ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Mahākapijātakaṃ
     attānaṃ saṅkamaṃ katvāti idaṃ satthā jetavane viharanto
ñātatthacariyaṃ ārabbha kathesi. Vatthu bhaddasālajātake āvībhavissati.
     Tadā ca pana dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho
ñātakānaṃ atthaṃ caratīti. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva pubbepi tathāgato ñātīnaṃ atthaṃ caratevāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kapiyoniyaṃ nibbattitvā vayappatto ārohapariṇāhasampanno
thāmabalūpeto pañcahatthibalaparimāṇo asītisahassakapigaṇaparivāro himavantap-
padese vasi. Tattha gaṅgātīraṃ nissāya sākhāviṭapasampanno saṇḍac-
chāyo bahalapatto pabbatakūṭaṃ viya samuggato ambarukkho ahosi
nigrodharukkhoti vadanti. Tassa madhurāni phalāni dibbagandharasasadisāni
mahantaphalāni mahantakumbhappamāṇāni. Tassa ekissā sākhāya
phalāni thale patanti ekissā sākhāya gaṅgāya udake patanti.
Dvinnaṃ sākhānaṃ phalāni majjhe rukkhamūle patanti. Bodhisatto
kapigaṇaṃ ādāya tattha phalāni khādanto ekasmiṃ kāle imassa
rukkhassa udake patitaphalaṃ nissāya amhākaṃ bhayaṃ uppajjissatīti
Udakamatthake sākhāya ekaphalaṃpi anavasesetvā pupphakāle kāḷāya-
pattakālato paṭṭhāya khādāpeti ceva pātāpeti ca. Evaṃ santepi
asītiyā vānarasahassehi adiṭṭhaṃ kipillikapuṭapaṭicchannaṃ ekaṃ pakkaphalaṃ
nadiyaṃ patitvā uddhañca adho ca jālaṃ bandhāpentassa udakakīḷaṃ
kīḷantassa bārāṇasīrañño uddhaṃjāle laggi. Rañño divasaṃ
kīḷitvā sāyaṃ gamanasamaye kevaṭṭā jālaṃ ukkhipantā taṃ disvā
asukaphalannāmāti ajānantā rañño dassesuṃ. Rājā kiṃ phalannāmetanti
pucchi. Na jānāma devāti. Ke jānissantīti. Vanacarakā
devāti āhaṃsu. So vanacarake pakkosāpetvā tesaṃ santikā
ambapakkanti sutvā churikāya chinditvā paṭhamaṃ vanacarake khādāpetvā
pacchā attanāpi khādi. Itthāgārassāpi amaccānaṃpi khādāpesi.
Rañño ambapakkaraso sakalasarīraṃ pharitvā aṭṭhāsi. So rasataṇhāya
bajjhitvā tassa rukkhassa ṭhitaṭṭhānaṃ vanacarake pucchitvā tehi
himavantappadese nadītīreti vutte bahū nāvāsaṅghāṭe bandhāpetvā
vanacarakehi desitamaggena uddhaṃsotaṃ agamāsi. Ettakāni divasānīti
paricchedo na kathitoti. Anupubbena taṃ ṭhānaṃ patvā eso
devarukkhoti vanacarakā rañño ācikkhiṃsu. Rājā nāvaṃ nadiyaṃ
ṭhapetvā mahājanaparivuto padasā tattha gantvā rukkhamūle sayanaṃ
paññāpetvā ambapakkāni khāditvā nānaggarasabhojanaṃ bhuñjitvā
nipajji. Sabbadisāsu ārakkhaṃ ṭhapetvā aggiṃ kariṃsu. Mahāsatto
manussesu niddaṃ okkamantesu aḍḍharattisamaye parisāya saddhiṃ agamāsi.
Asītisahassavānarā sākhāya sākhaṃ carantā ambāni khādanti. Rājā
pabujjhitvā kapigaṇaṃ disvā manusse uṭṭhāpetvā dhanuggahe pakkosā-
petvā yathā ete phalakhādakā vānarā na palāyanti tathā ne
parikkhipitvā vijjhatha sve ambāni ceva vānaramaṃsañca khādissāmāti
āha. Dhanuggahā sādhūti sampaṭicchitvā rukkhaṃ parivāretvā sarena
sannahitvā aṭṭhaṃsu. Te disvā vānarā maraṇabhayabhītā palāyituṃ
asakkontā mahāsattaṃ upasaṅkamitvā deva palāyanamakkaṭe vijjhissāmāti
rukkhaṃ parikkhipitvā dhanuggahā ṭhitā kiṃ karomāti pucchitvā
kampamānā aṭṭhaṃsu. Bodhisatto mā bhāyittha ahaṃ vo jīvitaṃ
dassāmīti vānaragaṇaṃ samassāsetvā ujukaṃ uggatasākhaṃ āruyha
gaṅgābhimukhiṃ gatasākhaṃ gantvā tassā pariyantato pakkhanditvā
dhanusatamattaṭṭhānaṃ atikkamma gaṅgātīre ekasmiṃ gumbamatthake patitvā
tato oruyha mamāgataṭṭhānaṃ ettakaṃ bhavissatīti ākāsaṃ paricchinditvā
ekaṃ vettalataṃ mūle chinditvā sodhetvā ettakaṃ ṭhānaṃ rukkhe
bandhissati ettakaṃ ākāsaṭṭhaṃ bhavissatīti imāni dve ṭhānāni
vavaṭṭhapetvā attano kaṭiyaṃ bandhanaṭṭhānaṃ na sallakkhesi. So taṃ
vettalataṃ ādāya ekaṃ koṭiṃ gaṅgātīre patiṭṭhitarukkhe bandhitvā
ekaṃ attano kaṭiyaṃ bandhitvā vātacchinnavalāhakā viya vegena
dhanusatamattaṃ ṭhānaṃ laṅghitvā kaṭiyaṃ bandhanaṭṭhānassa asallakkhitattā
rukkhaṃ pāpuṇituṃ asakkonto ubhohi hatthehi ambasākhaṃ daḷhaṃ gaṇhitvā
vānaragaṇassa saññaṃ adāsi sīghaṃ me piṭṭhiyaṃ maddamānā vettalatāya
Sotthigamanaṃ gacchathāti. Asītisahassavānarā mahāsattaṃ vanditvā
khamāpetvā tathā agamaṃsu. Tadā devadattopi makkaṭo hutvā
tesaṃ abbhantare hoti. So ayaṃ me paccāmittassa piṭṭhiṃ passituṃ
kāloti uccasākhaṃ āruyha vegaṃ janetvā tassa piṭṭhiyaṃ pati.
Mahāsattassa hadayaṃ bhijji balavavedanā uppajji. Sopi taṃ vedanāpattaṃ
katvā pakkāmi. Mahāsatto ekakova ahosi. Rājā aniddāyanto
vānarehi ca mahāsattena ca katakiriyaṃ sabbaṃ disvā ayaṃ tiracchāno
hutvā attano jīvitaṃ agaṇetvā parisāya sotthibhāvameva akāsīti
cintento nipajji. So pabhātāya rattiyā mahāsattassa tussitvā na
yuttaṃ imaṃ kapirājānaṃ nāsetuṃ upāyena naṃ otāretvā paṭijaggissāmīti
antogaṅgāya nāvāsaṅghāṭaṃ ṭhapetvā tattha aṭṭakaṃ bandhāpetvā
saṇikaṃ mahāsattaṃ otārāpetvā piṭṭhiyaṃ kāsāvavatthaṃ pattharāpetvā
gaṅgodakena nahāpetvā phāṇitodakaṃ pāyetvā parisukkhasarīraṃ sahassa-
pākatelena abbhañjāpetvā sayanapiṭṭhe eḷakacammaṃ santharāpetvā
tattha naṃ nipajjāpetvā attanā nīce āsane nisīditvā paṭhamaṃ
gāthamāha
         attānaṃ saṅkamaṃ katvā      yo sotthiṃ samatārayi
         kiṃ tvaṃ tesaṃ kiṃme tuyhaṃ     honti hete mahākapīti.
     Tassattho bho mahākapi yo tvaṃ attānaṃ saṅkamaṃ katvā
tulaṃ āropetvā jīvitaṃ pariccajitvā ime vānare sotthiṃ samatārayi
khemena santāresi kiṃ tvaṃ tesaṃ ahosi kiṃme tuyhaṃ vā kiṃ
Me ete hontīti.
     Taṃ sutvā bodhisatto rājānaṃ ovadanto sesagāthā abhāsi
         rājāhaṃ issaro tesaṃ      yūthassa parihārako
         tesaṃ sokaparetānaṃ        bhītānante arindama.
         Ullaṅghayitvā attānaṃ      vissaṭṭhadhanuno sataṃ
         tato aparapādesu         daḷhaṃ bandhaṃ latāgulaṃ.
         Chinnabbhamiva vātena        nuṇṇo rukkhamupāgamiṃ
         sohaṃ appabhavaṃ tattha        sākhaṃ hatthehi aggahiṃ.
         Taṃ maṃ vīṇāyataṃ santaṃ        sākhāya ca latāya ca
         samanukkamantā pādehi      sotthiṃ sākhamigā gatā.
         Taṃ maṃ na tappatī bandho      vadho me na tapessati
         sukhamāharitaṃ tesaṃ          yesaṃ rajjamakārayiṃ.
         Esā te upamā rāja     taṃ suṇāhi arindama
         raññā raṭṭhassa yoggassa    balassa nigamassa ca
         sabbesaṃ sukhametabbaṃ        khattiyena pajānatāti.
     Tattha tesanti tesaṃ asītisahassānaṃ vānarānaṃ. Bhītānanteti
tava vijjhanatthāya āṇāpetvā ṭhitassa bhītānaṃ. Arindamāti
rājānaṃ ālapati. Rājā hi corādīnaṃ arīnaṃ damanato arindamoti
vuccati. Vissaṭṭhadhanuno satanti āropitadhanusatappamāṇaṃ ṭhānaṃ attānaṃ
ākāse ullaṅghayitvā vissajjetvā. Tatoti imamhā rukkhā
Laṅghayitvā gataṭṭhānato. Aparapādesūti pacchāpādesu. Idaṃ
kaṭibhāgaṃ sandhāya vuttaṃ. Bodhisatto hi kaṭibhāgena taṃ latāgulaṃ
daḷhaṃ bandhitvā pacchimapādehi bhūmiṃ akkamitvā vātavegena ākāsaṃ
pakkhandi. Nuṇṇo rukkhamupāgaminti vātacchinnaṃ abbhamiva attano
vegajanitena vātena nuṇṇo. Yathā vātacchinnabbhavātena evaṃ
attano vegena nuṇṇo hutvā imaṃ ambarukkhaṃ upāgamiṃ. Appabhavanti
so ahaṃ tattha ākāsappadese rukkhaṃ pāpuṇituṃ appahonto tassa
sākhaṃ hatthehi aggahesinti attho. Vīṇāyatanti rukkhasākhāya ca
vettalatāya ca vīṇāya bhamaratanti viya vigataṃ ākaḍḍhitasarīraṃ.
Samanukkamantāti mayā anuññātā maṃ vanditvā khamāpetvā pādehi
samanukkamantā nirantarameva akkamantā sotthiṃ gatā. Taṃ maṃ na
tappatī bandhoti taṃ maṃ nāpi so valliyā bandho tappati nāpi
idāni maraṇaṃ tappessati. Kiṃkāraṇā sukhamāharitaṃ tesanti yasmā
yesaṃ ahaṃ rajjamakārayiṃ tesaṃ mayā sukhamāharitaṃ ete hi mahārāja
ayaṃ no uppannaṃpi dukkhaṃ haritvā sukhaṃ āharissatīti maṃ rājānaṃ
akaṃsu ahaṃpi tumhākaṃ uppannaṃ dukkhaṃ harissāmicceva etesaṃ
rājā jāto taṃ ajja mayā etesaṃ maraṇadukkhaṃ haritvā jīvitasukhaṃ
āhaṭaṃ tena maṃ nāpi bandho tappati na maraṇavadho tappessati.
Esava te upamāti esā te mahārāja  mayā katakiriyāya upamā.
Taṃ suṇāhīti tasmā imāya upamāya saṃsandetvā attano diyyamānaṃ
ovādaṃ suṇāhi. Raññā raṭṭhassāti mahārāja raññā nāma
Ucchuyante ucchuṃ viya raṭṭhaṃ apīḷetvāva catubbidhaṃ agatigamanaṃ pahāya
catūhi saṅgahavatthūhi saṅgaṇhantena dasasu rājadhammesu patiṭṭhāya mayā
viya attano jīvitaṃ pariccajitvā kinte me raṭṭhavāsino vigatabhayā
gimhakāle vivaṭadvārā ñātīhi ca paricārikehi ca parivāritā ure
putte naccentā sītena vātena vijīyamānā yathāruciṃ attano santakaṃ
paribhuñjantā kāyikacetasikasukhasamaṅgino bhaveyyunti sakalaraṭṭhassa ca
rathasakaṭādiyuttavāhanassa yoggassa ca pattikasaṅkhātassa balassa ca
nigamajānapadasaṅkhātassa nigamassa ca sabbesaṃ sukhameva esitabbaṃ
gavesitabbanti attho. Khattiyena pajānatāti khettānaṃ adhipatibhāvena
khattiyoti laddhanāmena pana etena avasesasatte atikkamma pajānatā
ñāṇasampannena bhavitabbanti.
     Evaṃ mahāsatto rājānaṃ ovadanto ca anusāsanto ca
kālamakāsi. Rājā amacce pakkosāpetvā imassa kapirājassa
rājūnaṃ viya sarīrakiccaṃ karothāti vatvā itthāgāraṃpi āṇāpesi
tumhe rattavatthanivatthā parikiṇṇakesā daṇḍadīpikahatthā kapirājānaṃ
parivāretvā āhaḷanaṃ gacchathāti. Amaccā dārūnaṃ sakaṭamattena
cittakaṃ karitvā rājūnaṃ karaṇaniyāmeneva mahāsattassa sarīrakiccaṃ
katvā sīsakapālaṃ gahetvā rañño santikaṃ agamaṃsu. Rājā
mahāsattassa āhaḷane cetiyaṃ kāretvā dīpe jālāpetvā gandhamālādīhi
pūjetvā sīsakapālaṃ suvaṇṇakhacitaṃ kāretvā kuntagge ṭhapetvā
purato kāretvā gandhamālādīhi pūjento bārāṇasiṃ gantvā kuntaṃ
Rājadvāre ṭhapetvā sakalanagaraṃ sajjāpetvā sattāhaṃ dhātupūjaṃ
kāresi. Atha naṃ dhātuṃ gahetvā cetiyaṃ kāretvā yāvajīvaṃ
gandhamālādīhi pūjento bodhisattassa ovāde patiṭṭhāya dānādīni
puññāni karonto dhammena rajjaṃ kāretvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā rājā ānando ahosi duṭṭhakapi devadatto
parisā buddhaparisā kapirājā pana ahamevāti.
                    Mahākapijātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 189-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3774              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3774              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1050              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4546              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4575              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]