ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Tuṇḍilajātakaṃ
     navacchaddaketi idaṃ satthā jetavane viharanto ekaṃ maraṇabhīrukabhikkhuṃ
ārabbha kathesi.
     So kira sāvatthīvāsī kulaputto sāsane pabbajitvā maraṇa-
bhīruko ahosi. Appamattakampi sākhācalanaṃ daṇḍakapatanaṃ sakuṇa-
catuppadasaddaṃ vā aññaṃ vā saddaṃ tathārūpaṃ sutvā maraṇabhayatajjito
hutvā kucchiyaṃ paviṭṭhasadiso viya kampento vicarati. Bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso asukabhikkhu kira maraṇabhīruko appamattakampi
saddaṃ sutvā viravanto vicarati palāyati imesañca sattānaṃ
maraṇameva dhuvaṃ jīvitaṃ adhuvanti yoniso manasikātabbanti. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ
kira tvaṃ bhikkhu maraṇabhīrukoti āma bhanteti tena paṭiññāte na
Bhikkhave idāneva pubbepesa maraṇabhīrukoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sūkariyā kucchimhi paṭisandhiṃ gaṇhi. Sūkarī paripuṇṇagabbhā dve
potake vijāyi. Sā ekadivasaṃ te gahetvā ekasmiṃ āvāṭe
nipajji. Athekā bārāṇasīgāmadvāravāsinī mahallikā itthī
kappāsakkhettato pacchipūraṃ kappāsaṃ ādāya yaṭṭhiyā bhūmiṃ ākoṭentī
āgacchi. Sūkarī taṃ saddaṃ sutvā maraṇabhayena puttake chaḍḍetvā
palāyi. Mahallikā sūkarapotake disvā puttasaññaṃ paṭilabhitvā
pacchiyaṃ pakkhipitvā gharaṃ netvā jeṭṭhassa mahātuṇḍilo kaniṭṭhassa
cullatuṇḍiloti nāmaṃ katvā te puttake viya posesi. Te
aparabhāge vaḍḍhitvā thūlasarīrā ahesuṃ. Mahallikā ime no
mūlena dehīti vuccamānāpi puttā meti vatvā kassaci na deti.
Athekasmiṃ chaṇakāle dhuttā suraṃ pivantā maṃse khīṇe kuto
nu kho maṃsaṃ labhissāmāti vīmaṃsantā mahallikāya gehe sūkarānaṃ
atthibhāvaṃ ñatvā suraṃ gahetvā tattha gantvā amma mūlaṃ
gahetvā ekaṃ no sūkaraṃ dehīti āhaṃsu. Sā alaṃ tātā
puttā me ete puttaṃ nāma maṃsaṃ khādanatthāya kīṇantānaṃ dadantā
nāma na atthīti paṭikkhipi. Dhuttā amma manussānaṃ sūkarā
nāma puttā na honti te dehi noti punappunaṃ yācantāpi
alabhitvā mahallikaṃ suraṃ pāyetvā mattakāle amma sūkarehi kiṃ
karissasi mūlaṃ gahetvā paribbayaṃ karohīti tassā hatthe kahāpaṇe
Ṭhapayiṃsu. Sā kahāpaṇe gahetvā tātā mahātuṇḍilaṃ dātuṃ na
sakkomi cullatuṇḍilaṃ pana gaṇhathāti āha. Kahaṃ soti.
Asukasmiṃ gaccheti. Saddamassa dehīti. Āhāraṃ na passāmīti.
Dhuttā mūlenekaṃ bhattapāṭiṃ āharāpesuṃ. Mahallikā taṃ gahetvā
dvāre ṭhapitaṃ sūkaradoṇiṃ pūretvā doṇisamīpe aṭṭhāsi. Tiṃsamattā
dhuttā pāsahatthā tattheva aṭṭhaṃsu. Mahallikā tāta cullatuṇḍila
ehi reti tassa saddamadāsi. Taṃ sutvā mahātuṇḍilo ettakaṃ
kālaṃ mama mātarā na cullatuṇḍilassa saddo dinnapubbo
maññeva paṭhamaṃ saddāyati avassaṃ ajja amhākaṃ bhayaṃ uppannaṃ
bhavissatīti aññāsi. So taṃ āmantetvā tāta mama mātā
taṃ pakkosati gaccha tāva jānāhīti. So gacchā nikkhamitvā
bhattadoṇisamīpe tesaṃ ṭhitabhāvaṃ disvā ajja me maraṇaṃ uppannanti
maraṇabhayatajjito nivattetvā kampamāno bhātu santikaṃ gantvā
saṇṭhāretuṃ nāsakkhi kampamāno paribbhamati. Mahātuṇḍilo taṃ
disvā tāta tvaṃ pana ajja pavedhasi pavisanaṭṭhānaṃ olokesi
kiṃ nāmetaṃ karosīti pucchi. So attanā diṭṭhakāraṇaṃ kathento
paṭhamaṃ gāthamāha
               navacchaddake dāni diyyati
               puṇṇāyaṃ doṇi suvāminī ṭhitā
               bahuko jano pāsapāṇiko
               no ca kho me paṭibhāti bhuñjitunti.
     Tattha navacchaddake dāni diyyatīti bhātika pubbe amhākaṃ
kuṇḍakayāgu vā ācāmabhattaṃ vā diyyati ajja ca navacchaddakaṃ
navākāraṃ dāni diyyati. Puṇṇāyaṃ doṇīti ayaṃ amhākaṃ bhattadoṇi
suddhabhattassa puṇṇā. Suvāminī ṭhitāti ayyāpi no tassāpi
doṇiyā santike ṭhitā. Bahuko janoti na kevalañca aññopi
bahuko jano pāsapāṇiko ṭhito. No ca kho me paṭibhātīti
ayaṃ evaṃ etesaṃ ṭhitabhāvopi idaṃ bhattaṃ bhuñjituṃpi mayhaṃ na paṭibhāti
na ruccatīti attho.
     Taṃ sutvā mahāsatto tāta cullatuṇḍila mama kira mātā
ettheva sūkare posentā nāma yadatthaṃ poseti svāssā attho
ajja matthakaṃ patto tvaṃ mā cintayīti vatvā madhurasarena buddhalīḷāya
dhammaṃ desento dve gāthā abhāsi
                 tasasi bhamasi leṇamicchasi
                 atāṇosi kuhiṃ gamissasi
                 appossukko bhuñja tuṇḍila
                 maṃsatthāya posiyāmase.
                 Ogāha rahadaṃ akaddamaṃ
                 sabbasedamalaṃ pavāhaya
                 gaṇhāhi navaṃ vilepanaṃ
                 yassa gandho na kadāci chijjatīti.
     Tassa dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ
katvā paṭhamaṃ padaṃ udāharantasseva saddo sakalaṃ dvādasayojanikaṃ
bārāṇasiṃ ajjhottharitvā gato. Sutasutakkhaṇeyeva rājauparājādayo
ādiṃ katvā bārāṇasīvāsino āgamiṃsu. Anāgatāpi gehe ṭhitāva
suṇiṃsu. Rājapurisā gacche bhinditvā bhūmiṃ samaṃ katvā vālikaṃ
okiriṃsu. Dhuttānaṃ surāmado chijji. Pāse chaḍḍetvā dhammaṃ
suṇamānāva aṭṭhaṃsu. Mahallikāyapi mado chijji. Mahāsatto
mahājanassa majjhe cullatuṇḍilassa desanaṃ ārabbha kathesi.
     Tattha tasasi bhamasīti maraṇabhayena uttasasi teneva kilamanto
bhamasi. Leṇamicchasīti patiṭṭhaṃ olokesi. Atāṇosīti tāta
pubbe amhākaṃ mātā paṭisaraṇaṃ ahosi sā ajja nirāpekkhā
amhe chaḍḍesi idāni kuhiṃ gamissasi. Ogāhāti ogāhaṃ.
Ayameva vā pāṭho. Pavāhayāti pavāhehi. Na chijjatīti na
nassati. Idaṃ vuttaṃ hoti sace maraṇato tasasi akaddamaṃ
pokkharaṇiṃ otaritvā tava sarīre sabbaṃ sedañca malañca pavāhetvā
niccasurabhigandhavilepanaṃ vilimpāhīti.
     Taṃ sutvā cullatuṇḍilo mayhaṃ bhātā evaṃ vadeti amhākañca
vaṃso pokkharaṇiṃ otaritvā nahānaṃ sarīrato sedamalapavāhanaṃ purāṇaṃ
vilepanaṃ hāretvā navasurabhigandhavilepanaggahaṇañca kismiñci
kāle natthi kiṃ nu kho sandhāya bhātā maṃ evaṃ āhāti pucchanto
catutthaṃ gāthamāha
                 Katamo nu rahado akaddamo
                 kiṃsu sedamalanti vuccati
                 katamañca navavilepanaṃ
                 kassa gandho na kadāci chijjatīti.
     Taṃ sutvā mahāsatto tenahi ohitasoto suṇāhīti buddhalīḷāya
dhammaṃ desento imā gāthā abhāsi
                 dhammo rahado akaddamo
                 pāpaṃ sedamalanti vuccati
                 sīlañca navavilepanaṃ
                 tassa gandho na kadāci chijjati.
                 Nandanti sarīraghātino
                 na ca nandanti sarīradhārino
                 puṇṇāya puṇṇamāsiyā
                 ramamānāva jahanti jīvitanti.
     Tattha dhammoti pañca sīlāni dasa sīlāni tīṇi sucaritāni
sattatiṃsabodhipakkhiyadhammā amatamahānibbānanti sabbopesa dhammo nāma.
Akaddamoti rāgadosamohamānadiṭṭhikilesakaddamānaṃ abhāvena akaddamo.
Iminā sesadhammato nibaṭṭetvā nibbānameva dasseti. Yāvatā
bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ dhammānaṃ
aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto
vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānanti hi vuttaṃ.
Tadeva dassento tāta cullatuṇḍila ahaṃ nibbānaṃ taḷākaṃ rahadota
kathemi jātijarābyādhimaraṇādīni hi tattheva natthi sacepi maraṇato
muñcitukāmo nibbānagāminīpaṭipadaṃ gaṇhāhīti upanissayapaccayavasena
kira bodhisatto evaṃ kathesi. Pāpaṃ sedamalanti tāta cullatuṇḍila
pāpaṃ sedamalasadisattā sedamalanti porāṇakapaṇḍitehi kathitaṃ. Taṃ
panetaṃ ekavidhena pāpaṃ yadidaṃ manopadoso duvidhena pāpaṃ pāpakañca
sīlaṃ pāpikā ca diṭṭhi tividhena pāpaṃ tīṇi duccaritāni catubbidhena
pāpaṃ cattāri agatigamanāni pañcavidhena pāpaṃ pañca cetokhilā
chabbidhena pāpaṃ cha agāravā sattavidhena pāpaṃ satta asaddhammā
aṭṭhavidhena pāpaṃ aṭṭha micchattā navavidhena pāpaṃ nava āghātavatthūni
dasavidhena pāpaṃ dasa akusalakammapathā bahuvidhena pāpaṃ rāgo doso
mohoti evaṃ ekadukatikkādivasena vibhattā akusalā dhammā. Iti
sabbaṃpetaṃ pāpaṃ sarīranissitasedamalasadisanti paṇḍitehi kathitaṃ. Sīlanti
pañcasīlaṃ dasasīlaṃ catupārisuddhasīlaṃ. Idaṃ tāta sīlaṃ catujātikagandha-
vilepanasadisanti vadanti. Tassāti tassa sīlassa gandho tīsu vayesu
na kadāci chijjati sakalalokaṃ pattharitvā gacchati.
                 Na pupphagandho paṭivātameti
                 na candanaṃ tagara mallikā vā
                 satañca gandho paṭivātameti
                 sabbā disā sappuriso pavāyati.
       Candanaṃ tagaraṃ vāpi           uppalaṃ atha vassikī
       etesaṃ gandhajātānaṃ         sīlagandho anuttaro
       appamatto ayaṃ gandho        yvāyaṃ tagaracandani
       yo ca sīlavataṃ gandho         vāti devesu uttamoti.
Nandanti sarīraghātinoti tāta cullatuṇḍila ime aññāṇā manussā
madhuramaṃsaṃ khādissāma puttadāraṃpi khādāpessāmāti pāṇātipātaṃ karontā
nandanti tussanti. Pāṇātipāto āsevito bhāvito bahulīkato
nirayasaṃvattaniko hoti tiracchānayoni .pe. Pittivisayasaṃvattaniko hoti
yo sabbalahuko pāṇātipātassa vipāko so manussabhūtassa appāyuka-
saṃvattaniko hotīti imaṃ pāṇātipātādīnavaṃ na jānanti ajānantā
       madhuvā maññatī bālo         yāva pāpaṃ na paccati
       yadā ca paccatī pāpaṃ         atha (bālo) dukkhaṃ nigacchatīti
madhurasaññino hutvā
       caranti bālā dummedhā       amitteneva attanā
       karonti pāpakaṃ kammaṃ         yaṃ hoti kaṭukapphalanti
ettakampi na jānanti
       na taṃ kammaṃ kataṃ sādhu         yaṃ hoti kaṭukapphalaṃ
       yassa assumukho rodaṃ         vipākaṃ paṭisevatīti.
Na ca nandanti sarīradhārinoti tāta cullatuṇḍila ye panete
sarīradhārino sattā te attano maraṇe āgacchante ṭhapetvā
sīhamigarājahatthājāniyaassājāniyakhīṇāsave avasesā bodhisattaṃ ādiṃ katvā
Abhāyantā nāma natthi.
       Sabbe tasanti daṇḍassa        sabbesaṃ jīvitaṃ piyaṃ
       attānaṃ upamaṃ katvā         na haneyya na ghātayeti.
Puṇṇāyāti guṇapuṇṇāya. Puṇṇamāsiyāti puṇṇacandassa yuttāya
māsiyā pūretvā ṭhitāya. Tadā kira puṇṇamāsīuposathadivaso
hoti. Ramamānāva jahanti jīvitanti tāta cullatuṇḍila mā soci
mā paridevi maraṇaṃ nāma na tavayeva avasesānaṃpi atthi te
bhāyanti yesaṃ abbhantare sīlādiguṇā natthi mayaṃ pana sīlācāra-
sampannā puññavanto tasmā amhādisā sattā ramamānāva jahanti
jīvitanti.
     Evaṃ mahāsatto madhurasarena buddhalīḷāya dhammaṃ desesi. Mahā-
janakāyā satasahassaṅgulipoṭanā ca celukkhepā ca pavattayiṃsu.
Sādhukārasaddapuṇṇo antalikkho ahosi. Bārāṇasīrājā bodhisattaṃ
rajjena pūjetvā mahallikāya yasaṃ datvā ubhopi te gahetvā
gandhodakena nahāpetvā vatthāni nivāsāpetvā gandhādīhi vilimpā-
petvā givāsu maṇiratanāni pilandhāpetvā nagaraṃ netvā puttaṭṭhāne
ṭhapetvā mahantena parivārena paṭijaggi. Bodhisatto rañño ca
parijanassa ca pañca sīlāni adāsi. Sabbe bārāṇasīvāsino ca
kāsikaraṭṭhavāsino ca dasa sīlāni pañca sīlāni rakkhiṃsu. Mahā-
sattopi nesaṃ pakkhadivasesu dhammaṃ desesi vinicchaye nisīditvā aṭṭe
tīresi. Tasmiṃ dharamāne kūṭakā nāma nāhesuṃ. Aparabhāge rājā
Kālamakāsi. Mahāsattopi tassa sarīraparihāraṃ kāretvā vinicchaya-
potthakaṃ likkhāpetvā imaṃ potthakaṃ olokentā aṭṭaṃ tīreyyāthāti
vatvā mahājanassa dhammaṃ desetvā appamādena ovaditvā
sabbesaṃ rodantānaṃ paridevantānañceva saddhiṃ cullatuṇḍilena araññaṃ
pāvisi. Tadā bodhisattassa ovādo saṭṭhī vassasahassāni pavattati.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne so maraṇabhīruko bhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ānando ahosi cullatuṇḍilo maraṇabhīruko
bhikkhu parisā buddhaparisā mahātuṇḍilo pana ahamevāti.
                    Tuṇḍilajātakaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 78-87. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1538              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1538              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=917              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4107              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4081              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4081              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]