ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Upasiṅghapupphajātakaṃ
     yametanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ
ārabbha kathesi.
     So kira jetavanā nikkhamitvā kosalaraṭṭhe aññataraṃ araññaṃ
nissāya viharanto ekadivasaṃ padumasaraṃ otaritvā supupphitaṃ padumaṃ
disvā adhovāte ṭhatvā upasiṅghi. Atha naṃ tasmiṃ vanasaṇḍe
adhivatthā devatā mārisa gandhatheno nāma pavaraṃ idanti ekaṃ
theyyaṅganti saṃvejesi. So tāya saṃvejito puna jetavanaṃ āgantvā
satthāraṃ vanditvā nisinno kahaṃ bhikkhu vutthosīti pucchito
asukavanasaṇḍe nāma tattheva maṃ devatā evaṃ nāma saṃvejesīti
āha. Atha naṃ satthā na kho bhikkhu pupphaṃ upasiṅghanto
tvameva devatāya saṃvejito porāṇakapaṇḍitāpi saṃvejitapubbāti
vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
uggahitasippo aparabhāge isipabbajjaṃ pabbajitvā ekaṃ padumasaraṃ
nissāya upavasanto ekadivasaṃ etaṃ saraṃ otaritvā supupphitaṃ padumaṃ
upasiṅghāyamāno aṭṭhāsi. Atha naṃ ekā devadhītā rukkhakkhandhe
ṭhatvā saṃvejiyamānā paṭhamaṃ gāthamāha
           Yametaṃ vārijaṃ pupphaṃ        adinnaṃ upasiṅghasi
           ekaṅgametaṃ theyyānaṃ      gandhathenosi mārisāti.
     Tattha ekaṅgametanti ekakoṭṭhāso esa.
     Tato bodhisatto dutiyaṃ gāthamāha
           na harāmi na bhañjāmi       ārā siṅghāmi vārijaṃ
           atha kena nu vaṇṇena       gandhathenoti vuccatīti.
     Tattha ārā siṅghāmīti dūre ṭhito siṅghāmi. Vaṇṇenāti
kāraṇena.
     Tasmiṃ khaṇe eko puriso tasmiṃ sare bhisāni ceva khanati
puṇḍarīkāni ca saṃbhañjati. Bodhisatto taṃ disvā maṃ ārā
ṭhatvā upasiṅghantaṃ coroti vadati etaṃ purisaṃ kasmā na bhaṇasīti
tāya saddhiṃ sallapanto tatiyaṃ gāthamāha
           yoyaṃ bhisāni khanati         puṇḍarīkāni bhañjati
           evaṃ ākiṇṇakammanto      kasmā eso na vuccatīti.
     Tattha ākiṇṇakammantoti kakkhalakammanto dāruṇakammanto.
     Athassa vacanakāraṇaṃ ācikkhantī devatā catutthapañcamagāthā abhāsi
           ākiṇṇaluddho puriso       dhāticolaṃva makkhito
           tasmiṃ me vacanaṃ natthi       tañcarahāmi vattave.
           Anaṅgaṇassa posassa        niccaṃ sucigavesino
           vālaggamattaṃ pāpassa       abbhāmattaṃva khāyatīti.
     Tattha dhāticolaṃvāti khelasiṅghāṇikamuttagūthamakkhitaṃ dhātiyā
Nivatthacolaṃ viya ayaṃ pāpamakkhitoyeva tena kāraṇena tasmiṃ mama vacanaṃ
natthi. Tañcarahāmīti samaṇā pana ovādakāmā honti piyasīlā
tasmā taṃ appamattakampi ayuttaṃ karontaṃ vattuṃ arahāmi samaṇāti.
Anaṅgaṇassāti niddosassa tumhādisassa. Abbhāmattaṃva khāyatīti
mahāmeghappamāṇaṃ hutvā upaṭṭhāti. Idāni kasmā evarūpaṃ dosaṃ
abbohārikaṃ karosīti
     tāya pana saṃvejito bodhisatto saṃvegappatto chaṭṭhaṃ gāthamāha
           addhā maṃ yakkha jānāsi atho maṃ anukampasi
           punapi yakkha vajjāsi yadā passasi edisanti.
     Tattha yakkhāti devataṃ ālapati. Vajjāsīti vadeyyāsi.
Yadā passasi edisanti yadā mama evarūpaṃ dosaṃ passasi tadā
evameva vadeyyāsīti vadati.
     Athassa devadhītā sattamaṃ gāthamāha
           neva taṃ upajīvāmi        napi te bhattikamhase
           tvameva bhikkhu jāneyya    yena gaccheyya suggatinti.
     Tattha bhattikamhaseti tava bhattikatā kammakārāpi te na homa.
Kiṃkāraṇā. Taṃ sabbakālaṃ rakkhamānā vicarissāmāti dīpeti.
Yena gaccheyyāti bhikkhu yena kammena tvaṃ sugatiṃ gaccheyyāsi tvameva
jāneyyāsīti.
    Evaṃ sā tassa ovādaṃ datvā attano vimānameva paviṭṭhāti.
Bodhisattopi jhānaṃ nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā devadhītā uppalavaṇṇā ahosi tāpaso pana ahamevāti.
                  Upasiṅghapupphajātakaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 39 page 106-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2105              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2105              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=944              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4201              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]