ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Gandhāravaggavaṇṇanā
                      ----------
                       gandhārajātakaṃ
     hitvā gāmasahassānīti idaṃ satthā jetavane viharanto bhesajja-
sannidhikārasikkhāpadaṃ ārabbha kathesi.
     Vatthuṃ pana rājagahe samuṭṭhitaṃ. Āyasmatā hi pilindavacchena
ārāmikakulaṃ mocetuṃ rājanivesanaṃ gantvā rañño pāsāde iddhibalena
sovaṇṇamaye kate manussā pasīditvā therassa pañca bhesajjāni
pahiṇiṃsu. So tāni parisāya vissajjesi. Parisā panassa bāhulikā
honti laddhaladdhaṃ kolumbepi ghaṭepi pattathavikāyopi pūretvā
paṭisāmenti. Manussā passitvā mahicchā ime samaṇā anto-
koṭṭhāgārikāti ujjhāyiṃsu. Satthā taṃ pavattiṃ sutvā yāni kho
pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti sikkhāpadaṃ
saññāpetvā bhikkhave porāṇakapaṇḍitā anuppanne buddhe bāhiraka-
pabbajjaṃ pabbajitvā pañcasīlamattakaṃ rakkhantāpi loṇasakkharamattakaṃ
punadivasatthāya na niddahiṃsu tumhe pana evarūpe niyyānikasāsane
pabbajitvā dutiyatatiyadivasatthāya sannidhiṃ karontā ayuttaṃ karothāti
vatvā atītaṃ āhari
     atīte gandhāraraṭṭhe bodhisatto gandhārarañño putto hutvā
Pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Majjhimadesepi
videharaṭṭhe videho nāma rājā rajjaṃ kāresi. Tepi dve
rājāno adiṭṭhasahāyā hutvā aññamaññaṃ thiravissāsā ahesuṃ.
Tadā manussā dīghāyukā honti tiṃsavassasahassāni jīvanti. Athekadā
gandhārarājā puṇṇamuposathadivase samādinnasīlo hutvā mahātale
paññattapavarapallaṅkamajjhagato vivaṭena sīhapañjarena pācīnalokadhātuṃ
olokento amaccānaṃ dhammatthayuttakathaṃ kathento nisīdi. Tasmiṃ
khaṇe gaganatale abhilaṅghantamiva paripuṇṇacandamaṇḍalaṃ rāhu avatthari.
Candappabhā antaradhāyi. Amaccā candālokaṃ apassantā candassa
rāhunā gahitabhāvaṃ rañño ārocesuṃ. Rājā candaṃ oloketvā
ayaṃ cando āgantukaupakkilesena upakkiliṭṭho nippabho jāto
mayhaṃpesa rājaparivāro upakkilesova na kho pana me taṃ paṭirūpaṃ yvāhaṃ
rāhunā gahitacando viya nippabho bhaveyyaṃ visuddhe gaganatale vicarantaṃ
candamaṇḍalamiva rajjaṃ pahāya pabbajissāmi kiṃ me parena ovaditena
kule ca gaṇe ca alaggo hutvā attānameva ovadanto
vicarissāmi idaṃ me paṭirūpanti cintetvā yaṃ icchatha taṃ rājānaṃ
karothāti rajjaṃ amaccānaṃ niyyādesi. Tasmiṃ gandhāraraṭṭhe rājā
rajjaṃ chaḍḍetvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā
jhānaratisamappito himavantappadese vāsaṃ kappesi. Videharājāpi
sukhaṃ me sahāyassa raññoti vāṇije pucchitvā tassa pabbajitabhāvaṃ
sutvā mama sahāye pabbajite ahaṃ rajjena kiṃ karissāmīti
Sattayojanike mithilanagare rajjaṃ tiyojanasatike videharaṭṭhe soḷasasu gāma-
sahassesu pūritapūritāni koṭṭhāgārāni soḷasasahassā nāṭakitthiyo
chaḍḍetvā puttadhītaro amanasikaritvā himavantappadesaṃ pavisitvā
pabbajitvā pavattaphalabhojano hutvā samaggavāsaṃ vasanto vicari.
Te ubhopi samavattācāraṃ carantā aparabhāge samāgacchiṃsu na pana
aññamaññaṃ sañjāniṃsu sammodamānā ekatova samavattācāraṃ
cariṃsu. Tadā videhatāpaso gandhāratāpasassa upaṭṭhānaṃ karoti.
Tesaṃ ekasmiṃ puṇṇamīdivase aññatarasmiṃ rukkhamūle nisīditvā dhamma-
yuttakathaṃ kathentānaṃ gaganatale virocamānaṃ candamaṇḍalaṃ rāhu avatthari.
Videhatāpaso kinnu kho candassa pabhā naṭṭhāti oloketvā rāhunā
gahitaṃ candaṃ disvā ko nu kho esa ācariya candaṃ avattharitvā
nippabhamakāsīti pucchi. Antevāsika ayaṃ rāhu nāma candasseko
upakkileso virocituṃ na deti ahaṃpi rāhuggahitaṃ candamaṇḍalaṃ disvā
idaṃ parisuddhaṃ candamaṇḍalaṃ āgantukupakkilesena nippabhaṃ jātaṃ mayhaṃpi
idaṃ rajjaṃ upakkileso yāva maṃ candamaṇḍalaṃ rāhu viya nippabhaṃ na
karoti tāva pabbajissāmīti cintetvā tadeva rāhuggahitaṃ candamaṇḍalaṃ
ārammaṇaṃ katvā mahārajjaṃ chaḍḍetvā pabbajitoti. Ācariya
tvaṃ gandhārarājāti. Āma ahanti. Ācariya ahaṃpi videharaṭṭhe
mithilanagare videharājā nāma nanu mayaṃ aññamaññaṃ adiṭṭhasahāyakāti.
Kiṃ pana te ārammaṇaṃ ahosīti. Ahaṃ tumhe pabbajitāti sutvā
addhā pabbajjāya mahantaṃ guṇaṃ addasāti tumheyeva ārammaṇaṃ
Katvā rajjaṃ pahāya pabbajitoti. Te tato paṭṭhāya ativiya
samaggā sammodamānā pavattaphalabhojanā hutvā vicariṃsu. Tattha
dīgharattaṃ vasitvā ca pana loṇambilasevanatthāya himavantato otaritvā
ekaṃ paccantagāmaṃ pāpuṇiṃsu. Manussā tesaṃ iriyāpathe pasīditvā
bhikkhaṃ datvā paṭiññaṃ gahetvā araññe rattiṭṭhānādīni māpetvā
vasāpesuṃ antarāmaggepi nesaṃ bhattakiccakaraṇatthāya udakaphāsukaṭṭhāne
paṇṇasālaṃ kāresuṃ. Te paccantagāme bhikkhaṃ caritvā tāya
paṇṇasālāya nisīditvā paribhuñjitvā attano vasanaṭṭhānaṃ gacchanti.
Tepi tesaṃ manussā āhāraṃ dadamānā ekadā loṇaṃ patte
pakkhipitvā denti ekadā paṇṇapuṭe bandhitvā denti ekadā
aloṇakāhārameva denti. Te tesaṃpi ekadivasaṃ paṇṇapuṭe bahutaraṃ
loṇaṃ adaṃsu. Videhatāpaso loṇaṃ ādāya gantvā bodhisattassa
bhattakiccakāle pahonakaṃ datvā attanopi pamāṇayuttaṃ gahetvā
atirekaṃ paṇṇapuṭe bandhitvā aloṇadivase bhavissatīti tiṇavaṭṭikaantare
ṭhapesi. Athekadivasaṃ aloṇake āhāre laddhe vedeho
gandhārassa bhikkhābhājanaṃ datvā tiṇavaṭṭikaantarato loṇaṃ āharitvā
ācariya loṇaṃ gaṇhathāti āha. Ajja manussehi loṇaṃ na dinnaṃ
tvaṃ kuto labhīti. Ācariya purimadivasaṃ manussā bahuṃ loṇamadaṃsu
athāhaṃ aloṇakadivase bhavissatīti atirekaṃ loṇaṃ ṭhapesinti. Atha naṃ
bodhisatto moghapurisa tiyojanasatikaṃ videharaṭṭhaṃ pahāya pabbajitvā
akiñcanabhāvaṃ patvā idāni loṇasakkharāya taṇhaṃ janesīti tajjitvā
Ovadanto paṭhamaṃ gāthamāha
           hitvā gāmasahassāni       paripuṇṇāni soḷasa
           koṭṭhāgārāni phītāni      sannidhindāni kubbasīti.
     Tattha koṭṭhāgārānīti suvaṇṇarajatamaṇimuttādiratanakoṭṭhāgārāni
ca dussakoṭṭhāgārāni ca dhaññakoṭṭhāgārāni ca. Phītānīti pūrāni.
Sannidhindāni kubbasīti idāni sve bhavissati tatiyadivase bhavissatīti
loṇamattaṃ sannidhiṃ karosi.
     Videhatāpaso evaṃ garahiyamāno garahaṃ asahanto paṭipakkho
hutvā ācariya tumhe attano dosaṃ adisvā mayhameva dosaṃ
passatha nanu tumhe kiṃ me parena ovaditena attānameva ovadissāmīti
rajjaṃ chaḍḍetvā pabbajitā tumhe idāni maṃ kasmā ovadathāti
codento dutiyaṃ gāthamāha
           hitvā gandhāravisayaṃ        pahūtadhanapāniyaṃ
           pasāsanito nikkhanto       idha dāni pasāsasīti.
     Tattha pasāsanitoti ovādānusāsanīdānato. Idha dānīti idāni
idha araññe kasmā ovadathāti.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
           dhammaṃ bhaṇāmi vedeha       adhammo me na ruccati
           dhammaṃ me bhaṇamānassa       na pāpamupalimpatīti.
     Tattha dhammanti sabhāvaṃ buddhādīhi vaṇṇitapasaṭṭhakāraṇameva.
Adhammo me na ruccatīti adhammo nāma asabhāvo mayhaṃ kadācipi
Na ruccati. Na pāpamupalimpatīti mama sabhāvameva kāraṇameva bhaṇantassa
pāpaṃ nāma hadaye na allīyati ovādadānannāmetaṃ buddhapaccekabuddha-
buddhasāvakabodhisattānaṃ paveṇi. Tehi dinnovādaṃ bālā na gaṇhanti
ovādadāyakassa pana pāpannāma natthi. Puna desento āha
           nidhīnaṃva pavattāraṃ          yaṃ passe vajjadassinaṃ
           niggayhavādiṃ medhāviṃ       tādisaṃ paṇḍitaṃ  bhaje
           tādisaṃ bhajamānassa         seyyo hoti na pāpiyo.
           Ovadeyya anusāseyya     asabbhā ca nivāraye
           sataṃ hi so piyo hoti      asataṃ hoti appiyo.
     Vedehatāpaso bodhisattassa kathaṃ sutvā ācariya atthanissitaṃ
kathentenāpi paraṃ ghaṭetvā rosetvā kathetuṃ na vaṭṭati tvaṃ maṃ
dusatthakena muṇḍanto viya atipharusaṃ kathesīti vatvā catutthaṃ gāthamāha
           yenakenaci vaṇṇena        paro labhati ruppanaṃ
           mahatthiyaṃpi ce vācaṃ        na taṃ bhāseyya paṇḍitoti.
     Tattha yenakenacīti dhammayuttenāpi kāraṇena. Labhati ruppananti
ghaṭanaṃ ruppanaṃ kuppanaṃ labhati. Na taṃ bhāseyyāti tasmā taṃ parapuggalaṃ
yāya ca so vācāya ruppati taṃ mahatthiyaṃ mahantaatthanissitaṃpi vācaṃ
na bhāseyyāti atthoti.
     Athassa bodhisatto pañcamaṃ gāthamāha
           kāmaṃ ruppatu vā mā vā    bhusaṃ vā vikiriyyatu
           dhammaṃ me bhaṇamānassa       na pāpamupalimpatīti.
     Tattha kāmanti ekaṃsena. Idaṃ vuttaṃ hoti ayuttakārako
puggalo ayuttaṃ te katanti  ovadiyamāno ekaṃseneva kujjhatu vā
mā vā kujjhatu. Athavā bhusamuṭṭhi viya vikiriyyatu mayhaṃ pana
dhammaṃ bhaṇantassa pāpannāma natthīti.
     Evañca pana vatvā na kho ahaṃ ānanda tathā parakkamissāmi
yathā kumbhakāro āmake āmake mattike niggayha niggayhāhaṃ ānanda
vakkhāmi yo sāro so ṭhassatīti imassa sugatovādassa anurūpāya
paṭipattiyā ṭhatvā yathā kumbhakāro  bhājanesu punappunaṃ ākoṭetvā
ākoṭetvā āmakaṃ agahetvā supakkameva bhājanaṃ gaṇhi evaṃ
punappunaṃ ovaditvā niggaṇhitvā pakkabhājanasadisā puggalā gahitāti
dassetuṃ puna taṃ ovadanto
          no ce assa sakā buddhi   vinayo vā susikkhito
          vane andhamahisova        careyya bahuko jano.
          Yasmā ca panidhekacce     ācāramhi susikkhitā
          vinītavinayā dhīrā         caranti susamāhitāti
idaṃ gāthadvayamāha.
     Tassattho samma vedeha imesaṃ hi sattānaṃ sace attano
buddhivā paṇḍite ovādadāyake nissāya ācārapaññatti vinayo
vā susikkhito na bhaveyya evaṃ sante yathā tiṇalatādigahane
vane andhamahiso gocarāgocaraṃ sāsaṅkanirāsaṅkañca ṭhānaṃ ajānanto
carati tathā tumhādiso bahuko jano careyya yasmā pana idha
Ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācāra-
paññattiyā susikkhitā tasmā ācariyehi attano anurūpena vinayena
vinītattā vinītavinayā susamāhitā ekaggacittā hutvā vicarantīti
iminā idaṃ dasseti iminā hi sattena gihinā hutvā attano
kulānurūpā pabbajitena pabbajjānurūpā sikkhā sikkhitabbā gihinopi
hi attano kulānurūpesu kasigorakkhādīsu susikkhitāva sampannajīvā
hutvā susamāhitā caranti. Pabbajitāpi pabbajjānurūpesu pāsādikesu
abhikkantapaṭikkantādīsu adhisīlaadhicittaadhipaññāsikkhāsu susikkhitāva
vigatavikkhepā susamāhitā caranti. Lokasmimhi
        bāhusaccañca sippañca        vinayo ca susikkhito
        subhāsitā ca yā vācā      etammaṅgalamuttamanti.
     Taṃ sutvā vedehatāpaso ācariya ito paṭṭhāya maṃ ovadatha
anusāsatha ahaṃ anadhivāsakajātitāya tumhehi saddhiṃ kathesiṃ taṃ me
khamathāti vanditvā mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā
puna himavantameva agamaṃsu. Tattha bodhisatto vedehatāpasassa
kasiṇaparikammaṃ kathesi. So taṃ sutvā abhiññā ca samāpattiyo ca
nibbattesi. Iti te ubhopi aparihīnajjhānā brahmalokaparāyanā
ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
videho ānando ahosi gandhārarājā pana ahamevāti.
                   Gandhārajātakaṃ paṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 181-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3608              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3608              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1043              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4555              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4555              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]