ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Sutanajātakaṃ
     rājā te bhattanti idaṃ satthā jetavane viharanto mātuposaka-
bhikkhuṃ ārabbha kathesi. Vatthuṃ sāmajātake āvībhavissati. Idha pana
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
duggatagahapatikule nibbatti. Sutanotissa nāmaṃ akaṃsu. So
vayappatto bhatiṃ katvā mātāpitaro posetvā pitari kālakate
mātaraṃ poseti. Tasmiṃ pana kāle bārāṇasīrājā migacittako
ahosi. So ekadivasaṃ mahantena parivārena yojanamattaṃ araññaṃ
pavisitvā yassa ṭhitaṭṭhānena migo palāyati so imaṃ nāma
Jinnoti sabbesaṃ ārocāpesi. Amaccā rañño dhuvamaggaṭṭhāne
koṭṭhakaṃ chādetvā adaṃsu. Manussehi migānaṃ vasanaṭṭhānāni
parivāretvā khaṇḍadaṇḍehi uṭṭhāpitesu migesu eko eṇimigo rañño
ṭhitaṭṭhānaṃ paṭipajji. Rājā taṃ vijjhissāmīti saraṃ khipi.
Uggahitamāyo pana migo saraṃ mahāphāsukābhimukhaṃ āgacchantaṃ ñatvā
parivattetvā sarena viddho viya hutvā pati. Rājā migo me
viddhoti gahaṇatthāya dhāvi. Migo uṭṭhāya vātavegena palāyi.
Amaccādayo rājānaṃ avahasiṃsu. So migaṃ anubandhitvā kilamitakāle
khaggena dvidhā chinditvā ekasmiṃ daṇḍake laggetvā kājaṃ vadanto
viya āgacchanto thokaṃ vissamissāmīti maggasamīpe ṭhitaṃ vaṭṭarukkhaṃ
apagantvā nipajjitvā niddaṃ okkami. Tasmiṃ pana vaṭṭarukkhe
nibbatto maggadevo nāma yakkho tattha paviṭṭhe vessavaṇassa
santikā khādituṃ labhi. So rājānaṃ uṭṭhāya gacchantaṃ tiṭṭhatu
tiṭṭhatu bhakkhosi meti hatthe gaṇhi. Tvaṃ ko nāmāti. Ahaṃ
idha nibbattayakkho imaṃ ṭhānaṃ paviṭṭhe khādituṃ labhāmīti. Rājā
satiṃ upaṭṭhapetvā kiṃ ajjeva khādissasi nibaddhaṃ khādissasīti
pucchi. Labhanto nibaddhaṃ khādissāmīti. Ajja imaṃ migaṃ khāditvā
maṃ vissajjehi ahaṃ te sve paṭṭhāya ekāya bhattapāṭiyā saddhiṃ
ekaṃ manussaṃ pesissāmīti. Tenahi appamatto hohi apesitadivase
tameva khādissāmīti. Ahaṃ bārāṇasīrājā mayhaṃ avijjamānakannāma
Natthīti. Yakkho paṭiññaṃ gahetvā taṃ vissajjesi. So nagaraṃ
pavisitvā tamatthaṃ ekassa atthacarakassa amaccassa kathetvā idāni
kiṃ kātabbanti pucchi. Divasaparicchedo kato devāti. Na katoti.
Ayuttaṃ vo kataṃ evaṃ santepi mā cintayittha bahū bandhanāgāresu
manussāti. Tenahi tvaṃ etaṃ kammaṃ kara mayhaṃ jīvitaṃ dehīti.
Amacco sādhūti sampaṭicchitvā devasikaṃ bandhanāgārato manussaṃ
nīharitvā bhattapāṭiṃ gāhāpetvā kiñci ajānāpetvāva yakkhassa
pesesi. Yakkho bhattaṃ bhuñjitvā manussaṃ khādati. Aparabhāge
bandhanāgārāni nimmanussāni jātāni. Rājā bhattahārakaṃ alabhanto
maraṇabhayena kampi. Atha naṃ amacco assāsetvā deva jīvitāsāto
dhanāsā balavatarā hatthikkhandhe sahassabhaṇḍikaṃ ṭhapetvā ko imaṃ
dhanaṃ gahetvā yakkhassa bhattaṃ ādāya gamissatīti bheriñcārāpessāmāti
vatvā tathā kāresi. Atha taṃ sutvā bodhisatto cintesi ahaṃ
bhatiyā māsakaḍḍhamāsakaṃ saṃharitvā kicchena mātaraṃ posesiṃ imaṃ
dhanaṃ gahetvā mātuyā datvā yakkhassa santikaṃ gamissāmi sace
yakkhassa dametuṃ sakkhissāmi iccetaṃ kusalaṃ no ce sakkhissāmi
mātā me sukhaṃ jīvissatīti. So sanniṭṭhānaṃ katvā etamatthaṃ
mātu ārocetvā alaṃ tāta na mamattho dhanenāti dve vāre
paṭikkhiṃpito tatiyavāre anāpucchāva āharatha bho sahassaṃ ahaṃ
bhattaṃ harissāmīti sahassaṃ gahetvā mātuyā datvā amma mā
cintayi ahaṃ yakkhaṃ dametvā mahājanassa sotthiṃ katvā ajjeva
Tava assunā kilinnamukhaṃ hasāpento āgamissāmīti mātaraṃ vanditvā
assāsetvā rājapurisehi saddhiṃ rañño santikaṃ gantvā vanditvā
aṭṭhāsi. Tato raññā tāta tvaṃ bhattaṃ harissasīti vutte
āma devāti āha. Kiṃ te laddhuṃ vaṭṭatīti. Tumhākaṃ
suvaṇṇapādukā devāti. Kiṃkāraṇāti. Deva so yakkho attano
rukkhamūle bhūmiyaṃ ṭhitake khādituṃ labhati ahaṃ etassa santakāya
bhūmiyā aṭhatvā pādukāsu ṭhassāmīti. Aññaṃ kiṃ laddhuṃ vaṭṭatīti.
Chattaṃ devāti. Idaṃ kimatthāyāti. Deva ayaṃ yakkho attano
rukkhacchāyāya ṭhite khādituṃ labhati ahaṃ rukkhacchāyāya aṭhatvā
chattacchāyāya ṭhassāmīti. Aññaṃ kiṃ laddhuṃ vaṭṭatīti. Tumhākaṃ
khaggaṃ devāti. Iminā ko atthoti. Deva yakkhā manussāpi
khaggassa ca bhāyantiyevāti. Aññaṃ kiṃ laddhuṃ vaṭṭatīti. Tumhākaṃ
suvaṇṇapāṭiṃ pūretvā tumhākaṃ bhojanabhattaṃ devāti. Kiṃkāraṇā
tātāti. Deva mādisassa nāma paṇḍitapurisassa mattikapāṭiyā lūkhabhojanaṃ
harituṃ ananucchavikanti. Sādhu tātāti rājā sabbaṃ dāpetvā
tassa veyyāvaccakare paṭipādesi. Bodhisatto mahārāja mā
bhāyittha ajjāhaṃ yakkhaṃ dametvā tumhākaṃ sotthiṃ katvā āgamissāmīti
rājānaṃ vanditvā upakaraṇāni gāhāpetvā tattha gantvā rukkhassa
avidūre manusse ṭhapetvā suvaṇṇapādukā ārūhitvā khaggaṃ sannahitvā
setacchattaṃ matthake katvā kāñcanapāṭiyā bhattaṃ gahetvā yakkhassa
santikaṃ pāyāsi. Yakkho maggaṃ olokento taṃ disvā ayaṃ
Puriso na aññesu divasesu āgamananiyāmena eti kiṃ nu kho
kāraṇanti cintesi. Bodhisatto rukkhasamīpaṃ gantvā asituṇḍena
bhattapāṭiṃ antochāyāya karitvā chāyante ṭhitova paṭhamaṃ gāthamāha
         rājā te bhattaṃ pāhesi    sucimaṃsūpasecanaṃ
         maghadevasmiṃ adhivatthe       ehi nikkhama bhuñjasūti.
     Tattha pāhesīti pahiṇi. Maghadevasmiṃ adhivattheti maghadevoti
vaṭṭarukkho vuccati tasmiṃ adhivattheti devataṃ ālapati.
     Taṃ sutvā yakkho imaṃ purisaṃ vañcetvā antochāyāya paviṭṭhaṃ
khādissāmīti cintetvā dutiyaṃ gāthamāha
         ehi māṇava orohi        bhikkhamādāya sūpitaṃ
         tvañca māṇava bhakkhosi       ubho bhakkhā bhavissathāti.
     Tattha bhikkhanti mama nibaddhabhikkhaṃ. Sūpitanti sūpasampannaṃ.
     Tato bodhisatto dve gāthā abhāsi
         appakena tuvaṃ yakkha         thūlamatthaṃ jahissasi
         bhikkhante nāharissanti       janā maraṇasaṅkino.
                Laddhāyaṃ yakkha tava niccabhikkhaṃ
                suciṃ paṇītaṃ rasasādhupetaṃ
                bhikkhañca te āhariyo naro idha
                sudullabho hohiti khādite mayīti.
     Tattha thūlamatthanti appakena kāraṇena mahantaṃ atthaṃ jahissasīti
dasseti. Nāharissantīti ito paṭṭhāya maraṇasaṅkino hutvā na
Āharissanti atha tvaṃ milātasākho viya rukkho nirāhāro dubbalo
bhavissasīti. Laddhāyanti laddhaṃ ayaṃ laddhāgamanaṃ. Idaṃ vuttaṃ hoti
sace tuvaṃ samma yakkha yamahaṃ ajja āhariṃ idaṃ tava bhikkhaṃ suciṃ
paṇītaṃ uttamarasena upetaṃ laddhāgamanaṃ devasikaṃ te āgacchissati.
Āhariyoti āharaṇiko. Idaṃ vuttaṃ hoti sace tvaṃ idaṃ bhikkhaṃ
gahetvā āgataṃ maṃ bhakkhissasi athevaṃ mayi bhakkhite bhikkhañca te
āharaṇiko añño naro idha sudullabho bhavissati. Kiṃkāraṇā.
Mādiso bārāṇasiyaṃ añño paṇḍitamanusso natthi mayi pana khādite
sutano nāma yakkhena khādito aññassa kassaci na so lajjissatīti
bhattāharaṇakaṃ na labhissasi atha te ito paṭṭhāya bhojanaṃ dullabhaṃ
bhavissati amhākaṃpi rājānaṃ gaṇhituṃ na labhissasi kasmā rukkhato
bahi ṭhānena sace panimaṃ bhattaṃ bhuñjitvā maṃ pahiṇissasi ahaṃ
te rañño kathetvā nibaddhabhattaṃ pesessāmi attānaṃpi te khādituṃ
na dassāmi ahaṃ hi tava santake ṭhāne na ṭhassāmi pādukāsu
ṭhassāmi rukkhacchāyāyapi te na ṭhassāmi attano chattacchāyāyameva
ṭhassāmi sace pana mayā saddhiṃ virujjhissasi khaggena taṃ dvidhā
chindissāmi ahaṃ hi ajja etadatthameva āgamanasajjo hutvā
āgato. Evaṃ kira taṃ mahāsatto santajjesi.
     Yakkho yuttarūpaṃ māṇavo bhaṇīti sallakkhetvā pasannacitto
dve gāthā abhāsi
       Mameva sutana attho       yathā bhāsasi māṇava
       mayā tvaṃ samanuññāto     sotthiṃ passāhi mātaraṃ.
       Khaggaṃ chattañca pāṭiñca     gacchevādāya māṇava
       sotthiṃ passatu te mātā   tvañca passāhi mātaranti.
     Tattha sutanāti bodhisattaṃ ālapati. Yathā bhāsasīti yathā
tvaṃ bhāsasi tathā yo esa tayā bhāsito attho esa mamevattho
mayhaññeva vaḍḍhati.
     Yakkhassa kathaṃ sutvā bodhisatto mama kammaṃ nipphannaṃ damito
me yakkho bahuñca dhanaṃ laddhaṃ rañño ca vacanaṃ katanti tuṭṭhacitto
yakkhassa anumodanaṃ karonto osānagāthamāha
       evaṃ yakkha sukhī hohi      saha sabbehi ñātibhi
       dhanañca me adhigataṃ        rañño ca vacanaṃ katanti.
Vatvā ca pana yakkhaṃ āmantetvā samma tvaṃ pubbe akusalakammaṃ
katvā kakkhalo pharuso paresaṃ maṃsalohitabhakkho hutvā nibbatto
ito paṭṭhāya pāṇātipātādīni mā karīti sīle ānisaṃsaṃ dussīle
ādīnavaṃ kathetvā yakkhaṃ pañcasu sīlesu patiṭṭhāpetvā kinte
araññavāsena ehi nagaradvāre taṃ nisīdāpetvā aggabhattādilābhiṃ
karomīti yakkhena saddhiṃ nikkhamitvā khaggādīni yakkhameva gāhāpetvā
bārāṇasiṃ agamāsi. Sutano māṇavo yakkhaṃ gahetvā etīti rañño
ārocesuṃ. Rājā amaccaggaṇaparivuto bodhisattassa paccuggamanaṃ
katvā yakkhaṃ nagaradvāre nisīdāpetvā aggabhattādilābhiṃ naṃ katvā
Nagaraṃ pavisitvā bheriñcārāpetvā nāgare sannipātetvā bodhisattassa
guṇaṃ kathetvā senāpatiṭṭhānaṃ adāsi sayañca bodhisattassa ovāde
ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā yakkho aṅgulimālo ahosi rājā ānando
māṇavo pana ahamevāti.
                     Sutanajātakaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 128-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2539              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2539              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=983              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4343              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4343              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]