ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Kummāsapiṇḍajātakaṃ
     na kiratthīti idaṃ satthā jetavane viharanto mallikaṃ deviṃ
ārabbha kathesi.
     Sā hi sāvatthiyaṃ ekassa mālākārajeṭṭhakassa dhītā uttama-
rūpadharā mahāpaññā soḷasavassikakāle ekadivasaṃ kumārikāhi saddhiṃ
pupphārāmaṃ gacchantī tayo kummāsapiṇḍe gahetvā pupphapacchiyaṃ
ṭhapetvā gacchati. Sā nagarato nikkhamanakāle bhagavantaṃ sarīrappabhaṃ
vissajjetvā bhikkhusaṅghaparivutaṃ nagaraṃ pavisantaṃ disvā te
kummāsapiṇḍe upanesi. Satthā catumahārājadattiyaṃ pattaṃ upanetvā
paṭiggahesi. Sāpi tathāgatassa pāde sirasā vanditvā buddhārammaṇaṃ
pītiṃ gahetvā ekamantaṃ aṭṭhāsi. Satthā taṃ olokento
sitaṃ pātvākāsi. Āyasmā ānando ko nu kho bhante
hetu ko paccayo vā tathāgatassa sitakāraṇeti bhagavantaṃ pucchi.
Athassa satthā ānanda ayaṃ kumārikā imesaṃ kummāsapiṇḍikānaṃ
phalena ajjeva kosalarañño aggamahesī bhavissatīti sitakāraṇaṃ kathesi.
Kumārikāpi pupphārāmaṃ gatā. Taṃ divasameva kosalarājā ajātasattunā
saddhiṃ yujjhanto yuddhaparājito palāyitvā assaṃ abhiruyhitvā
āgacchanto tassā gītasaddaṃ sutvā paṭibaddhacitto assaṃ ārāmā-
bhimukhaṃ pesesi. Puññasampannā kumārikā rājānaṃ disvā apalāyitvāva
āgantvā assanāsāya rajjuyā gaṇhi. Rājā assassa
Piṭṭhiyaṃ nisinnova sassāmikā assāmikāsīti pucchitvā assāmikabhāvaṃ
ñatvā assato oruyha vātātapakilanto tassā aṅke nipanno
muhuttaṃ visamitvā taṃ assapiṭṭhiyaṃ nisīdāpetvā balanikāyaparivuto
nagaraṃ pavisitvā taṃ attano kulagharaṃ pesetvā sāyaṇhasamaye yānaṃ
pahiṇitvā mahantena sakkārasammānena kulagharato āharāpetvā
ratanarāsimhi nisīdāpetvā abhisekaṃ katvā aggamahesiṃ akāsi. Tato
paṭṭhāya sā rañño piyā ahosi manāpā pubbuṭṭhāyikādīhi
pañcahi kalyāṇadhammehi samannāgatā patidevatā buddhānaṃpi vallabhā
ahosi. Tassā satthu tayo kummāsapiṇḍe datvā taṃ sampattiṃ
adhigatabhāvo sakalanagaraṃ pattharitvā gato. Athekadivasaṃ dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso mallikā devī buddhānaṃ tayo kummāsapiṇḍe
datvā tesaṃ phalena taṃ divasameva abhisekaṃ pattā aho buddhānaṃ
guṇamahantatāti. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ
bhikkhave mallikāya ekassa sabbaññubuddhassa tayo kummāsapiṇḍe
datvā kosalarañño aggamahesībhāvādhigamo kasmā buddhānaṃ
guṇamahantatāya porāṇakapaṇḍitā pana paccekabuddhānaṃ aloṇikaṃ atelaṃ
aphāṇitaṃ kummāsaṃ datvā tassa phalena dutiye attabhāve tiyojanasatike
kāsikaraṭṭhe rajjasiriṃ pāpuṇiṃsūti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ daliddakule nibbattitvā vayappatto ekaṃ seṭṭhiṃ nissāya
Bhatiyā kammaṃ karonto jīvitaṃ kappesi. So ekadivasaṃ pātarāsatthāya
me bhavissantīti antarāpaṇato cattāro kummāsapiṇḍe gahetvā
kammantaṃ gacchanto cattāro paccekabuddhe bhikkhācāratthāya
bārāṇasīnagarābhimukhe āgacchante disvā ime bhikkhācāratthāya
bārāṇasiṃ gacchanti mayhañhime cattāro kummāsapiṇḍā santi
yannūnāhaṃ imesaṃ dadeyyanti cintetvā te upasaṅkamitvā vanditvā
bhante ime me hatthe cattāro kummāsapiṇḍā ahaṃ ime tumhākaṃ
dadāmi sādhu bhante paṭiggaṇhatha evampidaṃ puññaṃ mayhaṃ bhavissati
dīgharattaṃ hitāya sukhāyāti vatvā tesaṃ adhivāsanaṃ viditvā vālukaṃ
ussāpetvā cattāri āsanāni paññāpetvā tesaṃ upari sākhābhaṅgaṃ
attharitvā paccekabuddhe paṭipāṭiyā nisīdāpetvā paṇṇapuṭena udakaṃ
āharitvā dakkhiṇodakaṃ pātetvā catūsu pattesu cattāro kummāsapiṇḍe
patiṭṭhapetvā vanditvā bhante etesaṃ nissandena daliddagehe
nibbatti nāma mā hotu sabbaññutañāṇapaṭivedhassa paccayo
hotūti āha. Paccekabuddhā paribhuñjitvāva paribhogāvasāne
anumodanaṃ katvā uppatitvā nandamūlakapabbhārameva agamaṃsu. Bodhisatto
añjaliṃ paggayha paccekabuddhe gate pītiṃ gahetvā tesu cakkhupathaṃ
atikkantesu attano kammakaraṇaṭṭhānaṃ gato. Sopi ettakaṃ kammaṃ
katvā yāvatāyukaṃ taṃ dānaṃ anussaritvā kālaṃ katvā tassa phalena
bārāṇasīrañño aggamahesiyā kucchismiṃ nibbatti. Brahma-
dattakumārotissa nāmaṃ akaṃsu. So attano padasā gamanakālato paṭṭhāya
Ahaṃ imasmiṃyeva nagare bhatiko hutvā kammantaṃ gacchanto pacceka-
buddhānaṃ cattāro kummāsapiṇḍe datvā tassa phalena idha nibbattoti
pasannādāse mukhanimittaṃ viya sabbaṃ purimajātikiriyaṃ jātissarañāṇena
pākaṭaṃ katvā passi. So vayappatto takkasilaṃ gantvā sabbasippāni
uggahetvā āgantvā sikkhitasippaṃ pitu dassetvā tuṭaṭhena pitarā
uparajje patiṭṭhāpito aparabhāge pitu accayena rajje patiṭaṭhāsi.
Athassa uttamarūpadharaṃ kosalarañño dhītaraṃ ānetvā aggamahesiṃ
akaṃsu. Chattamaṅgaladivase panassa sakalanagaraṃ devanagaraṃ viya alaṅkariṃsu.
So nagarapadakkhiṇaṃ katvā alaṅkatapāsādaṃ abhiruyhitvā mahātalamajjhe
samussitasetacchattaṃ pallaṅkaṃ abhiruyhitvā nisinno parivāretvā ṭhite
ekato amacce ekato brāhmaṇagahapatikādayo nānāvibhave
sirivilāsasamujjale ekato nānāvividhapaṇṇākārahatthe nāgaramanusse
ekato alaṅkatadevaccharasaṅghaṃ viya soḷasasahassasaṅkhyaṃ nāṭakitthigaṇaṃ imaṃ
atimanoramaṃ sirivibhavaṃ olokento attano pubbe katakammaṃ saritvā
imaṃ suvaṇṇapiṇḍikaṃ kāñcanamālaṃ setacchattaṃ imāni anekasahassāni
hatthivāhanaassavāhanarathavāhanāni maṇimuttādipūritā sāragabbhā nānā-
vividhadhaññapūritā mahāpaṭhavī devaccharapaṭibhāgā nāriyo cāti sabbopesa
mayhaṃ sirivibhavo na aññassa santako catunnaṃ paccekabuddhānaṃ
dinnassa catukummāsapiṇḍadānasseva santako te nissāya mayā
esa laddhoti paccekabuddhānaṃ guṇaṃ anussaritvā attano kammaṃ
Pākaṭaṃ akāsi. Tassa taṃ anussarantassa sakalasarīraṃ pītiyā
paripūri. So pītiyā temitahadayo mahājanassa majjhe udānagītaṃ
gāyanto dve gāthā abhāsi
                na kiratthi anomadassisu
                pāricariyā buddhesu appakā
                sukkhāya aloṇikāya ca
                passa phalaṃ kummāsapiṇḍiyā.
                Hatthī gavāssāpi me bahū
                dhanadhaññā paṭhavī ca kevalā
                nāriyopimā accharūpamā
                passa phalaṃ kummāsapiṇḍiyāti.
     Tattha anomadassisūti anomassa alāmakassa paccekabodhi-
ñāṇassa diṭṭhattā paccekabuddhā anomadassino nāma. Pāricariyāti
abhivādanapaccuṭṭhānaañjalikammādibhedā sāmīcikiriyāpi diṭṭhasampattiṃ
disvā attano santakaṃ appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā
deyyadhammaṃ cittaṃ pasādetvā guṇaṃ sallakkhetvā tisso cetanā
visodhetvā phalaṃ saddahitvā pariccajanakiriyāpi. Buddhesūti pacceka-
buddhesu. Appakāti mandā parittā nāma natthi kira. Sukkhāyāti
nisnehāya. Aloṇikāyāti phāṇitarahitāya. Nipphāditattā
hi sā aloṇikāti vuttā. Kummāsapiṇḍiyāti cattāro
Kummāsapiṇḍe ekato katvā gahitaṃ. Kummāsaṃ sandhāyeva āha.
Guṇavantānaṃ samaṇabrāhmaṇānaṃ guṇaṃ sallakkhetvā cittaṃ pasādetvā
phaluppattiṃ kaṅkhamānānaṃ tisso cetanā visodhetvā dinnadakkhiṇā
appakā nāma natthi nibbattaṭṭhāne mahāsampattimeva detīti vuttaṃ
hoti cettha
         natthi citte pasannamhi     appakā nāma dakkhiṇā
         tathāgate vā sambuddhe    atha vā tassa sāvaketi
imassa panatthassa dīpanatthāya
         khīrodakaṃ ahamadāsiṃ        bhikkhuno piṇḍāya carantassa
         tassa me passa vimānaṃ     accharā kāmavaṇṇinīhamasmi.
         Accharasahassānaṃ pavarā     passa puññānaṃ phalavipākaṃ
         tena me tādiso vaṇṇo   tena me idhamijjhati.
         Uppajjanti ca me bhogā   yekeci manaso piyā
                tenamhi evañjalitānubhāvā
                vaṇṇo ca me sabbadisā pabhāsatīti
evamādīni vimānāni āharitabbāni.
     Dhanadhaññāti muttādidhanañca satta dhaññāni ca. Paṭhavī ca
kevalāti sakalā cesā mahāpaṭhavī. Sakalapaṭhaviṃ hatthagataṃ maññamāno
vadati. Passa phalaṃ kummāsapiṇḍiyāti attano dānaphalaṃ attanova
dassento evamāha. Dānaphalaṃ kira bodhisatto ca sabbaññubuddhā
ceva jānanti. Teneva ca satthā itivuttake suttaṃ kathento
Evañce bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ
jānāmi tasmā na adatvā bhuñjeyyuṃ na ca nesaṃ maccheramalaṃ cittaṃ
pariyādāya tiṭṭheyya yopi nesaṃ carimo ālopo carimaṃ kabalaṃ
tatopi na asaṃvibhajitvā bhuñjeyyuṃ sace nesaṃ paṭiggāhakā assu
yasmā ca kho bhikkhave sattā na evaṃ jānanti dānasaṃvibhāgassa
vipākaṃ yathāhaṃ jānāmi tasmā adatvā bhuñjanti maccheramalañ ca
tesaṃ cittaṃ pariyādāya tiṭṭhatīti.
     Bodhisattopi attano chattamaṅgaladivase sañjātapītipāmojjo
imāhi dvīhi gāthāhi udānagītaṃ gāyi. Tato paṭṭhāya rañño
piyagītanti bodhisattassa nāṭakitthiyo ca sesanāṭakagandhabbādayopi ca
antepurajanopi antonagaravāsinopi bahinagaravāsinopi pānāgāresupi
samajjamaṇḍalesupi amhākaṃ rañño piyagītanti tadeva gītaṃ gāyanti.
Evaṃ addhāne gate aggamahesī tassa gītassa atthaṃ jānitukāmā ahosi.
Mahāsattaṃ pana pucchituṃ na visahati. Athassā ekasmiṃ guṇe
pasīditvā ekadivasaṃ rājā bhadde varante dammi varaṃ gaṇhāhīti.
Sā sādhu deva varaṃ gaṇhāmīti. Hatthiassādīsu te kiṃ dammīti.
Deva tumhe nissāya na mayhaṃ kiñci natthi na me etehi attho
sace varaṃ dātukāmattha tumhākaṃ gītassa atthaṃ kathetvā dethāti.
Bhadde ko tava iminā varena attho aññaṃ gañhāhīti. Deva
aññena me attho natthi etadeva gaṇhāmīti. Sādhu bhadde
kathessāmi tuyhaṃ pana ekikāya raho na kathemi
Dvādasayojanikāya bārāṇasiyā bheriñcārāpetvā rājadvāre ratanamaṇḍapaṃ
kāretvā ratanapallaṅkaṃ paññāpetvā amaccabrāhmaṇādīhi nagarehi
ceva soḷasahi ca itthīsahassehi parivuto tesaṃ majjhe ratanapallaṅke
nisīditvā kathessāmīti. Sā sādhu devāti sampaṭicchi. Rājā
tathā kāretvā marugaṇaparivuto sakko devarājā viya mahājanakāya-
parivuto ratanapallaṅke nisīdi. Devīpi sabbālaṅkārapaṭimaṇḍitā
kāñcanabhaddapīṭhaṃ attharitvā ekamante akkhikoṭiyā oloketvā
yathārūpe ṭhāne nisīditvā deva tumhākaṃ tussitvā gāyanamaṅgalagītassa
tāva me atthaṃ gaganatale candaṃ uṭṭhāpento viya pākaṭaṃ katvā
kathethāti vatvā tatiyaṃ gāthamāha
                abhikkhaṇaṃ rājakuñjara
                gāthā bhāsasi kosalādhipa
                pucchāmi taṃ raṭṭhavaḍḍhana
                bāḷhaṃ pītimano pabhāsasīti.
     Tattha kosalādhipāti so kosalaraṭṭhādhipo kusale pana dhamme
adhipatiṃ katvā viharati tena naṃ ālapantī evamāha. Kusalādhipāti
kusalajjhāsayāti attho. Bāḷhaṃ pītimano pabhāsasīti ativiya
pītiyuttacitto hutvā bhāsasi tasmā kathetha tāva me etāsaṃ
gāthānaṃ atthanti.
     Athassā gāthānamatthaṃ āvīkaronto mahāsatto catasso gāthā
abhāsi
         Imasmiṃyeva nagare       kule aññatare ahuṃ
         parakammakaro āsiṃ       bhatako sīlasaṃvuto.
         Kammāya nikkhamantāhaṃ     caturo samaṇe addasaṃ
         ācārasīlasampanne      sītibhūte anāsave.
         Tesu cittaṃ pasādetvā   nisīditvā paṇṇasanthate
         adāsiṃ buddhānaṃ kummāsaṃ   pasanno sakehi pāṇihi.
         Tassa kammassa kusalassa    idaṃ me edisaṃ phalaṃ
         anubhomi idaṃ rajjaṃ       phītaṃ dharaṇimuttamanti.
     Tattha kule aññatareti nāmena vā gottena vā apākaṭe
ekasmiṃyeva kule. Ahunti nibbattiṃ. Parakammakaro āsinti
tasmiṃ kule jāto ahaṃ daliddatāya parassa kammaṃ katvā jīvitaṃ
kappento parassa kammakaro āsiṃ. Bhatakoti paravetanena bhato.
Sīlasaṃvutoti pañcasīlasaṃvare ṭhito bhatiyā jīvantopi duslīlaṃ pahāya
sīlasampannova ahosinti dīpeti. Kammāya nikkhamantāhanti taṃ
divasaṃ kattabbassa kammassa karaṇatthāya nikkhamanto ahaṃ. Caturo
samaṇe addasanti bhadde ahaṃ nagarā nikkhamma mahāmaggamāruyha
attano kammabhūmiyaṃ gacchanto bhikkhatthāya bārāṇasīnagaraṃ pavisante
samitapāpe cattāro pabbajite addasaṃ. Ācārasīlasampanneti
ekavīsatiyā anesanāhi jīvitakappanaṃ anācāro nāma tassa paṭipakkhena
ācārena ceva maggaphalehi āgatena sīlena samannāgate. Sītibhūteti
rāgādipariḷāhavūpasamena ceva ekādasaagginibbāpanena ca sītibhāvaṃ
Patte. Anāsaveti kāmāsavādivirahite. Nisīditvāti vālukāsanānaṃ
upari santhate paṇṇasanthare nisīdāpetvā. Santharo hi idha
santhatoti vutto. Adāsinti tesaṃ dakkhiṇodakaṃ datvā sakkaccaṃ
sakehi hatthehi kummāsaṃ adāsiṃ. Kusalassāti ārogyānavajjatthena
kusalassa. Phalanti nissandaphalaṃ. Phītanti sabbasampattiphullitaṃ.
     Evaṃ mahāsattassa attano kammaphalaṃ vitthāretvā kathentassa
sutvā devī pasannamanā sace mahārāja evaṃ paccakkhato dānaphalaṃ
jānatha ito dāni paṭṭhāya ekaṃ bhattapiṇḍaṃ labhitvā dhammikasamaṇa-
brāhmaṇānaṃ datvāva paribhuñjeyyāthāti bodhisattassa thutiṃ
karontī
                dadaṃ bhuñjatha mā pamādo
                cakkaṃ vattaya kosalādhipa
                mā rāja adhammiko
                anudhammaṃ pālaya kosalādhipāti.
Imaṃ gāthamāha.
     Tattha dadaṃ bhuñjathāti aññesaṃ datvāva attanā bhuñjatha.
Mā pamādoti dānādīsu puññesu mā pamajjittha. Cakkaṃ vattaya
kosalādhipāti kusalajjhāsaya mahārāja paṭirūpadesavāsādikaṃ catubbidhaṃ
dhammacakkaṃ pavattehi. Cakkanti ratho dvīhi cakkehi gacchati.
Ayaṃ pana kāyo imehi catūhi cakkehi devalokaṃ gacchati tena
te dhammacakkanti saṅkhyaṃ gatā. Taṃ tvaṃ cakkaṃ vattehi pavattehi.
Adhammikoti yathā aññe chandāgatiṃ gacchantā lokaṃ ucchuyantena
pīḷetvā viya dhanameva saṅkaḍḍhantā adhammikā honti tathā tvaṃ
mā adhammiko. Anudhammaṃ pālayāti
             dānaṃ sīlaṃ pariccāgaṃ      ājjavaṃ maddavaṃ tapaṃ
             akkodhaṃ avihiṃsañca       khantī ca avirodhananti
imaṃ pana dasavidharājadhammameva pālaya rakkha mā pariccaja.
     Mahāsatto tassā vacanaṃ sampaṭicchanto
                sohaṃ tadeva punappunaṃ
                vatumaṃ ācarissāmi sobhane
                ariyācaritaṃ sukosale
                arahanto me manāpā passitunti
gāthamāha.
     Tattha vatumanti maggaṃ. Ariyācaritanti ariyehi buddhādīhi
āciṇṇaṃ. Sukosaleti sobhane kosalarañño sudhīteti attho.
Arahantoti kilesehi ārakattā arānañca arīnañca hatattā paccayānaṃ
arahatattā evaṃladdhanāmā paccekabuddhā. Idaṃ vuttaṃ hoti
bhadde kosalarājadhīte sohaṃ dānaṃ me dinnanti tittiṃ akatvā
punappunaṃ tadeva ariyācaritaṃ dānamaggaṃ ācarissāmi. Mayhaṃ hi
aggadakkhiṇeyyattā arahanto manāpā dassanā cīvarādīnaṃ dātukāmatā
teyeva passituṃ icchāmīti.
     Idañca pana vatvā rājā deviyā sampattiṃ oloketvā
Bhadde mayā tava purimabhave attano kusalakammaṃ vitthāretvā
kathitaṃ imāsaṃ pana nārīnaṃ majjhe rūpena vā līḷāvilāsena vā
tayā sadisī ekāpi natthi sā tvaṃ kiṃ kammaṃ katvā imaṃ sampattiṃ
paṭilabhasīti pucchanto puna gāthamāha
                devī viya accharūpamā
                majjhe nārigaṇassa sobhasi
                kiṃ kammamakāsi bhaddakaṃ
                kenāsi vaṇṇavatī sukosaleti.
     Tassattho bhadde sukosale kosalarañño sudhīte tvaṃ
rapasampattiyā accharūpamā tidasapure sakkadevarañño aññatarā devadhītā
viya imassa nārīgaṇassa majjhe ativiya sobhasi pubbe kinnāma
bhaddakaṃ kalyāṇakammaṃ akāsi kenāsi kāraṇena evaṃ vaṇṇavatī
jātāti.
     Athassa sā jātissarañāṇena purimabhave kalyāṇakammaṃ kathentī
sesaṃ gāthadvayamāha
                ambatthakulassa khattiya
                dāsayāhaṃ parapesiyā ahuṃ
                saññatā dhammajīvinī
                sīlavatī ca apāpadassanā.
                Uddhatabhattaṃ ahaṃ tadā
                caramānassa adāsi bhikkhuno
                Cittā sumanā saññamā ahaṃ
                tassa kammassa phalaṃ mamedisanti.
Sāpi kira jātissarāva ahosi tasmā attano jātissarañāṇena
paricchinditvāva kathesi.
     Tattha ambatthakulassāti kuṭumbikakulassa. Dāsayāhanti dāsī
ahaṃ dāsāhantipi pāṭho. Parapesiyāti parehi tassa tassa kiccassa
karaṇatthāya pesitabbā pesanakārikā. Saññatāti dāsiyo nāma
dussīlā honti ahaṃ pana tīhi dvārehi saññatā sīlasampannā.
Dhammajīvinīti paravañcanādīni akatvā dhammena samena pavattitajīvikā.
Sīlavatīti ācārasampannā guṇavatī ahaṃ. Apāpadassanāti kalyāṇadassanā
piyadhammā. Uddhatabhattanti attano pattakoṭṭhāsavasena uddharitvā
laddhabhāgabhattaṃ. Bhikkhunoti bhinnakilesassa paccekabuddhassa.
Cittā sumanāti tuṭṭhā somanassajātā kammaphalaṃ saddahantī.
Tassa kammassāti tassa ekabhikkhādānakammassa. Idaṃ vuttaṃ
hoti ahaṃ mahārāja pubbe sāvatthiyaṃ aññatarassa kuṭumbikakulassa
dāsī hutvā laddhabhāgabhattaṃ ādāya nikkhamantī ekaṃ paccekabuddhaṃ
piṇḍāya carantaṃ disvā attano taṇhaṃ milāpetvā saññamādi-
guṇasampannā kammaphalaṃ saddahantī tassa taṃ bhattaṃ adāsiṃ sāhaṃ
yāvatāyukaṃ ṭhatvā kālaṃ katvā tattha sāvatthiyaṃ kosalarañño
aggamahesiyā kucchimhi nibbattitvā idāni tava pādaṃ paricāriyamānā
Evarūpaṃ sampattiṃ anubhavāmi tassa me kammassa idamīdisaṃ phalanti.
Tattha guṇasampannānaṃ dinnadānassa mahapphalabhāvadassanatthaṃ
         aggato ve pasannānaṃ       aggaṃ puññaṃ pavaḍḍhati
         aggaṃ āyu ca vaṇṇo ca      yaso kitti sukhaṃ balaṃ
         aggassa dātā medhāvī      aggadhammasamāhito
         devabhūto manusso vā       aggappatto pamodati.
         Esa devamanussānaṃ         sabbakāmadado nidhīti
ādigāthā vitthāretabbā.
     Iti te ubhopi purimakammaṃ vitthārena kathetvā tato paṭṭhāya
catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo
kārāpetvā sakalajambūdīpaṃ unnaṅgalaṃ karontā mahādānaṃ pavattetvā
sīlaṃ rakkhitvā uposathakammaṃ kāretvā jīvitapariyosāne saggaparāyanā
ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
devī rāhulamātā ahosi rājā pana ahamevāti.
                  Kummāsapiṇḍajātakaṃ dasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 237-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=4759              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=4759              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4757              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]