ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                    Bakabrahmajātakaṃ
     dvāsattatīti idaṃ satthā jetavane viharanto bakabrahmānaṃ
ārabbha kathesi.
     Tassa hi idaṃ niccaṃ dhuvaṃ sassataṃ acavanadhammaṃ ito aññaṃ
lokassa nissaraṇaṃ nibbānannāma natthīti evaṃ diṭṭhi uppajji.
Heṭṭhuppattiko kiresa brahmā pubbe jhānaṃ bhāvetvā vehapphalesu
nibbatto. Tattha pañcakappasataparimāṇaṃ āyuṃ khepetvā subhakiṇhesu
nibbattetvā catusaṭṭhī kappe khepetvā tato cuto aṭṭhakappāyuke
ābhassare nibbatti. Tatrassa evaṃ diṭṭhi uppajji. So hi
Neva uparibrahmalokato cutiṃ na tattha upapattiṃ anussari.
Tadubhayaṃpi apassanto evaṃ diṭṭhiṃ gaṇhi. Bhagavā tassa cetasā
cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ
vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva
jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha brahmā
bhagavantaṃ disvā ehi kho mārisa svāgataṃ mārisa cirassaṃ kho
mārisa imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya idaṃ hi mārisa
niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ acavanadhammaṃ idaṃ hi kevalaṃ na
jāyati na jiyyati na miyyati na cavati na upapajjati ito ca
panaññaṃ uttarinissaraṇannāma natthīti āha. Evaṃ vutte bhagavā
bakabrahmānaṃ etadavoca avijjāgato vata bho bako brahmā
avijjāgato vata bho bako brahmā yatra hi nāma aniccaññeva
samānaṃ niccanti vakkhati santañca panaññaṃ uttarinissaraṇaṃ natthaññaṃ
uttarinissaraṇanti vakkhatīti. Taṃ sutvā brahmā tvaṃ evaṃ kathesīti
iti maṃ esa anuvattanto anubandhatīti cintetvā yathā nāma
dubbalo coro katipaye pahāre labhitvā kiṃ ahameva coro asukopi
coro asukopi coroti sabbe sahāyake ācikkhi tatheva bhagavato
anuyogabhayabhīto aññepi attano sahāyake ācikkhanto paṭhamaṃ
gāthamāha
                dvāsattati gotama puññakammā
                vasavattino jātijaraṃ atītā
                Ayamantimā vedagū brahmupatti
                asmābhijappanti janā anekāti.
     Tattha dvāsattatīti na kevalaṃ gotama ahameva atha kho
imasmiṃ brahmaloke mayaṃ dvāsattati janā puññakammā aññesaṃ
upari attano vasaṃ vattanena vasavattino jātijarañca atītā ayaṃ
no vedehi gatattā vedagū ayaṃ gotama antimābrahmuppatti
pacchimakoṭippatti seṭṭhabhāvuppatti. Asmābhijappanti janā anekāti
amhe aññe bahū janā pañjalikā hutvā ayaṃ kho bhavaṃ brahmā
mahābrahmāti ādīni vadantā namassanti patthenti pihenti aho
vata mayaṃ evarūpā bhaveyyāmāti icchantīti attho.
     Tassa kathaṃ sutvā satthā dutiyaṃ gāthamāha
                appañca hetaṃ na hi dīghamāyu
                yaṃ tvaṃ baka maññasi dīghamāyuṃ
                sataṃ sahassāna nirabbudānaṃ
                āyuṃ pajānāmi tavāha brahmati.
     Tattha sataṃ sahassāna nirabbudānanti nirabbudasaṅkhātānaṃ gaṇana-
satasahassaṃ vassānañhi dasadasakānaṃ sataṃ sahassaṃ nāma sahassānaṃ
sataṃ satasahassaṃ nāma satasahassānaṃ sataṃ koṭi nāma sataṃ koṭisata-
sahassānaṃ pakoṭi nāma sataṃ pakoṭisatasahassānaṃ koṭipakoṭi nāma
sataṃ koṭipakoṭisatasahassānaṃ ekanahutaṃ nāma sataṃ nahutasatasahassānaṃ
ekaninnahutaṃ nāma cheko gaṇako ettakaṃ gaṇetuṃ sakkoti
Tato paraṃ gaṇanā nāma buddhānameva visayo tattha sataṃ ninnahuta-
satasahassānaṃ ekaṃ abbudaṃ vīsati ubbudāni ekaṃ nirabbudaṃ.
Tesaṃ nirabbudānaṃ satasatasahassānaṃ nāma satasahassaṃ ettakaṃ bakassa
brahmuno ṭhatvā etasmiṃ bhave avasiṭṭhakaṃ āyu taṃ sandhāya
bhagavā evamāha.
     Taṃ sutvā bako tatiyaṃ gāthamāha
                anantadassī bhagavāhamasmi
                jātijaraṃ sokamupātivatto
                kiṃ me purāṇaṃ vatasīlavattaṃ
                ācikkha metaṃ yamahaṃ vijaññanti.
     Tattha bhagavāti bhagavā tumhe āyuṃ pajānāmi tavāhanti
vadantā ahaṃ anantadassī jātijarañceva sokañca upātivattosmīti
vadatha. Vatasīlavattanti vatasamādānañca sīlavattañca. Idaṃ vuttaṃ
hoti yadi tumhe sabbaññubuddhā evaṃ sante kiṃ mayhaṃ purāṇaṃ
vatañca sīlañca caraṇañca ācikkha me etaṃ yamahaṃ tayā
ācikkhitaṃ yāthāvasarasato vijāneyyanti.
     Athassa bhagavā atītāni vatthūni āharitvā ācikkhanto
catasso gāthāyo abhāsi
                yaṃ tvaṃ apāyesi bahū manusse
                pipāsite ghammani sapparete
                Tante purāṇaṃ vatasīlavattaṃ
                suttappabuddhova anussarāmi.
                Yaṃ eṇikūlasmiṃ janataṃ gahītaṃ
                amocayī gayhaka nīyamānaṃ
                tante purāṇaṃ vatasīlavattaṃ
                suttappabuddhova anussarāmi.
                Gaṅgāya sotasmiṃ gahītanāvaṃ
                luddhena nāgena manussakappā
                amocayī tvaṃ balasā pasayha
                tante purāṇaṃ vatasīlavattaṃ
                suttappabuddhova anussarāmi.
                Kappo ca te patthacaro ahosiṃ
                sambuddhivantaṃ vati so amaññaṃ
                tante purāṇaṃ vatasīlavattaṃ
                suttappabuddhova anussarāmīti.
     Tattha apāyesīti pāyesi. Ghammani sappareteti ghammena
nisapparete ativiya  phuṭṭhena ghammena kilamante. Suttappabuddhovāti
paccūsakāle supanto supinaṃ passitvā taṃ supinaṃ viya anussarāmi.
     So kira bakabrahmā ekasmiṃ kappe tāpaso hutvā marukantāre
vasanto bahūnaṃ kantāraṃ paṭipannānaṃ pānīyaṃ āharitvā adāsi.
Athekadivasaṃ eko satthavāho pañcahi sakaṭasatehi marukantāraṃ paṭipajji.
Manussā disā vavaṭṭhapetuṃ asakkontā satta divasāni āhiṇḍitvā
khīṇadārudakā nirāhārā taṇhābhibhūtā idāni no jīvitaṃ natthīti
sakaṭaparivaṭṭaṃ katvā goṇe mocetvā heṭṭhāsakaṭesu nipajjiṃsu.
Tadā tāpaso āvajjento te disvā mā mayi passente nassiṃsūti
cintetvā attano iddhānubhāvena gaṅgāsotaṃ ubbattetvā sattha-
vāhābhimukhaṃ akāsi. Avidūre cekaṃ vanasaṇḍaṃ māpesi. Manussā
pānīyaṃ pivitvā nahātvā goṇe santappetvā vanasaṇḍato tiṇaṃ
lāyitvā dārūni gahetvā disaṃ sallakkhetvā arogā kantāraṃ
atikkamiṃsu taṃ sandhāyetaṃ vuttaṃ.
     Eṇikūlasminti eṇiyā nāma nadiyā kūle. Gayhaka nīyamānanti
karamaragāhaṃ gahetvā nīyamānaṃ.
     So kira tāpaso aparasmiṃ kāle ekaṃ paccantagāmaṃ nissāya
nadītīre vanasaṇḍe vihāsi. Athekasmiṃ divase pabbatā corā
otaritvā taṃ gāmaṃ paharitvā mahājanaṃ gahetvā pabbataṃ āropetvā
antarāmagge cariyamanusse ṭhapetvā pabbatajālaṃ pavisitvā āhāraṃ
pacāpentā nisīdiṃsu. Tāpaso gomahisādīnañceva dārakadārikādīnañca
mahantaṃ aṭṭasaraṃ sutvā mayi passante mā nassiṃsūti iddhānubhāvena
attabhāvaṃ vijahitvā caturaṅginiyā senāya parivuto rājā hutvā
yuddhabheriṃ ākoṭāpento taṃ ṭhānaṃ agamāsi. Cariyamanussā taṃ
disvā corānaṃ ārocesuṃ. Corā raññā saddhiṃ viggaho
Nāma na yuttoti sabbaṃ gahitakaramaraṃ chaḍḍetvā bhattaṃ abhuñjitvāva
palāyiṃsu. Tāpaso te sabbe ānetvā sakagāmeyeva patiṭṭhāpesi
taṃ sandhāyetaṃ vuttaṃ.
     Gahītanāvanti niggahitanāvaṃ. Luddhenāti kakkhalena. Manussa-
kappāti manusse vināsetukāmatāya. Balasāti balena. Pasayhāti
abhibhavitvā.
     Aparasmiṃ kāle tāpaso gaṅgātīre vihāsi. Tadā manussā
dve tayo nāvāsaṅghāṭe bandhitvā saṅghāṭamatthake pupphamaṇḍapaṃ
kāretvā saṅghāṭe nisīditvā khādantā pivantā samuddakulaṃ gacchanti
tehi pītāvasesaṃ suraṃ bhuttāvasenāni khāditāvasesāni bhattamacchamaṃsa-
tambolādīni gaṅgāyameva pātenti. Gaṅgeyyo nāma nāgarājā ime
ucchiṭṭhakaṃ mama upari khipantīti kujjhitvā sabbe te jane gahetvā
gaṅgāya osīdāpessāmīti mahantaṃ ekadoṇikanāvappamāṇaṃ attabhāvaṃ
māpetvā udakaṃ bhinditvā phaṇaṃ dhāyaramāno tesaṃ abhimukho pāyāsi.
Te nāgarājānaṃ disvāva maraṇabhayatajjitā ekappahāreneva mahāsaddaṃ
kariṃsu. Tāpaso tesaṃ paridevanasaddaṃ sutvā nāgarājassa kuddhabhāvaṃ
ñatvā mayi passante mā nassiṃsūti khippaṃ nisantatitāya attano
ānubhāvena khippaṃ supaṇṇavaṇṇaṃ attānaṃ māpetvā agamāsi.
Nāgarājā taṃ disvā maraṇabhayabhīto udake nimmujji. Manussā
sotthibhāvaṃ patvā agamaṃsu taṃ sandhāyetaṃ vuttaṃ.
     Patthacaroti antevāsiko. Sambuddhivantaṃ vati so amaññanti
Buddhisampanno ceva vatasampanno ca tāpasoti taṃ maññamāno.
Iminā kiṃ dasseti. Mahābrahme ahaṃ atīte tava kesavatāpasakāle
kappo nāma antevāsī veyyāvaccakaro hutvā tuyhaṃ nāradena
nāma amaccena bārāṇasito himavantaṃ ānītassa rogaṃ vūpasamesiṃ.
Atha naṃ nārado dutiyavāre āgantvā nirogaṃ disvā imaṃ gāthaṃ abhāsi
        manussindaṃ jahitvāna       sabbakāmasamiddhinaṃ
        kathaṃ nu bhagavā kesī       kappassa ramati assameti.
Tamenaṃ tvaṃ etadavoca
        sādhūni ramaṇīyāni         santi rukkhā manoramā
        subhāsitāni kappassa       nārada ramayanti manti.
Itissa bhagavā imaṃ attanā antevāsikena hutvā rogassa
vūpasamitabhāvaṃ dīpento evamāha. Idañca pana tena brahmunā
manussaloke katakammaṃ sabbaṃ mahābrahmānaṃ sallakkhāpentova kathesi.
     So satthu vacanena attanā katakammaṃ saritvā tathāgatassa thutiṃ
karonto osānagāthamāha
                addhā pajānāsi mametamāyuṃ
                aññaṃpi jānāsi tathā hi buddho
                tathā hi tāyaṃ jalitānubhāvo
                obhāsayaṃ tiṭṭhati brahmalokanti.
     Tattha tathā hi buddhoti tathā hi tvaṃ buddho buddhānaṃ hi
     anaññātannāma natthi sabbadhammānaṃ buddhattāyeva hi te buddhā
Nāma. Tathā hi tāyanti buddhattāyeva ca pana tava ayaṃ jalito
sarīrappabhāvo. Obhāsayaṃ tiṭṭhatīti imaṃ sakalaṃpi brahmalokaṃ
obhāsayanto tiṭṭhatīti.
     Evaṃ satthā attano buddhaguṇaṃ jānāpento dhammaṃ desento
saccāni pakāsesi saccapariyosāne dasamattānaṃ brahmasahassānaṃ
anupādāya āsavehi cittāni vimucciṃsu. Iti bhagavā bahūnaṃ brahmānaṃ
avassayo hutvā brahmalokā jetavanaṃ āgantvā tattha kathitaniyāme-
neva dhammadesanaṃ bhikkhūnaṃ kathetvā jātakaṃ samodhānesi tadā kesavatāpaso
bakabrahmā ahosi kappamāṇavo pana ahamevāti.
                   Bakabrahmajātakaṃ dasamaṃ.
                    Kukkuvaggo paṭhamo.
                     ------------



             The Pali Atthakatha in Roman Book 39 page 172-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3442              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3442              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1035              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4510              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]