunti
dubbhuttaṃ bhuñjituṃ. Rañño hi kiccaṃ anipphādento taṃ avabhuttaṃ
bhuñjati nāma svāhaṃ evaṃ avabhuttuṃ na ussahāmīti vadati.
Brāhmaṇamussaheti ettha brāhmaṇāti ālapanaṃ makāro pana
padasandhivasena vutto. Odahissāmahaṃ passaṃ khurapāṇissa rājinoti
ahaṃ brāhmaṇa attano vāre sampatte khurappaṃ sannahitvā āgatassa
rañño migayūthato nikkhamitvā ekamantaṃ ṭhatvā maṃ vijjha mahārājāti
Vatvā attano mahāphāsukapassaṃ odahissāmi. Sukhito muttoti
tadā ahaṃ maraṇabhayā mutto sukhito niddukkho raññā anuññāto
api nāma mātaraṃ passeyyanti.
     Taṃ sutvā brāhmaṇo pakkāmi. Aparabhāge tassa vāradivase
rājā mahantena parivārena uyyānaṃ āgacchi. Mahāsatto ekamante
aṭṭhāsi. Rājā migaṃ vijjhissāmīti khurappaṃ sannahi. Mahāsatto
yathā aññe maraṇabhayatajjitā palāyanti evaṃ apalāyitvā nibbhayo
hutvā mettaṃ purecārikaṃ katvā mahāphāsukapassaṃ odahitvā niccalova
aṭṭhāsi. Rājā tassa mettānubhāvena saraṃ vissajjetuṃ nāsakkhi.
Mahāsatto kiṃ mahārāja saraṃ na muccasi muñcāhīti āha.
Na sakkomi migarājāti. Tenahi guṇavantānaṃ guṇaṃ jānatha
mahārājāti. Tadā rājā bodhisatte pasīditvā dhanuṃ chaḍḍetvā
idaṃ acittakaṃ kaliṅgarakaṇḍaṃpi tāva tava guṇaṃ jānāti sacittako
manussabhūtopi ahaṃ na jānāmi mayhaṃ khama abhayaṃ te dammīti
āha. Mahārāja mayhaṃ tāva abhayaṃ desi ayaṃ uyyāne migagaṇo
kiṃ karissatīti. Etesaṃpi abhayaṃ dammīti. Evaṃ mahāsatto
nigrodhajātake vuttanayeneva sabbesaṃ araññamigānaṃ ākāsagatasakuṇānaṃ
jalacaramacchānaṃ ca abhayaṃ dāpetvā rājānaṃ pañcasu sīlesu
patiṭṭhāpetvā mahārāja raññā nāma agatigamanaṃ pahāya dasa rājadhamme
akopentena dhammena samena rajjaṃ kāretuṃ vaṭṭatīti
        Dānaṃ sīlaṃ pariccāgaṃ     ājjavaṃ maddavaṃ tapaṃ
        akkodhaṃ avihiṃsañca      khantī ca avirodhanaṃ
        iccete kusale dhamme  ṭhite passāhi attani
        tato te jāyate pīti   somanassañcanappakanti
evaṃ vutte rājadhamme gāthābandheneva dassetvā katipāhaṃ rañño
santike vasitvā nagare sabbasattānaṃ abhayadānaṃ pakāsetuṃ suvaṇṇa-
bheriñcārāpetvā appamatto hohi mahārājāti vatvā mātāpitūnaṃ
dassanatthāya gato. Imā abhisambuddhagāthā honti
        migarājā pure āsiṃ    kosalassa niketave
        mandiyo nāma nāmena   abhirūpo catuppado.
        Taṃ maṃ vadhitumāgacchi      dāyasmiṃ añjanāvane
        dhanuṃ ārajjaṃ katvāna    usuṃ sandhāya kosalo.
        Tassāhaṃ odahiṃ passaṃ    khurapāṇissa rājino
        tadāhaṃ sukhito mutto    mātaraṃ daṭṭhumāgatoti.
     Tattha kosalassa niketaveti kosalassa rañño nikete vasanaṭṭhāne
tassa santike araññasminti attho. Dāyasminti migānaṃ vasanatthāya
dinnauyyāne. Ārajjaṃ katvānāti jiyāya saddhiṃ ekato hutvā
āropetvāti attho. Sandhāyāti sannahitvā yojetvā. Odahinti
oḍḍesiṃ. Mātraṃ daṭṭhumāgatoti desanāsīsametaṃ. Rañño
dhammaṃ desetvā sabbasattānaṃ abhayatthāya suvaṇṇabheriñcārāpetvā
mātāpitaro daṭṭhumāgatosmīti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi
tadā mātāpitaro mahārājakulāni ahesuṃ brāhmaṇo sārīputto
ahosi rājā ānando ahosi nandiyamigarājā pana ahamevāti.
                  Nandiyamigarājajātakaṃ dasamaṃ.
                   Āvāriyavaggo paṭhamo.
                      -----------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 39 page 57-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1138              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1138              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=899              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4019              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]