ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Vaṭṭakajātakaṃ
     paṇītanti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha
kathesi.
     Taṃ satthā saccaṃ kira tvaṃ loloti pucchitvā āma
bhanteti vutte na kho bhikkhu idāneva pubbepi tvaṃ loloyeva
lolatāyeva ca pana bārāṇasiyaṃ hatthigavāssapurisakuṇapehi atitto
uttaritaraṃ labhissāmīti araññaṃ paviṭṭhosīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
vaṭṭakayoniyaṃ nibbattitvā araññe lūkhatiṇavījāhāro vasi. Tadā
bārāṇasiyaṃ eko lolakāko hatthikuṇapādīhi atitto ito
uttaritaraṃ labhissāmīti araññaṃ pavisitvā phalāphalāni khādanto bodhisattaṃ
disvā ayaṃ vaṭṭako ativiya thūlasarīro madhuragocaraṃ khādati maññe
etassa gocaraṃ pucchitvā taṃ khāditvā ahaṃ thūlo bhavissāmīti cintetvā
bodhisattassa uparibhāge sākhāya nilīyitvā bodhisattaṃ pucchati bho
vaṭṭaka kiṃ nāma paṇītāhāraṃ bhuñjasi thūlasarīro ahosīti.
Bodhisatto tena pucchito tena saddhiṃ paṭisanthāraṃ karonto paṭhamaṃ
gāthamāha
        paṇītaṃ bhuñjase bhattaṃ      sappitelañca mātula
        atha kena nu vaṇṇena     kiso tvamasi vāyasāti.
     Tattha bhattanti manussānaṃ bhojiyamānapaṭiyāditabhattaṃ. Mātulāti
taṃ piyasamudācārenālapati. Kisoti appamaṃsalohito.
     Tassa vacanaṃ sutvā kāko tisso gāthā abhāsi
        amittamajjhe vasato       tesu āmisamesato
        niccaṃ ubbiggahadayassa      kuto kākassa daḷhiyaṃ.
        Niccaṃ ubbiggino kākā    dhaṅko pāpena kammunā
        laddho piṇḍo na pīṇeti    kiso tenasmi vaṭṭaka.
        Lūkhāni tiṇavījāni         appasnehāni bhuñjasi
        atha kena nu vaṇṇena      thūlo tvamasi vaṭṭakāti.
     Tattha daḷhiyanti evarūpassa mayhaṃ kākassa kuto daḷhibhāvo.
Kuto thūlanti attho. Ubbigginoti ubbeggavanto. Dhaṅkoti
kākānameva nāmaṃ. Pāpena kammunā laddhoti kākena parasantakavilumpana-
saṅkhātena pāpakammena laddho piṇḍo. Na pīṇetīti na tappeti.
Tenasmīti tena kāraṇenāhaṃ kiso asmi. Appasnehānīti mandaojāni.
Idaṃ kāko bodhisattaṃ paṇītagocaraṃ khādatīti saññī hutvāpi vaṭṭakānaṃ
pakatigocaraṃ pucchanto āha.
     Taṃ sutvā bodhisatto attano thūlabhāvakāraṇaṃ kathento imā
gāthā abhāsi
        appicchā appacintāya     avidūragamena ca
        laddhāladdhena yāpento   thūlo tenasmi vāyasa.
        Appicchassa hi posassa     appacintisukhassa ca
        susaṅgahitappamāṇassa       vuttī susamudāniyāti.
     Tattha appicchāti āhāresu appicchatāya nittaṇhatāya kevalaṃ
sarīrayāpanavasena vā āhāratthāyāti attho. Appacintāyāti ajja
ahaṃ āhāraṃ labhissāmi sve kahanti evaṃ āhāracintāya abhāvena.
Avidūragamena cāti asukasmiṃ nāma ṭhāne madhuraṃ labhissāmīti cintetvā
avidūre gamanena ca. Laddhāladdhenāti lūkhaṃ vā hotu paṇītaṃ vā
yaṃ laddhaṃ teneva. Thūlo tenasmīti tena catubbidhena kāraṇena
thūlosmi. Vāyasāti kākaṃ ālapati. Appacintīti āhāre aticintā-
rahitānaṃ appacintīnaṃ ariyānaṃ sukhaṃ assa atthīti appacintisukho tassa
tādisena sukhena samannāgatassa. Susaṅgahitappamāṇassāti ettakaṃ
kālaṃ bhuñjitvā jīrāpetuṃ sakkhissāmīti evaṃ suṭṭhu saṅgahitāhārap-
pamāṇassa. Vuttī susamudāniyāti evarūpassa puggalassa jīvitavutti
sukhena sakkā samudānetuṃ susaṃvattaniyāva nibbattiyāti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne lolabhikkhu sotāpattiphale patiṭṭhahi.
Tadā kāko lolabhikkhu ahosi vaṭṭako pana ahamevāti.
                    Vaṭṭakajātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 112-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2224              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2224              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=957              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4231              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4237              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4237              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]