ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page261.

Aṭṭhakanipātajātakaṭṭhakathā kaccānivaggavaṇṇanā ------- kaccānigottajātakaṃ odātavatthā suci allakesāti idaṃ satthā jetavane viharanto aññataraṃ mātuposakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuladārako ācārasampanno pitari kālakate mātudevatā hutvā mukhadhovanadantakaṭṭhadānanahāpanapādadhovanādiveyyāvacca- kammena ceva yāgubhattādīhi ca mātaraṃ paṭijaggi. Atha naṃ mātā tāta tava aññānipi gharāvāsakiccāni atthi ekaṃ samajātikaṃ kulakumārikaṃ gaṇha sā maṃ posissati tvampi attano kammaṃ karissasīti āha. Amma ahaṃ attano hitasukhaṃ paccāsiṃsamāno tumhe upaṭṭhahāmi ko añño evaṃ upaṭṭhahissatīti. Kulavaḍḍhanakammaṃ nāma tāta kātuṃ vaṭṭatīti. Na mayhaṃ gharāvāsenattho ahaṃ tumhe upaṭṭhahitvā tumhākaṃ dhūmakāle pabbajissāmīti. Athassa mātā punappunaṃ yācitvāpi manaṃ alabhamānā tassa chandaṃ agahetvā samajātikaṃ kulakumārikaṃ ānesi. So mātaraṃ appaṭikkhitvā tāya saddhiṃ saṃvāsaṃ kappeti. Sāpi mayhaṃ sāmiko mahantenussāhena mātaraṃ upaṭṭhahati ahampi naṃ upaṭṭhahissāmi evaṃ karontī

--------------------------------------------------------------------------------------------- page262.

Imassa piyā bhavissāmīti cintetvā taṃ sakkaccaṃ upaṭṭhahi. So ayaṃ me mātaraṃ sakkaccaṃ upaṭṭhahīti tato paṭṭhāya laddhaladdhāni madhurakhādanīyāni tassāyeva deti. Sā aparabhāge cintesi ayaṃ puriso laddhaladdhāni madhurakhādanīyāni mayhaṃyeva deti addhā nu kho mātaraṃ nīharitukāmo bhavissati nīharaṇupāyamassa karissāmīti evaṃ ayoniso ummujjitvā ekadivasaṃ āha sāmi tayi bahi nikkhante tava mātā maṃ akkosatīti. So tuṇhī ahosi. Sā cintesi imaṃ mahallikaṃ ujjhāpetvā puttassa paṭikūlaṃ karissāmīti. Tato paṭṭhāya yāguṃ dadamānā accuṇhaṃ vā atisītaṃ vā aloṇaṃ vā atiloṇaṃ vā deti. Amma accuṇhāti vā atiloṇāti vā vutte pūretvā sītodakaṃ pakkhipati. Puna atisītalā atiloṇāyevāti vutte idāneva accuṇhā atiloṇāti vadasi kā taṃ tosetuṃ sakkhissatīti mahāsaddaṃ karoti. Nahānodakampi accuṇhaṃ katvā piṭṭhiyaṃ āsiñcati. Amma piṭṭhi me jhāyatīti ca vutte puna pūretvā sītodakaṃ pakkhipati. Atisītaṃ ammāti vutte idāneva accuṇhanti vatvā puna atisītanti viravati kā etissā avamānaṃ sakkhissatīti paṭivissakānaṃ kathesi. Amma mañcako me bahumaṅkuṇoti ca vuttepi mañcakaṃ nīharitvā tassa upari attano mañcakaṃ poṭhetvā poṭhito meti atiharitvā paññapeti. Mahāupāsikā maṅkuṇehi khajjamānā sabbarattiṃ nisinnāva vītināmetvā amma sabbarattiṃ maṅkuṇehi khāditamhīti vadati. Itarā hiyyo te mañco papphoṭhito ko

--------------------------------------------------------------------------------------------- page263.

Imissā kiccaṃ nittharituṃ sakkotīti paṭivatvā idāni puttena ujjhāpessāmīti tattha tattha kheḷasiṅghāṇikaphussitāni vippakiritvā ko imaṃ sakalagehaṃ asuciṃ karotīti vutte mātā te evarūpaṃ karoti mā karīti vuccamānā kalahaṃ karoti ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ ekagehe vasituṃ na sakkomi etaṃ vā ghare vasāpehi maṃ vāti āha. So tassā vacanaṃ sutvā bhadde tvaṃ tāva taruṇā yatthakatthaci gantvā jīvituṃ sakkosi mātā pana me jarā dubbalā ahamevassā paṭisaraṇaṃ tvaṃ nikkhamitvā attano kulaṃ gacchāti āha. Sā tassa vacanaṃ sutvā bhītā cintesi na sakkā imaṃ mātu antare bhindituṃ ekaṃsenassa mātā piyā sace panāhaṃ kulagharaṃ gamissāmi vidhavavāsaṃ vasantī dukkhitāva bhavissāmi purimaniyāmeneva sassuṃ ārādhetvā paṭi- jaggissāmīti. Sā tato paṭṭhāya purimasadisameva taṃ paṭijaggi. Athekadivasaṃ so upāsako dhammassavanatthāya jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. Kiṃ upāsaka puññakammesu nappamajjasi mātupaṭṭhānakammaṃ pūresīti ca vutte āma bhante mama mātā mayhaṃ aruciyāyeva ekaṃ kuladārikaṃ ānesi sā idañcidañca anācārakammaṃ akāsīti sabbaṃ satthu ācikkhitvā iti bhagavā sā itthī neva maṃ mātu antare bhindituṃ sakkhi idāni naṃ sakkaccaṃ upaṭṭhahatīti āha. Satthā tassa kathaṃ sutvā idāni tvaṃ āvuso tassā vacanaṃ akāsi pubbe panetissā vacanena tava mātaraṃ

--------------------------------------------------------------------------------------------- page264.

Nikkaḍḍhitvā maṃ nissāya puna gehaṃ ānetvā paṭijaggīti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarassa kulassa kulaputto pitari kālakate mātudevatā hutvā vuttaniyāmeneva mātaraṃ paṭijaggīti sabbaṃ heṭṭhā kathitaniyāmeneva vitthāretabbaṃ. Ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ vasituṃ na sakkomi etaṃ vā ghare vasāpehi maṃ vāti vutte pana tassā kathaṃ gahetvā mātuyeva me dosoti mātaraṃ āha amma tvaṃ niccaṃ imasmiṃ ghare kalahaṃ karosi ito nikkhamitvā aññasmiṃ yathārucite ṭhāne vasāhīti. Sā sādhūti rodamānā nikkhamitvā ekaṃ mittakulaṃ nissāya bhatiṃ katvā dukkhena jīvitaṃ kappesi. Sassuyā ghare kalahaṃ katvā nikkhantakāle suṇisāya gabbho patiṭṭhahi. Sā tāya kāḷakaṇṇiyā gehe vasamānāya gabbhampi na labhiṃ idāni me laddhoti patino ca paṭivissakānañca kathentī vicarati. Aparabhāge puttaṃ vijāyitvā piyasāmikaṃ āha tava mātari gehe vasamānāya puttaṃ na labhiṃ idāni me laddho iminā kāraṇena tassā kāḷakaṇṇibhāvaṃ jānāhīti. Itarā kira mama nikkaḍḍhitakāle puttaṃ labhīti sutvā cintesi addhā imasmiṃ loke dhammo matova bhavissati sace hi dhammo mato na bhaveyya mātaraṃ poṭhetvā nikkaḍḍhantā puttaṃ na labheyyuṃ sukhaṃ na jīveyyuṃ dhammassa matakabhattaṃ dassāmīti. Sā ekadivasaṃ tilapiṭṭhañca taṇḍulañca pacanathālikañca dabbiñca

--------------------------------------------------------------------------------------------- page265.

Ādāya āmakasusānaṃ gantvā tīhi manussasīsehi uddhanaṃ katvā aggiṃ jāletvā udakaṃ oruyha sīsaṃ nahātvā mukhaṃ vikkhāletvā uddhanaṭṭhānaṃ āgantvā kese mocetvā taṇḍule dhovituṃ ārabhi. Tadā bodhisatto sakko devarājā ahosi. Bodhisattā ca nāma appamattā honti. So tasmiṃ khaṇe lokaṃ olokento taṃ dukkhappattaṃ dhammo matoti saññāya dhammassa matabhattaṃ dātukāmaṃ disvā ajja mayhaṃ balaṃ desissāmīti brāhmaṇavesena mahāmaggaṃ paṭipanno viya hutvā taṃ disvā maggā okkamma tassā santike ṭhatvā amma susāne āhāraṃ paccantā nāma natthi tvaṃ iminā idha pakkena tilodakena kiṃ karissasīti kathaṃ samuṭṭhapento paṭhamaṃ gāthamāha odātavatthā suci allakesā kaccāni kiṃ kumbhimadhissayitvā piṭṭhā tilā dhovasi taṇḍulānī tilodano hehiti kissa hetūti. Tattha kaccānīti taṃ gottena ālapati. Kumbhimadhissayitvāti imaṃ pacanathālikaṃ manussasīsuddhanaṃ āropetvā. Hehitīti ayaṃ tilodano kissa hetu bhavissati kiṃ attanā bhuñjissasi udāhu aññaṃ kāraṇaṃ atthīti. Athassa sā ācikkhantī dutiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page266.

Na kho ayaṃ brāhmaṇa bhojanatthaṃ tilodano hehiti sādhupakko dhammo mato tassa pahūnamajja ahaṃ karissāmi susānamajjheti. Tattha dhammoti jeṭṭhāpacāyanadhammo ceva tividhasucaritadhammo ca. Tassa pahūnamajjāti tassāhaṃ dhammassa idaṃ matakabhattaṃ karissāmīti attho. Tato sakko tatiyaṃ gāthamāha anuvicca kaccāni karohi kiccaṃ dhammo mato ko nu tavetasaṃsi sahassanetto atulānubhāvo na miyyatī dhammavaro kadācīti. Tattha anuviccāti upaparikkhitvā jānitvā. Ko nu tavetasaṃsīti ko nu tava etaṃ ācikkhi. Sahassanettoti attānaṃ dhammavaraṃ uttamadhammaṃ katvā dassento evamāha. Taṃ sutvā itarā dve gāthā abhāsi daḷhappamāṇaṃ mama ettha brahme dhammo mato natthi mamettha kaṅkhā ye ye ca dāni pāpā bhavanti te te ca dāni sukhitā bhavanti.

--------------------------------------------------------------------------------------------- page267.

Suṇisā hi mayhaṃ vajjhā ahosi sā maṃ vadhitvāna vijāyi puttaṃ sā dāni sabbassa kulassa issarā ahaṃ vasāmi apaviṭṭhā ekikāti. Tattha daḷhappamāṇanti daḷhaṃ thiraṃ nissaṃsayaṃ brāhmaṇa ettha mama pamāṇanti vadati. Ye yeti tassa matabhāve kāraṇaṃ dassentī evamāha. Tattha vadhitvāti poṭhetvā nikkaḍḍhitvā. Apaviṭṭhāti chaḍḍetvā anāthā hutvā ekikāva vasāmi. Tato sakko chaṭṭhaṃ gāthamāha jīvāmi vohaṃ nāhaṃ matosmi taveva atthāya idhāgatosmi yā taṃ vadhitvāna vijāyi puttaṃ sahāva puttena karomi bhasmanti. Tattha voti nipātamattaṃ. Itarā taṃ sutvā ahaṃ kiṃ kathesiṃ mama nattu amaraṇākāraṃ karissāmīti sattamaṃ gāthamāha evañca te ruccati devarāja mameva atthāya idhāgatosi ahañca putto suṇisā ca nattā sammodamānā gharamāvasemāti. Athassā sakko aṭṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page268.

Etañca te ruccati kātiyānī hatāpi santā na jahāsi dhammaṃ tvañca putto suṇisā ca nattā sammodamānā gharamāvasethāti. Tattha hatāpi santāti yadi tvaṃ poṭhitāpi nikkaḍḍhitāpi samānā tava dārakesu mettadhammaṃ na jahāsi evaṃ sante yathā tvaṃ icchasi tathā hotu ahaṃ te imasmiṃ guṇe pasannoti. Evañca pana vatvā sakko alaṅkatapaṭiyatto attano ānubhāvena ākāse ṭhatvā kaccāni tvaṃ mā bhāyi putto ca te suṇisā ca mamānubhāvenāgantvā antarāmagge khamāpetvā ādāya gamissanti appamattā hohīti vatvā attano ṭhānameva gato. Tepi sakkānubhāvena tassā guṇaṃ anussaritvā kahaṃ no mātāti antogāme manusse pucchitvā susānābhimukhī gatāti sutvā amma ammāti susānamaggaṃ paṭipajjitvā taṃ disvāva pādesu patitvā amma amhākaṃ dosaṃ khamāhi noti khamāpesuṃ. Sāpi nattāraṃ gaṇhi. Iti te sammodamānā gehaṃ gantvā tato paṭṭhāya samaggasaṃvāsaṃ vasiṃsu. Ayaṃ abhisambuddhagāthā sā kātiyānī suṇisāya saddhiṃ sammodamānā gharamāvasittha putto ca nattā ca upaṭṭhahiṃsu devānamindena adhiggahītāti.

--------------------------------------------------------------------------------------------- page269.

Tattha sā kātiyānīti bhikkhave sā kaccāyanagottā. Devānamindena adhiggahītāti devānamindena sakkena anuggahitā hutvā tassānubhāvena samaggasaṃvāsaṃ vasiṃsūti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi. Tadā mātuposako ca etarahi mātuposako bhariyāpissa tadā bhariyā sakko pana ahamevāti. Kaccānigottajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 261-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5226&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5226&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]