ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Dabbapupphajātakaṃ
     anutīracārī bhaddanteti idaṃ satthā jetavane viharanto upanandaṃ
sakyaputtaṃ ārabbha kathesi.
     So hi sāsane pabbajitvā appicchādiguṇe pahāya mahātaṇho
ahosi. Vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ
chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakatumbaṃ vā
Ṭhapetvā ekasmiṃ sayaṃ vasati. So ekasmiṃ janapadavihāre vassaṃ
upagantvā bhikkhunā nāma appicchena bhavitabbanti ākāse candaṃ
uṭṭhāpento viya bhikkhūnaṃ paccayasantosadīpakaṃ ariyavaṃsapaṭipadaṃ kathesi.
Taṃ sutvā bhikkhū manāpāni pattacīvarāni chaḍḍetvā mattikapattāni
ceva paṃsukūlacīvarāni ca gaṇhiṃsu. So tāni attano vasanaṭṭhāne
ṭhapetvā vutthavasso pavāretvā yānakaṃ pūretvā jetavanaṃ gacchanto
antarāmagge ekassa araññikavihārassa piṭṭhibhāge pāde valliyā
palibuddhā addhā ettha kiñci laddhabbaṃ bhavissatīti taṃ vihāraṃ
pāvisi. Tattha dve mahallakā bhikkhū vassaṃ upagacchiṃsu. Te
dve ca thūlasāṭake ekañca sukhumaṃ kambalaṃ labhitvā bhājetuṃ asakkontā
taṃ disvā thero no bhājetvā dassatīti tuṭṭhacittā mayaṃ
bhante imaṃ vassāvāsikaṃ bhājetuṃ na sakkoma imaṃ no nissāya
vivādo hoti idaṃ amhākaṃ bhājetvā dethāti āhaṃsu. So
sādhu bhājessāmīti dve thūlasāṭake dvinnaṃ bhājetvā ayaṃ amhākaṃ
vinayadharānaṃ pāpuṇātīti kambalaṃ gahetvā pakkāmi. Tepi therā
kambale sālayā teneva saddhiṃ jetavanaṃ gantvā vinayadharānaṃ bhikkhūnaṃ
etamatthaṃ ārocetvā labbhati nu kho bhante vinayadharānaṃ evaṃ
vilopaṃ khāditunti āhaṃsu. Bhikkhū upanandattherena ābhataṃ patta-
cīvararāsiṃ disvā mahāpuññosi tvaṃ āvuso bahuṃ te pattacīvaraṃ
laddhanti vadiṃsu. So kuto me āvuso puññaṃ iminā me
upāyena idaṃ laddhanti sabbaṃ kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ
Samuṭṭhāpesuṃ āvuso upanando sakyaputto mahātaṇho
mahālobhoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
upanandena paṭipadāya anucchavikaṃ kataṃ parassa paṭipadaṃ kathentena nāma
bhikkhunā paṭhamaṃ attano anucchavikaṃ katvā pacchā paro ovaditabboti
          attānameva paṭhamaṃ      paṭirūpe nivesaye
          athaññamanusāseyya      na kilisseyya paṇḍitoti
imāya dhammapade gāthāya dhammaṃ desetvā na bhikkhave upanando
idāneva pubbepesa mahālobhova na ca pana idāneva pubbepesa
imesaṃ santakaṃ vilumpiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
nadītīre rukkhadevatā ahosi. Tadā eko sigālo māyāviṃ nāma
bhariyaṃ gahetvā nadītīre ekasmiṃ ṭhāne vasi. Athekadivasaṃ sigālī
sigālaṃ āha dohaḷo me sāmi uppanno allarohitamacchaṃ khādituṃ
icchāmīti. Sigālo appossukkā hohi āharissāmi teti
nadītīre caranto valliyā pāde palibuddho anutīrameva agamāsi.
Tasmiṃ khaṇe gambhīracārī ca anutīracārī cāti dve uddā macche
pariyesantā tīre aṭṭhaṃsu. Tesu gambhīracārī mahantaṃ rohitamacchaṃ
disvā vegena udakaṃ pavisitvā taṃ naṅguṭṭhe gaṇhi. Balavā maccho
parikaḍḍhanto pāyāsi. So gambhīracāriuddo mahāmaccho ubhinnaṃpi
No pahossati ehi me sahāyo hohīti itarena saddhiṃ sallapanto
paṭhamaṃ gāthamāha
         anutīracārī bhaddante      sahāyamanudhāva maṃ
         mahā me gahito maccho    so maṃ harati vegasāti.
     Tattha sahāyamanudhāva manti sahāya anudhāva maṃ. Sandhivasena
makāro vutto idaṃ vuttaṃ hoti yathāhaṃ iminā macchena na
saṃharāmi evaṃ maṃ naṅguṭṭhakkhaṇḍaṃ gahetvā tvaṃ anudhāvāti.
     Taṃ sutvā itaro dutiyaṃ gāthamāha
         gambhīracārī bhaddante      daḷhaṃ gaṇhāhi thāmasā
         ahaṃ taṃ uddharissāmi       supaṇṇo uragammivāti.
     Tattha thāmasāti thāmena. Uddharissāmīti nīharissāmi.
Supaṇṇo uragammivāti garuḷo sappaṃ viya.
     Atha dvepi te ekato hutvā rohitamacchaṃ nīharitvā thale
ṭhapetvā māretvā bhājehi tvaṃ bhājehīti kalahaṃ katvā bhājetuṃ
asakkontā ṭhapetvā nisīdiṃsu. Tasmiṃ khaṇe sigālo taṃ ṭhānaṃ
anuppatto. Te taṃ disvā ubhopi paccuggamanaṃ katvā ayaṃ
samma dabbapuppha maccho amhehi ekato hutvā gahito taṃ no
bhājetuṃ asakkontānaṃ vivādo uppanno samakaṃ no bhājetvā dehīti
tatiyaṃ gāthamāhaṃsu
         vivādo no samuppanno    dabbapuppha suṇohi me
         samehi medhagaṃ samma       vivādo vūpasammatūti.
     Tattha dabbapupphāti dabbapupphasamānavaṇṇatāya taṃ ālapanti.
Medhaganti kalahaṃ.
     Tesaṃ kathaṃ sutvā sigālo attano balaṃ dīpento imaṃ gāthamāha
          dhammaṭṭhohaṃ pure āsiṃ     bahuaṭṭaṃva tīritaṃ
          samehi medhagaṃ samma       vivādo vūpasammatūti.
     Imaṃ gāthaṃ vatvā bhājento imaṃ gāthamāha
          anutīracārī naṅguṭṭhaṃ       sīsaṃ gambhīracārino
          accāyaṃ majjhimo khaṇḍo    dhammaṭṭhassa bhavissatīti.
     Tattha paṭhamagāthāya ayamattho ahaṃ pubbe rājūnaṃ vinicchayāmacco
āsiṃ tena mayā vinicchaye nisīditvā bahuaṭṭaṃva tīritanti tesaṃ
tesaṃ brāhmaṇagahapatikādīnaṃ bahuaṭṭā tīritā vinicchitā svāhaṃ
tumhādisānaṃ samajātikānaṃ catuppadānaṃ aṭṭaṃ tīretuṃ kinna sakkhissāmi
ahaṃ vo samemi medhagaṃ samma maṃ nissāya tumhākaṃ vivādo
vūpasammatu upasammatūti. Evañca pana vatvā macchaṃ tayo koṭṭhāse
katvā anutīracārika tvaṃ naṅguṭṭhaṃ gaṇha sīsaṃ gambhīracārino hotu
accāyaṃ majjhimo khaṇḍoti api ca ayaṃ majjhimo koṭṭhāso.
Athavā accāti aticca ime dve koṭṭhāse atikkamitvā ṭhito
ayaṃ majjhimo khaṇḍo dhammaṭṭhassa vinicchayasāmikassa mayhaṃ bhavissati.
     Evaṃ taṃ macchaṃ vibhajitvā tumhe kalahaṃ akatvā naṅguṭṭhañca
sīsañca khādathāti vatvā majjhimakkhaṇḍaṃ mukhena ḍaṃsitvā tesaṃ passantā-
naññeva pāyāsi. Te sahassaparājitā viya dummukhā nisīditvā
Chaṭṭhaṃ gāthamāhaṃsu
          ciraṃpi bhakkho abhavissa       sace na vivademase
          asīsakaṃ anaṅguṭṭhaṃ          sigālo harati rohitanti.
   Tattha ciraṃpīti dve tayo divase sandhāya vuttaṃ.
     Sigālopi ajja bhariyaṃ rohitamacchaṃ khādāpessāmīti tuṭṭhacitto
tassā santikaṃ āgami. Sā taṃ āgacchantaṃ disvā abhinandamānā
imaṃ gāthamāha
          yathāpi rājā nandeyya     rajjaṃ laddhāna khattiyo
          evāhamajja nandāmi       disvā puṇṇamukhaṃ patinti.
Imaṃ gāthaṃ vatvā adhigamupāyaṃ pucchantī imaṃ gāthamāha
          kathannu thalajo santo        udake macchaṃ parāmasi
          puṭṭho me samma akkhāhi     kathaṃ adhigataṃ tayāti.
     Tattha kathannūti khāda bhaddeti macchakkhaṇḍe purato ṭhapite
kathaṃ nu tvaṃ thalajo samāno udake macchaṃ gaṇhīti pucchi.
     Sigālo tassā adhigamupāyaṃ ācikkhanto anantaraṃ gāthamāha
          vivādena kisā honti       vivādena dhanakkhayā
          jinā uddā vivādena       bhuñja māyāvi rohitanti.
     Tattha vivādena kisā hontīti bhadde ime sattā vivādaṃ
karontā vivādaṃ nissāya kisā appamaṃsalohitā honti. Vivādena
dhanakkhayāti hiraññasuvaṇṇādīnaṃ dhanānaṃ khayāpi vivādeneva honti.
Dvīsupi vivadantesu eko parājito parājitattā dhanakkhayaṃ pāpuṇāti
Itaro jayabhāgadānena. Jinā uddāti dve uddā vivādeneva
imaṃ macchaṃ jinā tasmā tvaṃ mayā ābhatassa uppattiṃ mā puccha
kevalaṃ imaṃ bhuñja māyāvi rohitanti.
     Itarā abhisambuddhagāthā
          evameva manussesu         vivādo yattha jāyati
          dhammaṭṭhamatidhāvanti          so hi nesaṃ vināyako
          dhanāpi tattha jīyanti         rājakoso pavaḍḍhatīti.
     Tattha evamevāti bhikkhave yathā ete uddā jinā evameva
manussesupi yasmiṃ ṭhāne vivādo jāyati tattha manussā dhammaṭṭhaṃ
atidhāvanti vinicchayasāmikaṃ upasaṅkamanti. Kiṃkāraṇā. So hi
nesaṃ vināyako tesaṃ vivādāpannānaṃ vivādavūpasamakoti attho.
Dhanāpi tatthāti tattha te vivādāpannā dhanatopi jīyanti attano
santakā parihāyanti daṇḍena ceva jayabhāgaggahaṇena ca rājakoso
pavaḍḍhatīti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo upanando ahosi dve uddā dve mahallakā tassa
kāraṇassa paccakkhakārikā rukkhadevatā pana ahamevāti.
                   Dabbapupphajātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 137-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2726              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2726              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=997              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4359              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4384              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4384              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]