ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Aṭṭhisenajātakaṃ
     ye me ahaṃ na jānāmīti idaṃ satthā āḷaviṃ nissāya aggāḷave
cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Paccuppannavatthuṃ
heṭṭhā maṇikaṇṭhakajātake kathitasadisameva.
     Satthā pana te bhikkhū āmantetvā bhikkhave porāṇakapaṇḍitā
pubbe anuppanne buddhe bāhirakapabbajjāya pabbajitvā rājūhi
pavāritā piyayācanā nāma paresaṃ appiyā amanāpāti na yāciṃsūti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ nigame brāhmaṇakule nibbatti. Aṭṭhisenakumārotissa
nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā
aparabhāge kāmesu ādīnavaṃ disvā gharāvāsato nikkhamitvā isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantappadese
ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ otaritvā anupubbena
bārāṇasiyaṃ patvā rājuyyāne vasitvā punadivase bhikkhāya caranto
rājaṅgaṇaṃ agamāsi. Rājā tassa ācāravihāre pasīditvā taṃ
pakkosāpetvā pāsādatale pallaṅke nisīdāpetvā subhojanaṃ bhojetvā
bhojanāvasāne anumodanaṃ sutvā pasanno paṭiññaṃ gahetvā mahāsattaṃ
rājuyyāne vāsesi divasassa ca dve tayo vāre upaṭṭhānaṃ
Agamāsi. So ekadivasaṃ dhammakathāya pasanno rajjaṃ ādiṃ katvā
yena te attho taṃ vadeyyāthāti pavāresi. Bodhisatto idaṃ
nāma me dehi idaṃ nāma me dehīti na vadati. Aññe
yācakā idaṃ dehi idaṃ dehīti icchiticchitaṃ yācanti. Rājā
asajjamāno deti. So ekadivasaṃ cintesi aññe yācakavanibbakā
idañcidañca amhākaṃ dehīti maṃ yācanti ayyo pana aṭṭhiseno
pavāritakālato paṭṭhāya na kiñci yācati paññavā kho panesa
upāyakusalo pucchissāmi nanti. So ekadivasaṃ bhuttapātarāso
gantvā vanditvā ekamantaṃ nisinno aññesaṃ yācanakāraṇaṃ tassa
ca ayācanakāraṇaṃ pucchanto paṭhamaṃ gāthamāha
          ye me ahaṃ na jānāmi       aṭṭhisena vanibbake
          te maṃ saṅgamma yācanti       kasmā maṃ tvaṃ na yācasīti.
     Tattha vanibbaketi yācanake. Saṅgammāti samāgantvā.
Idaṃ vuttaṃ hoti ayya aṭṭhisena ye me vanibbake ahaṃ nāmajāti-
gottakulappadesena ime nāma etetipi na jānāmi te samāgantvā
acchiticchitaṃ yācanti tvaṃ pana kasmā maṃ kiñci na yācasīti.
     Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
          yācako appiyo hoti        yācaṃ adadamappiyo
          tasmāhantaṃ na yācāmi        mā me viddesanā ahūti.
     Tattha yācako appiyo hotīti yo hi mahārāja puggalo
idaṃ me dehi imaṃ me dehīti yācako so mātāpitūnaṃpi
Mittāmaccādīnaṃpi appiyo hoti amanāpo tassa appiyabhāvo
maṇikaṇṭhakajātakena dīpetabbo. Yācanti yācitabhaṇḍaṃ. Adadanti
adadamāno. Idaṃ vuttaṃ hoti yopi yācitaṃ na deti so
mātāpitaro ādiṃ katvā adadamāno puggalo yācanakassa appiyo
hoti. Tasmāti yasmā yācakopi dāyakassa yācitaṃ bhaṇḍaṃ adadantopi
yācakassa appiyo hoti tasmā ahaṃ taṃ na yācāmi. Mā me
viddesanā ahūti sace ahaṃ yāceyyameva taṃ dadeyyāsi tava viddeso
bhaveyya sā me tava santikā uppannā viddesanā sacepi
na tvaṃ dadeyyāsi mama viddeso bhaveyya sā ca mama tayi
viddesanā evaṃ sabbathāpi mā me viddesanā ahu mā no ubhinnaṃpi
metti bhijjati etamatthaṃ sampassanto ahaṃ taṃ na kiñci yācāmīti.
     Athassa vacanaṃ sutvā rājā tisso gāthā abhāsi
         yo ca yācanajīvāno        kāle yācaṃ na yācati
         parañca puññaṃ dhaṃseti         attanāpi na jīvati.
         Yo ca yācanajīvāno        kāle yācaṃpi yācati
         parañca puññaṃ labheti         attanāpi ca jīvati.
         Na ve dussanti sappaññā     disvā yācakamāgate
         brahmacārī piyo mesi       varabhaññitamicchasīti.
     Tattha yācanajīvānoti yācanajīvamāno. Ayameva vā pāṭho.
Idaṃ vuttaṃ hoti ayya aṭṭhisena yo yācanena jīvamāno dhammiko
samaṇo vā brāhmaṇo vā yācitabbayuttappayuttakāle kiñcideva
Yācitabbaṃ na yācati so parañca dāyakaṃ puññaṃ dhaṃseti parihāpeti
attanāpi ca sukhaṃ na jīvati. Puññaṃ labhetīti kāle pana yācitabbaṃ
yācanto parañca puññaṃ adhigameti attanāpi ca sukhaṃ jīvati. Na
ve dussantīti yaṃ tvaṃ vadesi mā me viddesanā ahūti atha
kasmā vadasi sappaññā hi dānañca dānaphalañca jānantā paṇḍitā
yācake āgate disvā na dussanti na kujjhanti aññadatthu pamuditā
hontīti dīpeti. Yācakamāgateti makāro byañjanasandhivasena vutto.
Yācake āgateti attho. Brahmacārī piyo mesīti ayya aṭṭhisena
parisuddhacārī mahāpañño tvaṃ mayhaṃ ativiya piyo tasmā varaṃ
tvaṃ maṃ varehi yācāhiyeva. Bhaññitamicchasīti yaṃkiñci vattabbaṃ
icchasi sabbaṃpi rajjaṃpi te dassāmiyevāti.
     Evaṃ bodhisatto raññā rajjenapi pavārito neva kiñci yāci.
Raññā pana evaṃ attano ajjhāsaye kathite mahāsattopi pabbajita-
paṭipattiṃ dassetuṃ mahārāja yācanā hi nāmesā kāmabhogīnaṃ
gihīnaṃ āciṇṇā na pabbajitānaṃ pabbajitena pana pabbajitakālato
paṭṭhāya tīhi dvārehi saṃvarena parisuddhājīvena bhavitabbanti  pabbajita-
paṭipadaṃ dassento chaṭṭhaṃ gāthamāha
       na ve yācanti sappaññā     dhīro veditumarahati
       uddissa ariyā tiṭṭhanti      esā ariyāna yācanāti.
     Tattha sappaññāti buddhā ca buddhasāvakā ca bodhiyā paṭipattiṃ
paṭipannā isipabbajjaṃ pabbajitā bodhisattā ca sabbepi sappaññā
Ca susīlā ca te evarūpā sappaññā amhākaṃ idañcidañca dethāti
na yācanti. Dhīro veditumarahatīti upaṭṭhāko pana dhīro paṇḍito
gilānakāle ca agilānakāle ca yena yenattho taṃ sabbaṃ sāmaṃyeva
vedituṃ jānitumarahati. Uddissa ariyā tiṭṭhantīti ariyā pana vācaṃ
abhinditvā yenatthikā honti uddissa kevalaṃ bhikkhācāravattena
tiṭṭhantiyeva neva kāyaṅgaṃ vācaṅgaṃ kopenti kāyavikāraṃ dassetvā
nimittaṃ karontā hi kāyaṅgaṃ kopenti nāma vacībhedaṃ karontā
vācaṅgaṃ kopenti nāma tadubhayaṃ akatvā buddhādayo ariyā
tiṭṭhanti. Esā ariyāna yācanāti esā kāyaṅgaṃ vācaṅgaṃ
akopetvā bhikkhāya tiṭṭhanā ariyānaṃ yācanā nāma.
     Rājā bodhisattassa vacanaṃ sutvā bhante yadi sappañño
upaṭṭhāko attanāva ñatvā kulupakassa dātabbaṃ deti ahaṃpi
tumhākaṃ idañcidañca dammīti vadanto sattamaṃ gāthamāha
                dadāmi te brāhmaṇa rohinīnaṃ
                gavaṃ sahassaṃ saha puṅgavena
                ariyo hi ariyassa kathaṃ na dajjā
                sutvāna gāthā tava dhammayuttāti.
     Tattha rohinīnanti rattavaṇṇānaṃ. Gavaṃ sahassanti khīradadhiādi-
rasaparibhogatthāya evarūpānaṃ gunnaṃ sahassaṃ tuyhaṃ dammi taṃ
me paṭiggaṇha. Ariyoti ācāraariyo. Ariyassāti ācāra-
ariyassa. Kathaṃ na dajjāti kena kāraṇena na dadeyya.
     Evaṃ vutte bodhisatto ahaṃ mahārāja akiñcano pabbajito
na me gāvīhi atthoti paṭikkhipi. Rājā tassovāde ṭhatvā
dānādīni puññāni katvā saggaparāyano ahosi. Sopi
aparihīnajjhāno brahmaloke uppajji.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsu.
Tadā rājā ānando ahosi aṭṭhiseno pana ahamevāti.
                   Aṭṭhisenajātakaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 163-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3246              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3246              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1021              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4472              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]