ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Sūcijātakaṃ
     akakkasanti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi. Vatthuṃ mahāummaṅgajātake āvībhavissati.
     Tadā pana satthā bhikkhū āmantetvā na bhikkhave idāneva
pubbepi tathāgato paññavā upāyakusaloyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe kammārakule nibbattitvā vayappatto pariyodātasippo
Ahosi. Mātāpitaro panassa daliddā. Tesaṃ gāmato avidūre
añño sahassakuṭiko kammāragāmo tattha kammārasahassajeṭṭhako
kammāro rājavallabho aḍḍho mahaddhano. Tassekā dhītā ahosi
uttamarūpadharā devaccharapaṭibhāgā janapadakalyāṇī lakkhaṇehi samannāgatā.
Sāmantagāmesu manussā vāsīpharasuphālapācanādikārāpanatthāya
taṃ gāmaṃ gantvā yebhuyyena taṃ kumārikaṃ passanti. Te attano
attano gāmaṃ gantvā nisinnaṭṭhānādīsu tassā rūpaṃ vaṇṇenti.
Bodhisatto taṃ sutvā savanasaṃsaggena bajjhitvā pādaparicārikaṃ naṃ
karissāmīti uttamajātikaṃ ayaṃ gahetvā ekaṃ sukhumaṃ gharasūciṃ katvā
pāse vijjhitvā udake upalāpetvā aparaṃpi tathārūpameva tassā
kosakaṃ katvā pāse vijjhitvā iminā niyāmena tassā satta kosake
akāsi. Kathaṃ akāsīti na vattabbaṃ. Bodhisattānañhi ñāṇamahantatāya
kāraṇaṃ ijjhati. So taṃ sūciṃ nāḷikāya pakkhipitvā ovaṭṭikāya
katvā taṃ gāmaṃ gantvā kammārajeṭṭhakassa vasanavīthiṃ pucchitvā tattha
gantvā dvāre ṭhatvā ko mama hatthato evarūpaṃ nāma sūciṃ
mūlena kīṇituṃ icchatīti sūciṃ vaṇṇento jeṭṭhakakammārassa gharadvārasamīpe
ṭhatvā paṭhamaṃ gāthamāha
        akakkasaṃ apharusaṃ        kharadhotaṃ supāsiyaṃ
        sukhumaṃ tikhiṇaggañca       ko sūciṃ ketumicchatīti.
     Tassattho mama phalassa vā tilakassa vā odhino vā
Abhāvena akakkasaṃ maṭṭhatāya apharusaṃ kharena sarena pāsāṇena
dhotattā kharadhotaṃ sundarena suvisuddhena pāsena samannāgatattā
supāsiyaṃ saṇhatāya sukhumaṃ aggassa tikhiṇatāya tikhiṇaggaṃ sūciṃ
mama hatthato mūlaṃ datvā ko kīṇituṃ icchatīti.
     Evañca pana vatvā punapi taṃ vaṇṇento dutiyaṃ gāthamāha
        sumajjañca supāsañca     anupubbasuvattitaṃ
        ghanaghātimaṃ paṭitthaddhaṃ     ko sūciṃ ketumicchatīti.
     Tattha sumajjanti kuruvindakacuṇṇena suṭṭhu majjitaṃ. Supāsanti
saṇhena pāsavindakena viddhattā sundarapāsaṃ. Ghanaghātimanti yā
ghātiyamānā adhikaraṇiṃ anupavisati ayaṃ ghanaghātimāti vuccati tādisīti
attho. Paṭitthaddhanti thaddhaṃ amudukaṃ.
     Tasmiṃ khaṇe sā kumārikā bhuttapātarāsaṃ pitaraṃ darathapaṭippassambhanatthaṃ
cullasayanake nipannaṃ tālavaṇṭena vījiyamānā bodhisattassa
madhurasaddaṃ sutvā allapiṇḍamaṃsena hadaye pahaṭā viya ghaṭasahassena
nibbāpitadarathā viya hutvā ko nu kho esa atimadhurena saddena
kammārānaṃ vasanagāme sūciṃ vikkīṇāti kena nu kho kammena āgato
jānissāmi nanti tālavaṇṭaṃ ṭhapetvā gehā nikkhamma bahi ālindake
ṭhatvā tena saddhiṃ kathesi. Bodhisattānaṃ hi patthitaṃ nāma samijjhati.
So hi tassāyeva atthāya taṃ gāmaṃ āgato. Sāyeva tena saddhiṃ
kathentī māṇava sakalaraṭṭhavāsino sūciādīnamatthāya imaṃ gāmaṃ
āgacchanti tvaṃ bālatāya kammāragāme sūciṃ vikketumicchasi sacepi
Divasaṃ sūciyā vaṇṇaṃ bhāsissasi na taṃ te koci hatthato sūciṃ
gaṇhissati sace mūlaṃ laddhuṃ icchasi aññaṃ gāmaṃ yāhīti vatvā
dve gāthā abhāsi
        ito dāni patāyanti    sūciyo balisāni ca
        koyaṃ kammāragāmasmiṃ    sūciṃ vikketumicchati.
        Ito satthāni gacchanti   kammantā vividhā puthū
        koyaṃ kammāragāmasmiṃ    sūciṃ vikketumarahatīti.
     Tattha ito dānīti imasmiṃ raṭṭhe idāni sūciyo ca balisāni
ca aññāni ca upakaraṇāni imamhā kammāragāmā. Patāyantīti
nikkhamanti taṃtaṃ divasaṃ pattharantā gacchanti. Koyanti evaṃ sante
ko ayaṃ imasmiṃ kammāragāme sūciṃ vikkīṇituṃ icchati. Satthānīti
bārāṇasiyaṃ gacchantāni nānappakārāni satthānipi itova gacchanti.
Vividhā puthūti nānappakārakā bahū kammantāpi sakalaraṭṭhavāsīnaṃ ito
gahitaupakāraṇeheva pavattanti.
     Bodhisatto tassā vacanaṃ sutvā bhadde tvaṃ ajānantī
añāṇena evaṃ vadesīti vatvā dve gāthā abhāsi
        sūciṃ kammāragāmasmiṃ     vikketabbā pajānatā
        ācariyā pajānanti     kammaṃ sukatadukkaṭaṃ.
        Imañca te pitā bhadde  sūciṃ jaññā mayā kataṃ
        tayā ca maṃ nimanteyya   yañcatthaññaṃ ghare dhananti.
     Tattha sūcinti vibhattivipallāso kato. Idaṃ vuttaṃ hoti sūci
Nāma pajānatā paṇḍitena purisena kammāragāmasmiṃyeva vikketabbā.
Kiṃkāraṇā. Ācariyā pajānanti kammaṃ sukatadukkaṭanti tassa
sippassa ācariyā ca tasmiṃ tasmiṃ sippe sukatadukkaṭaṃ kammaṃ jānanti
svāhaṃ kammārakammaṃ ajānantānaṃ gahapatikānaṃ gāmaṃ gantvā mama
sūciyā sukatadukkaṭabhāvaṃ kathaṃ jānāpessāmi imasmiṃ pana gāme mama
balaṃ jānāpessāmīti. Evaṃ bodhisatto imāya gāthāya attano
balaṃ vaṇṇesi. Tayā ca maṃ nimanteyyāti bhadde sace tava pitā
imaṃ mayā kataṃ sūciṃ īdisā vā esā evaṃ pākaṭāti jāneyya
imaṃ te dhītaraṃ pādaparicārikaṃ dammi gaṇhāti nanti evaṃ tayā ca
maṃ nimanteyya. Yañcatthaññaṃ ghare dhananti yañca aññaṃ saviññāṇakaṃ
vā aviññāṇakaṃ vā ghare dhanaṃ atthi tena maṃ nimanteyya.
Yañcassaññantipi pāṭho. Yañca assa ghare aññaṃ dhanaṃ atthīti attho.
     Kammārajeṭṭhako sabbaṃ tesaṃ kathaṃ sutvā ammāti dhītaraṃ
pakkositvā kena saddhiṃ sallapasīti pucchi. Tāta eko puriso
sūciṃ vikkīṇati tena saddhinti. So pakkosāhi nanti. Sā
gantvā pakkosi. So bodhisatto gehaṃ pavisitvā kammārajeṭṭhakaṃ
vanditvā aṭṭhāsi. Atha naṃ so kataragāmavāsikosīti pucchi.
Asukagāmavāsikomhi asukakammārassa nāma puttoti. Kasmā
idhāgatosīti. Sūcivikkīṇatthāyāti āha. Sūciṃ te passāmāti.
Bodhisatto attano guṇaṃ sabbesaṃ majjhe pakāsetukāmo nanu ekakānaṃ
volokitato sabbesaṃ majjhe volokituṃ varataranti āha. So sādhu
Tātāti sabbe kammāre sannipātetvā tehi parivuto āhara
tāta mayaṃ passāma te sūcinti āha. Ācariya ekaṃ adhikaraṇañca
udakapuṇṇañca kaṃsathālaṃ āharāpethāti. So āharāpesi. Bodhisatto
ovaṭṭikato sūcināḷikaṃ vivaritvā adāsi. Kammārajeṭṭhako tato
sūciṃ nīharitvā ayaṃ tāta sūcīti pucchi . Nāyaṃ sūci sūcikosako
esoti. So upadhārento nevantaṃ na koṭiṃ addasa. Bodhisatto
āharāpetvā nakhena kosakaṃ apanetvā ayaṃ sūci ayaṃ kosakoti
mahājanassa dassetvā sūciṃ ācariyassa hatthe kosakaṃ pādamūle
ṭhapesi. Puna tena ayaṃ maññe tāta sūcīti vutto ayaṃpi na
sūci sūcikosakoyevāti vatvā nakhena paharanto paṭipāṭiyā cha
kosake kammārajeṭṭhakassa pādamūle ṭhapetvā ayaṃ sūcīti tassa
hatthe ṭhapesi. Kammārasahassā aṅguliyo poṭhesuṃ celukkhepā
pavattayiṃsu. Atha naṃ kammārajeṭṭhako tāta imāya sūciyā kiṃ
balanti pucchi. Ācariya balavatā purisena adhikaraṇaṃ ukkhipāpetvā
adhikaraṇiyā heṭṭhā udakapāṭiṃ ṭhapāpetvā adhikaraṇiyā majjhe
imaṃ sūciṃ paharathāti. So tathā kāretvā adhikaraṇiyā majjhe
sūciṃ agge pahari. Sā adhikaraṇiṃ vinivijjhitvā udakapiṭṭhe
kesaggamattampi uddhaṃ vā adho vā ahutvā tiriyaṃ patiṭṭhāsi.
Sabbe kammārā amhehi ettakaṃ kālaṃ kammārā nāma edisā
hontīti sutavasenapi na sutapubbanti aṅguliyo poṭhetvā celukkhepasahassāni
pavattayiṃsu. Kammārajeṭṭhako dhītaraṃ pakkosāpetvā
Tasmiṃyeva ca parisamajjhe ayaṃ kumārikā tuyhaṃyeva anucchavikāti
udakaṃ pātetvā adāsi. So aparabhāge kammārajeṭṭhakassa accayena
tasmiṃ gāme kammārajeṭṭhako ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā kammārajeṭṭhakassa dhītā rāhulamātā
ahosi paṇḍitakammāraputto pana ahamevāti.
                   Sūcijātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 72-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1420              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1420              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=911              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4064              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4064              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]