ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page181.

Gandhāravaggavaṇṇanā ---------- gandhārajātakaṃ hitvā gāmasahassānīti idaṃ satthā jetavane viharanto bhesajja- sannidhikārasikkhāpadaṃ ārabbha kathesi. Vatthuṃ pana rājagahe samuṭṭhitaṃ. Āyasmatā hi pilindavacchena ārāmikakulaṃ mocetuṃ rājanivesanaṃ gantvā rañño pāsāde iddhibalena sovaṇṇamaye kate manussā pasīditvā therassa pañca bhesajjāni pahiṇiṃsu. So tāni parisāya vissajjesi. Parisā panassa bāhulikā honti laddhaladdhaṃ kolumbepi ghaṭepi pattathavikāyopi pūretvā paṭisāmenti. Manussā passitvā mahicchā ime samaṇā anto- koṭṭhāgārikāti ujjhāyiṃsu. Satthā taṃ pavattiṃ sutvā yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti sikkhāpadaṃ saññāpetvā bhikkhave porāṇakapaṇḍitā anuppanne buddhe bāhiraka- pabbajjaṃ pabbajitvā pañcasīlamattakaṃ rakkhantāpi loṇasakkharamattakaṃ punadivasatthāya na niddahiṃsu tumhe pana evarūpe niyyānikasāsane pabbajitvā dutiyatatiyadivasatthāya sannidhiṃ karontā ayuttaṃ karothāti vatvā atītaṃ āhari atīte gandhāraraṭṭhe bodhisatto gandhārarañño putto hutvā

--------------------------------------------------------------------------------------------- page182.

Pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Majjhimadesepi videharaṭṭhe videho nāma rājā rajjaṃ kāresi. Tepi dve rājāno adiṭṭhasahāyā hutvā aññamaññaṃ thiravissāsā ahesuṃ. Tadā manussā dīghāyukā honti tiṃsavassasahassāni jīvanti. Athekadā gandhārarājā puṇṇamuposathadivase samādinnasīlo hutvā mahātale paññattapavarapallaṅkamajjhagato vivaṭena sīhapañjarena pācīnalokadhātuṃ olokento amaccānaṃ dhammatthayuttakathaṃ kathento nisīdi. Tasmiṃ khaṇe gaganatale abhilaṅghantamiva paripuṇṇacandamaṇḍalaṃ rāhu avatthari. Candappabhā antaradhāyi. Amaccā candālokaṃ apassantā candassa rāhunā gahitabhāvaṃ rañño ārocesuṃ. Rājā candaṃ oloketvā ayaṃ cando āgantukaupakkilesena upakkiliṭṭho nippabho jāto mayhaṃpesa rājaparivāro upakkilesova na kho pana me taṃ paṭirūpaṃ yvāhaṃ rāhunā gahitacando viya nippabho bhaveyyaṃ visuddhe gaganatale vicarantaṃ candamaṇḍalamiva rajjaṃ pahāya pabbajissāmi kiṃ me parena ovaditena kule ca gaṇe ca alaggo hutvā attānameva ovadanto vicarissāmi idaṃ me paṭirūpanti cintetvā yaṃ icchatha taṃ rājānaṃ karothāti rajjaṃ amaccānaṃ niyyādesi. Tasmiṃ gandhāraraṭṭhe rājā rajjaṃ chaḍḍetvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā jhānaratisamappito himavantappadese vāsaṃ kappesi. Videharājāpi sukhaṃ me sahāyassa raññoti vāṇije pucchitvā tassa pabbajitabhāvaṃ sutvā mama sahāye pabbajite ahaṃ rajjena kiṃ karissāmīti

--------------------------------------------------------------------------------------------- page183.

Sattayojanike mithilanagare rajjaṃ tiyojanasatike videharaṭṭhe soḷasasu gāma- sahassesu pūritapūritāni koṭṭhāgārāni soḷasasahassā nāṭakitthiyo chaḍḍetvā puttadhītaro amanasikaritvā himavantappadesaṃ pavisitvā pabbajitvā pavattaphalabhojano hutvā samaggavāsaṃ vasanto vicari. Te ubhopi samavattācāraṃ carantā aparabhāge samāgacchiṃsu na pana aññamaññaṃ sañjāniṃsu sammodamānā ekatova samavattācāraṃ cariṃsu. Tadā videhatāpaso gandhāratāpasassa upaṭṭhānaṃ karoti. Tesaṃ ekasmiṃ puṇṇamīdivase aññatarasmiṃ rukkhamūle nisīditvā dhamma- yuttakathaṃ kathentānaṃ gaganatale virocamānaṃ candamaṇḍalaṃ rāhu avatthari. Videhatāpaso kinnu kho candassa pabhā naṭṭhāti oloketvā rāhunā gahitaṃ candaṃ disvā ko nu kho esa ācariya candaṃ avattharitvā nippabhamakāsīti pucchi. Antevāsika ayaṃ rāhu nāma candasseko upakkileso virocituṃ na deti ahaṃpi rāhuggahitaṃ candamaṇḍalaṃ disvā idaṃ parisuddhaṃ candamaṇḍalaṃ āgantukupakkilesena nippabhaṃ jātaṃ mayhaṃpi idaṃ rajjaṃ upakkileso yāva maṃ candamaṇḍalaṃ rāhu viya nippabhaṃ na karoti tāva pabbajissāmīti cintetvā tadeva rāhuggahitaṃ candamaṇḍalaṃ ārammaṇaṃ katvā mahārajjaṃ chaḍḍetvā pabbajitoti. Ācariya tvaṃ gandhārarājāti. Āma ahanti. Ācariya ahaṃpi videharaṭṭhe mithilanagare videharājā nāma nanu mayaṃ aññamaññaṃ adiṭṭhasahāyakāti. Kiṃ pana te ārammaṇaṃ ahosīti. Ahaṃ tumhe pabbajitāti sutvā addhā pabbajjāya mahantaṃ guṇaṃ addasāti tumheyeva ārammaṇaṃ

--------------------------------------------------------------------------------------------- page184.

Katvā rajjaṃ pahāya pabbajitoti. Te tato paṭṭhāya ativiya samaggā sammodamānā pavattaphalabhojanā hutvā vicariṃsu. Tattha dīgharattaṃ vasitvā ca pana loṇambilasevanatthāya himavantato otaritvā ekaṃ paccantagāmaṃ pāpuṇiṃsu. Manussā tesaṃ iriyāpathe pasīditvā bhikkhaṃ datvā paṭiññaṃ gahetvā araññe rattiṭṭhānādīni māpetvā vasāpesuṃ antarāmaggepi nesaṃ bhattakiccakaraṇatthāya udakaphāsukaṭṭhāne paṇṇasālaṃ kāresuṃ. Te paccantagāme bhikkhaṃ caritvā tāya paṇṇasālāya nisīditvā paribhuñjitvā attano vasanaṭṭhānaṃ gacchanti. Tepi tesaṃ manussā āhāraṃ dadamānā ekadā loṇaṃ patte pakkhipitvā denti ekadā paṇṇapuṭe bandhitvā denti ekadā aloṇakāhārameva denti. Te tesaṃpi ekadivasaṃ paṇṇapuṭe bahutaraṃ loṇaṃ adaṃsu. Videhatāpaso loṇaṃ ādāya gantvā bodhisattassa bhattakiccakāle pahonakaṃ datvā attanopi pamāṇayuttaṃ gahetvā atirekaṃ paṇṇapuṭe bandhitvā aloṇadivase bhavissatīti tiṇavaṭṭikaantare ṭhapesi. Athekadivasaṃ aloṇake āhāre laddhe vedeho gandhārassa bhikkhābhājanaṃ datvā tiṇavaṭṭikaantarato loṇaṃ āharitvā ācariya loṇaṃ gaṇhathāti āha. Ajja manussehi loṇaṃ na dinnaṃ tvaṃ kuto labhīti. Ācariya purimadivasaṃ manussā bahuṃ loṇamadaṃsu athāhaṃ aloṇakadivase bhavissatīti atirekaṃ loṇaṃ ṭhapesinti. Atha naṃ bodhisatto moghapurisa tiyojanasatikaṃ videharaṭṭhaṃ pahāya pabbajitvā akiñcanabhāvaṃ patvā idāni loṇasakkharāya taṇhaṃ janesīti tajjitvā

--------------------------------------------------------------------------------------------- page185.

Ovadanto paṭhamaṃ gāthamāha hitvā gāmasahassāni paripuṇṇāni soḷasa koṭṭhāgārāni phītāni sannidhindāni kubbasīti. Tattha koṭṭhāgārānīti suvaṇṇarajatamaṇimuttādiratanakoṭṭhāgārāni ca dussakoṭṭhāgārāni ca dhaññakoṭṭhāgārāni ca. Phītānīti pūrāni. Sannidhindāni kubbasīti idāni sve bhavissati tatiyadivase bhavissatīti loṇamattaṃ sannidhiṃ karosi. Videhatāpaso evaṃ garahiyamāno garahaṃ asahanto paṭipakkho hutvā ācariya tumhe attano dosaṃ adisvā mayhameva dosaṃ passatha nanu tumhe kiṃ me parena ovaditena attānameva ovadissāmīti rajjaṃ chaḍḍetvā pabbajitā tumhe idāni maṃ kasmā ovadathāti codento dutiyaṃ gāthamāha hitvā gandhāravisayaṃ pahūtadhanapāniyaṃ pasāsanito nikkhanto idha dāni pasāsasīti. Tattha pasāsanitoti ovādānusāsanīdānato. Idha dānīti idāni idha araññe kasmā ovadathāti. Taṃ sutvā bodhisatto tatiyaṃ gāthamāha dhammaṃ bhaṇāmi vedeha adhammo me na ruccati dhammaṃ me bhaṇamānassa na pāpamupalimpatīti. Tattha dhammanti sabhāvaṃ buddhādīhi vaṇṇitapasaṭṭhakāraṇameva. Adhammo me na ruccatīti adhammo nāma asabhāvo mayhaṃ kadācipi

--------------------------------------------------------------------------------------------- page186.

Na ruccati. Na pāpamupalimpatīti mama sabhāvameva kāraṇameva bhaṇantassa pāpaṃ nāma hadaye na allīyati ovādadānannāmetaṃ buddhapaccekabuddha- buddhasāvakabodhisattānaṃ paveṇi. Tehi dinnovādaṃ bālā na gaṇhanti ovādadāyakassa pana pāpannāma natthi. Puna desento āha nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo. Ovadeyya anusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo. Vedehatāpaso bodhisattassa kathaṃ sutvā ācariya atthanissitaṃ kathentenāpi paraṃ ghaṭetvā rosetvā kathetuṃ na vaṭṭati tvaṃ maṃ dusatthakena muṇḍanto viya atipharusaṃ kathesīti vatvā catutthaṃ gāthamāha yenakenaci vaṇṇena paro labhati ruppanaṃ mahatthiyaṃpi ce vācaṃ na taṃ bhāseyya paṇḍitoti. Tattha yenakenacīti dhammayuttenāpi kāraṇena. Labhati ruppananti ghaṭanaṃ ruppanaṃ kuppanaṃ labhati. Na taṃ bhāseyyāti tasmā taṃ parapuggalaṃ yāya ca so vācāya ruppati taṃ mahatthiyaṃ mahantaatthanissitaṃpi vācaṃ na bhāseyyāti atthoti. Athassa bodhisatto pañcamaṃ gāthamāha kāmaṃ ruppatu vā mā vā bhusaṃ vā vikiriyyatu dhammaṃ me bhaṇamānassa na pāpamupalimpatīti.

--------------------------------------------------------------------------------------------- page187.

Tattha kāmanti ekaṃsena. Idaṃ vuttaṃ hoti ayuttakārako puggalo ayuttaṃ te katanti ovadiyamāno ekaṃseneva kujjhatu vā mā vā kujjhatu. Athavā bhusamuṭṭhi viya vikiriyyatu mayhaṃ pana dhammaṃ bhaṇantassa pāpannāma natthīti. Evañca pana vatvā na kho ahaṃ ānanda tathā parakkamissāmi yathā kumbhakāro āmake āmake mattike niggayha niggayhāhaṃ ānanda vakkhāmi yo sāro so ṭhassatīti imassa sugatovādassa anurūpāya paṭipattiyā ṭhatvā yathā kumbhakāro bhājanesu punappunaṃ ākoṭetvā ākoṭetvā āmakaṃ agahetvā supakkameva bhājanaṃ gaṇhi evaṃ punappunaṃ ovaditvā niggaṇhitvā pakkabhājanasadisā puggalā gahitāti dassetuṃ puna taṃ ovadanto no ce assa sakā buddhi vinayo vā susikkhito vane andhamahisova careyya bahuko jano. Yasmā ca panidhekacce ācāramhi susikkhitā vinītavinayā dhīrā caranti susamāhitāti idaṃ gāthadvayamāha. Tassattho samma vedeha imesaṃ hi sattānaṃ sace attano buddhivā paṇḍite ovādadāyake nissāya ācārapaññatti vinayo vā susikkhito na bhaveyya evaṃ sante yathā tiṇalatādigahane vane andhamahiso gocarāgocaraṃ sāsaṅkanirāsaṅkañca ṭhānaṃ ajānanto carati tathā tumhādiso bahuko jano careyya yasmā pana idha

--------------------------------------------------------------------------------------------- page188.

Ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācāra- paññattiyā susikkhitā tasmā ācariyehi attano anurūpena vinayena vinītattā vinītavinayā susamāhitā ekaggacittā hutvā vicarantīti iminā idaṃ dasseti iminā hi sattena gihinā hutvā attano kulānurūpā pabbajitena pabbajjānurūpā sikkhā sikkhitabbā gihinopi hi attano kulānurūpesu kasigorakkhādīsu susikkhitāva sampannajīvā hutvā susamāhitā caranti. Pabbajitāpi pabbajjānurūpesu pāsādikesu abhikkantapaṭikkantādīsu adhisīlaadhicittaadhipaññāsikkhāsu susikkhitāva vigatavikkhepā susamāhitā caranti. Lokasmimhi bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamanti. Taṃ sutvā vedehatāpaso ācariya ito paṭṭhāya maṃ ovadatha anusāsatha ahaṃ anadhivāsakajātitāya tumhehi saddhiṃ kathesiṃ taṃ me khamathāti vanditvā mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā puna himavantameva agamaṃsu. Tattha bodhisatto vedehatāpasassa kasiṇaparikammaṃ kathesi. So taṃ sutvā abhiññā ca samāpattiyo ca nibbattesi. Iti te ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā videho ānando ahosi gandhārarājā pana ahamevāti. Gandhārajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 181-188. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1043              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4555              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4555              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]