ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Susīmajātakaṃ
     kāḷāni kesāni pure ahesunti idaṃ satthā jetavane viharanto
mahābhinikkhamanaṃ ārabbha kathesi.
     Tasmiṃ samaye bhikkhū dhammasabhāyaṃ nisīditvā dasabalassa nekkhammaṃ
vaṇṇayiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ
bhikkhave mayā idāni anekāni kappakoṭisatasahassāni pūritapāraminā
mahābhinekkhammābhinikkhamanaṃ pubbepāhaṃ tiyojanasatike kāsikaraṭṭhe
rajjaṃ chaḍḍetvā nekkhammaṃ nikkhamantoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohitassa aggamahesiyā kucchimhi nibbatti. Tassa
Jātadivaseyeva bārāṇasīraññopi putto vijāyi. Tesaṃ nāmaggahaṇadivase
mahāsattassa susīmakumārotissa nāmaṃ kariṃsu rājaputtassa brahmadatta-
kumāroti. Bārāṇasīrājā puttena me saddhiṃ ekadivase jātoti
bodhisattaṃ āṇāpetvā dhātiyo datvā tena saddhiṃ vaḍḍhesi. Te
ubhopi vayappattā abhirūpā devakumāravaṇṇino hutvā takkasilāyaṃ
sabbasippāni uggaṇhitvā paccāgamiṃsu. Rājaputto uparājā
hutvā bodhisattena saddhiṃ ekatova khādanto pivanto nisīdanto
sayanto pitu accayena rajjaṃ patvā mahāsattassa mahantaṃ yasaṃ
datvā purohitaṭṭhāne naṃ ṭhapetvā ekadivasaṃ nagaraṃ sajjāpetvā
sakko devarājā viya alaṅkato alaṅkataerāvaṇapaṭibhāgassa mattavara-
vāraṇassa khandhe nisīditvā mahāsattaṃ pacchāsane hatthipiṭṭhe nisīdāpetvā
nagaraṃ padakkhiṇaṃ akāsi. Mātāpissa puttaṃ olokessāmīti
sīhapañjare ṭhatvā tassa nagaraṃ padakkhiṇaṃ katvā āgacchantassa
pacchato nisinnaṃ purohitaṃ disvā paṭibaddhacittā hutvā sayanagabbhaṃ
pavisitvā imaṃ alabhantī ettheva marissāmīti āhāraṃ pacchinditvā
nipajji. Rājā mātaraṃ apassanto kuhiṃ me mātāti pucchitvā
gilānāti sutvā tassā santikaṃ gantvā vanditvā kinte amma
aphāsukanti pucchi. Sā tassa lajjāya na kathesi. So gantvā
rājapallaṅke nisīditvā attano aggamahesiṃ pakkosāpetvā gaccha
ammāya aphāsukaṃ jānāhīti pesesi. Sā gantvā piṭṭhiṃ parimajjantī
pucchi. Itthiyo nāma itthīnaṃ rahassaṃ na nigūhanti. Sā tamatthaṃ
Ārocesi. Itarāpi taṃ sutvā gantvā rañño ārocesi. Rājā
hotu gaccha naṃ samassāsehīti purohitaṃ rājānaṃ katvā tassa naṃ aggamahesiṃ
karissāmīti. Sā gantvā taṃ samassāsesi. Rājāpi purohitaṃ
pakkosāpetvā tamatthaṃ ārocetvā samma mātuyā jīvitaṃ dehi
tvaṃ rājā hohi sā aggamahesī ahaṃ uparājāti. So
na sakkā evaṃ kātunti paṭikkhipitvā punappunaṃ yāciyamāno sampaṭicchi.
Rājā purohitaṃ rājānaṃ mātaraṃ aggamahesiṃ kāretvā sayaṃ uparājā
ahosi. Tesaṃ samaggasaṃvāsaṃ vasantānaṃ aparabhāge bodhisatto
agāramajjhe ukkaṇṭhito kāme pahāya pabbajjāya ninnacitto
kilesaratiṃ anālayanto ekakova tiṭṭhati ekakova nisīdati ekakova
sayati bandhanāgāre bandho viya pañjare pakkhitakukkuṭo viya ca
ahosi. Athassa aggamahesī ayaṃ rājā mayā saddhiṃ nābhiramati
ekakova tiṭṭhati nisīdati seyyaṃ kappeti ayaṃ kho pana daharo
taruṇo ahaṃ mahallikā sīse me palitāni paññāyanti yannūnāhaṃ
sīse te deva palitāni paññāyantīti musāvādaṃ katvā etenupāyena
rājānaṃ paṭiññāpetvā mayā saddhiṃ abhiramāpeyyanti cintetvā
ekadivasaṃ rañño sīse okkā vicinantī viya hutvā deva
mahallakosi jāto sīse te ekaṃ palitaṃ paññāyatīti āha.
Tenahi bhadde etaṃ palitaṃ luñcitvā mayhaṃ hatthe ṭhapehīti. Sā
tassa sīsato ekaṃ kesaṃ luñcitvā taṃ chaḍḍetvā attano sīse
palitaṃ gahetvā idante deva palitanti tassa hatthe ṭhapesi.
Bodhisattassa taṃ disvāva bhītatasitassa kāñcanapaṭṭasadisā nalāṭā
sedā muñciṃsu. So attānaṃ ovadanto susīma tvaṃ daharo
hutvā mahallako jāto ettakaṃ kālaṃ gūthakalale nimuggagāmasūkaro
viya kāmakalale nimmujjitvā taṃ kalalaṃ jahituṃ na sakkosi nanu
kāme pahāya himavantaṃ pavisitvā pabbajitvā brahmacariyavāsassa
te kāloti cintetvā paṭhamaṃ gāthamāha
                kāḷāni kesāni pure ahesuṃ
                jātāni sīsamhi yathāpadese
                tānijja setāni susīma disvā
                dhammaṃ cara brahmacariyassa kāloti.
     Tattha yathāpadeseti tava sīse  tasmiṃ tasmiṃ kelānaṃ anurūpe
padese ito pubbe kāḷāni bhamarañjanavaṇṇāni kesāni jātāni
ahesunti vadati. Dhammaṃ carāti dasakusalakammapathadhammaṃ carāhīti
attānameva āṇāpeti. Brahmacariyassāti methunaviratiyā te kāloti
attho.
     Evaṃ bodhisattena brahmacariyavāsassa guṇe vaṇṇite itarā
ahaṃ imassa lagganaṃ karissāmīti vissajjanameva karinti bhītatasitā
idānissa apabbajjanatthāya sarīravaṇṇaṃ vaṇṇessāmīti cintetvā
dve gāthā abhāsi
                mameva deva palitaṃ na tuyhaṃ
                mameva sīsaṃ mama uttamaṅgaṃ
                Atthaṃ karissanti musā abhāṇiṃ
                ekāparādhaṃ khamatha rājaseṭṭha.
                Daharo tuvaṃ dassanīyosi rāja
                paṭhamuggato hohi yathā kalīro
                rajjañca kārehi mamañca passa
                mā kālikaṃ anudhāvi janindāti.
     Tattha mameva sīsanti mameva sīse sañjātapalitanti dīpeti.
Itaraṃ tasseva vevacanaṃ. Atthanti attano vuḍḍhiṃ karissāmīti musā
kathesiṃ. Ekāparādhanti imaṃ mayhaṃ ekaṃ aparādhaṃ. Paṭhamuggatoti
paṭhamavayena uggato. Hohīti hosi. Paṭhamavaye patiṭṭhitosīti attho.
Hosiyevātipi pāṭho. Yathā kalīroti yathā siniddhacchavitaruṇakalīro
mandavāterito ativiya sobhati evarūposi tvanti dasseti.
Paṭhamuggato hosītipi pāṭho. Tassattho yathā paṭhamuggato taruṇakalīro
dassanīyo hoti evaṃ tvaṃ dassanīyoti. Mamañca passāti mamañca
olokehi. Mā maṃ anāthavidhavaṃ karohīti attho. Kālikanti
brahmacariyacaraṇannāma dutiye vā tatiye vā attabhāve vipākadānato
kālikannāma rajjaṃ pana imasmiṃyeva attabhāve kāmaguṇasukhappadānato
akālikaṃ so tvaṃ imaṃ akālikaṃ pahāya mā kālikaṃ anudhāvīti vadati.
     Bodhisatto tassā vacanaṃ sutvā bhadde tvaṃ bhavitabbametaṃ
kathaṃ kathesi vipariṇate pariṇāmante hi me vaye imehi kāḷakesehi
parivattitvā sāṇavākasadisehi paṇḍarehi bhavitabbaṃ ahaṃ hi
Nīluppalādikusumadāmasadisakumārānaṃ kāñcanarūpakapaṭibhāgānaṃ uttama-
yobbanavilāsasampannānaṃ khattiyakaññādīnaṃ vaye vipariṇate pariṇāmante
jaraṃ pattānaṃ vevaṇṇiyañceva sarīrabhaggañca passāmi evaṃ vipatti-
pariyosāno hesa bhadde jīvaloketi vatvā upari buddhalīḷāya dhammaṃ
desento gāthadvayamāha
                passāmi vohaṃ dahariṃ kumāriṃ
                sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ
                kālappallavāva pavellamānā
                palobhayantīva naresu gacchati.
                Tamena passāmi parena nāriṃ
                āsītikaṃ nāvutikañca jaccā
                daṇḍaṃ gahetvāna pavedhamānaṃ
                gopāṇasībhaggasamaṃ carantanti.
     Tattha voti nipātamattaṃ. Sāmaṭṭhapassanti samaṭṭhapassaṃ.
Ayameva vā pāṭho. Sabbapasse samaṭṭhachavivaṇṇanti attho.
Sutanunti sundarasarīraṃ. Sumajjhanti susaṇṭhitamajjhaṃ. Kālappallavāva
pavellamānāti yathā nāma taruṇakāle susamuggatā kālavallī pallavāva
hutvā mandavāteritā itocīto ca pavellati evameva pavellamānā
itthīvilāsaṃ dussiyamānā sā kumārikā. Palobhayantīva naresu
gacchatīti samīpatthe bhummavacanaṃ. Purisānaṃ santike te purise
kilesavasena palobhayantī viya gacchati. Tamena passāmi parena nārinti
Tamenaṃ nāriṃ aparena samayena jarāpattaṃ antarahitarūpasobhaggappattaṃ
passāmi. Bodhisatto paṭhamagāthāya rūpe assādaṃ kathetvā idāni
ādīnavaṃ dassento evamāha. Āsītikaṃ nāvutikañca jaccāti
asītisaṃvaccharaṃ vā navutisaṃvaccharaṃ vā jātiyā. Gopāṇasībhaggasamanti
gopāṇasīsamabhaggaṃ gopāṇasīākārabhaggasarīraṃ onamitvā naṭṭhakākaṇikaṃ
pariyesantiṃ viya caramānanti attho. Kāmañca bodhisattena daharakāle
disvā puna navutikakāle diṭṭhapubbā nāma natthi ñāṇena diṭṭhabhāvaṃ
sandhāya panetaṃ vuttaṃ.
     Iti mahāsatto imāya gāthāya rūpassa ādīnavaṃ dassetvā
idāni agāramajjhe attano anabhiratiṃ pakāsento gāthadvayamāha
                sohaṃ tamevānuvicintayanto
                eko sayāmi sayanassa majjhe
                ahaṃpi evaṃ iti pekkhamāno
                na gehe rame brahmacariyassa kālo.
     Rajju vālambanaṃ cesā yā gehe vasato rati
                etaṃpi chetvāna vajanti dhīrā
                anapekkhino kāmasukhaṃ pahāyāti.
     Tattha sohanti so ahaṃ. Tamevānuvicintayantoti tameva
rūpānaṃ assādañca ādīnavañca vicintento. Evaṃ iti pekkhamānoti
yathā esā pariṇatā ahaṃpi evaṃ jaraṃ patto bhaggasarīro bhavissāmīti
pekkhamāno. Na gehe rameti gehe na ramāmi. Brahmacariyassa
Kāloti bhadde brahmacariyassa me kālo tasmā pabbajissāmīti
dīpeti. Rajju vālambanaṃ cesāti cakāro nipātamatto ālambanarajju
viya esāti attho. Katarā. Yā gehe vasato ratīti yā
gehe vasantassa rūpādīsu ārammaṇesu kāmaratīti attho. Iminā
kāmānaṃ appassādataṃ dasseti. Ayaṃ hettha adhippāyo yathā gilānassa
purisassa attano balena parivattetuṃ asakkontassa imaṃ ālambitvā
parivatteyyāsīti ālambanarajjuṃ bandheyya tassa taṃ ālambitvā
parivattentassa appamattakaṃ kāyikacetasikasukhaṃ bhaveyya evaṃ kilesāturānaṃ
sattānaṃ vivekasukhavasena parivattituṃ asakkontānaṃ agāramajjhe
ṭhapitāni kāmaratidāyakāni rūpādīni ārammaṇāni tesaṃ kilesapariḷāha-
kāle methunadhammapaṭisevanaratiṃ ārabbha parivattamānānaṃ kāyikacetasikasukha-
saṅkhātā kāmarati taṃ muhuttaṃ uppajjamānā appamattakā hoti evaṃ
appassādā kāmāti. Etaṃpi chetvānāti yasmā pana bahudukkhā kāmā
bahupāyāsā ādīnavo ettha bhiyyo tasmā taṃ ādīnavaṃ sampassamānā
paṇḍitā etaṃpi rajjaṃ chaḍḍetvā gūthakūpe nimuggapuriso taṃ
pajahanto viya anapekkhino evaṃ appamattakaṃ bahudukkhaṃ kāmasukhaṃ
pahāya vajanti nikkhamitvā manoramaṃ pabbajjaṃ pabbajjantīti.
     Evaṃ mahāsatto kāmesu assādañca ādīnavañca dassento
buddhalīḷāya dhammaṃ desetvā sahāyaṃ pakkosāpetvā rajjaṃ paṭicchādetvā
ñātimittasuhajānaṃ paridevantānaṃ parivattantānameva sirivibhavaṃ chaḍḍetvā
himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā
Brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi sacca-
pariyosāne bahū jane amatapānaṃ pāyetvā jātakaṃ samodhānesi tadā
aggamahesī rāhulamātā ahosi sahāyakarājā ānando susīmarājā
pana ahamevāti.
                     Susīmajātakaṃ chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 39 page 217-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4361              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4361              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1079              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4670              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]