ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Gaṅgamālajātakaṃ
     aṅgārajātāti idaṃ satthā jetavane viharanto uposathakammaṃ
ārabbha kathesi.
     Ekadivasaṃ hi satthā uposathike āmantetvā upāsakā sādhurūpaṃ vo
kataṃ uposathaṃ upavasantehi dānaṃ dātabbaṃ sīlaṃ rakkhitabbaṃ kodho na
kātabbo mettā bhāvetabbā uposathavāso vasitabbo porāṇaka-
paṇḍitā hi ekaṃ upaḍḍhuposathakammaṃ nissāya mahāyasaṃ labhiṃsūti vatvā
tehi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tasmiṃ nagare
suciparivāro seṭṭhī ahosi asītikoṭivibhavo dānādipuññābhirato.
Tassa puttadāropi parijanopi antamaso tasmiṃ ghare vacchapālakāpi
sabbe māsassa cha divase uposathaṃ upavasanti. Tadā bodhisatto
ekasmiṃ daliddakule nibbattitvā bhatiṃ katvā jīvitaṃ kappento kicchena
Jīvati. So bhatiṃ karissāmīti tassa gehaṃ gantvā vanditvā ekamantaṃ
ṭhito kiṃ āgatosīti vutte tumhākaṃ ghare bhatiyā kammakaraṇatthanti
āha. Seṭṭhī aññesaṃ bhatikānaṃ āgatadivaseyeva imasmiṃ gehe
kammaṃ karontā sīlaṃ rakkhanti sīlaṃ rakkhituṃ sakkontā kammaṃ
karothāti vadati. Bodhisattassa pana sīlarakkhanaṃ nācikkhi. Sādhu
tāta attano bhatiṃ janetvā kammaṃ karohīti āha. So tato
paṭṭhāya suvaco hutvā uraṃ datvā attano kilamathaṃ agaṇetvā
tassa sabbakiccāni karoti. Pātova kammantaṃ gantvā sāyaṃ
āgacchati. Athekadivasaṃ nagare chaṇaṃ ghosesuṃ. Mahāseṭṭhī dāsiṃ
āmantetvā ajjuposathadivaso gehe kammakarānaṃ pātova bhattaṃ
pacitvā dehi kālasseva bhuñjitvā uposathikā bhavissantīti
āha. Bodhisatto kālasseva vuṭṭhāya kammantaṃ agamāsi. Ajja
uposathiko bhaveyyāsīti tassa koci nārocesi. Sesakammakarā
pātova bhuñjitvā uposathikā ahesuṃ. Seṭṭhīpi saputtadāraparijano
uposathaṃ adhiṭṭhahi. Sabbepi uposathikā attano vasanaṭṭhānaṃ
gantvā sīlaṃ āvajjentā nisīdiṃsu. Bodhisatto sakaladivasaṃ kammaṃ
katvā suriyatthaṅgamanavelāya āgato. Athassa bhattakārikā
hatthadhovanaṃ datvā pāṭiyā bhattaṃ vaḍḍhetvā upanāmesi. Bodhisatto
aññesu divasesu imāya velāya mahāsaddo ahosi ajja kahaṃ gatāti
pucchi. Sabbe uposathaṃ samādayitvā attano attano vasanaṭṭhānāni
gatāti sutvā cintesi ettakānaṃ sīlavantānaṃ antare ahaṃ eko
Dussīlo hutvā na vasissāmi idāni uposathaṅgesu adhiṭṭhitesu
hoti nu kho uposathakammaṃ noti so gantvā seṭṭhiṃ pucchi.
Atha naṃ seṭṭhī tāta pātova anadhiṭṭhitattā sakalaṃ uposathakammaṃ
na hoti upaḍḍhuposathakammaṃ pana hotīti āha. So ettakampi
hotūti āha. Seṭṭhissa santike samādinnasīlo hutvā uposathaṃ
adhiṭṭhāya attano vasanokāsaṃ pavisitvā sīlaṃ āvajjento nipajji.
Athassa sakaladivasaṃ nirāhāratāya pacchimayāmasamanantare satthakavātā
samuṭṭhahiṃsu. Seṭṭhinā nānābhesajjāni saṃharitvā paribhuñjāti
vuccamānopi uposathaṃ na bhindissāmīti jīvitapariyantikaṃ katvā
samādiyinti āha. Balavavedanā uppajji. Aruṇuggamanavelāya
satiṃ paccupaṭṭhapetuṃ nāsakkhi. Atha naṃ idāni marissatīti
nīharitvā osārake nipajjāpesuṃ. Tasmiṃ khaṇe bārāṇasīrājā
rathavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karonto taṃ ṭhānaṃ
sampāpuṇi. Bodhisattopi tassa siriṃ oloketvā lobhaṃ
uppādetvā rajjaṃ patthesi. So cavitvā upaḍḍhuposathakammassa
nissandena tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Sā
laddhagabbhaparihārā dasamāsaccayena puttaṃ vijāyi. Udayakumārotissa
nāmaṃ akaṃsu. So vayappatto sabbasippānaṃ nipphattiṃ pāpuṇi
jātissarañāṇena attano pubbakammaṃ saritvā appassa kammassa
phalaṃ mamedanti abhikkhaṇaṃ udānaṃ udānesi. So pitu accayena
rajjaṃ patvāpi attano mahantaṃ sirivibhavaṃ oloketvā tadeva udānaṃ
Udānesi. Athekadivasaṃ nagare chaṇaṃ sajjayiṃsu. Mahājano kīḷāpasuto
ahosi. Tadā bārāṇasiyā uttaradvāravāsī eko bhatiko udakabhatiṃ
katvā laddhaṃ aḍḍhamāsakaṃ pākāriṭṭhikāya antare ṭhapetvā tattha
udakabhatimeva katvā jīvamānāya ekāya kapaṇitthiyā saddhiṃ saṃvāsaṃ
kappesi. Sā taṃ āha sāmi nagare chaṇo vattati sace
te kiñci atthi mayampi kīḷeyyāmāti. Āma atthīti.
Kittakaṃ sāmīti. Aḍḍhamāsakoti. Kahaṃ soti. Uttaradvāre
iṭṭhakantare ṭhapitoti ito me dvādasayojanantare nidhānaṃ tava
pana hatthe kiñci atthīti. Āma atthīti. Kittakanti.
Aḍḍhamāsakovāti. Iti tavaḍḍhamāsako mamaḍḍhamāsakoti māsako
hoti tato ekena koṭṭhāsena mālaṃ ekena koṭṭhāsena gandhaṃ
ekena suraṃ gahetvā kīḷissāma gaccha tayā ṭhapitaṃ aḍḍhamāsakaṃ
āharāti. So bhariyāya me santikā kathā laddhāti haṭṭhatuṭṭho
bhadde mā cintayi āharissāmi nanti vatvā pakkāmi. Nāgabalo
bhatako cha yojanāni atikkamma majjhantikasamaye vītaccikaṅgārasanthataṃ
iva uṇhaṃ vālikaṃ maddanto dhanalobhena haṭṭhatuṭṭho kāsāvanantaka-
nivāsano kaṇṇe tālapaṇṇaṃ pilandhitvā etena āyogavattena
gītaṃ gāyanto rājaṅgaṇena pāyāsi. Udayarājā sīhapañjaraṃ
vivaritvā ṭhito taṃ tathā gacchantaṃ disvā kinnu kho esa evarūpaṃ
vātātapaṃ agaṇetvā haṭṭhatuṭṭho gāyanto gacchati pucchissāmi
nanti cintetvā pakkosanatthāya ekaṃ purisaṃ pahiṇi. Tena
Gantvā rājā taṃ pakkosatīti vutte rājā mayhaṃ kiṃ hoti
nāhaṃ rājānaṃ jānāmīti vatvā balakkārena nīto ekamantaṃ aṭṭhāsi.
Atha naṃ rājā pucchanto dve gāthā abhāsi
        aṅgārajātā paṭhavī   kukkuḷānugatā mahī
        atha gāyasi vattāni   na taṃ tapati ātapo.
        Uddhaṃ tapati ādicco  adho tapati vālukā
        atha gāyasi vattāni   na taṃ tapati ātapoti.
     Tattha aṅgārajātāti bho purisa ayaṃ paṭhavī vītaccikaṅgāraṃ viya
uṇhajātā. Kukkuḷānugatāti ādittachārikasaṅkhātena kukkuḷena viya
uṇhavālikāya anugatā. Vattānīti ayogavattāni āropetvā
gītaṃ gāyasi.
     So rañño kathaṃ sutvā tatiyaṃ gāthamāha
        na maṃ tapati ātapo   ātappā tapayanti maṃ
        atthā hi vividhā rāja te tapanti na ātapoti.
     Tattha ātappāti vatthukāmakilesakāmā purisaṃ hi te ātapanti
tasmā ātappāti vuttā. Atthā hi vividhāti mahārāja mayhaṃ
vatthukāmakilesakāme nissāya kattabbā nānākiccasaṅkhātā vividhā
atthā atthi te maṃ tapanti na ātapoti.
    Ath naṃ rājā ko nāma te atthoti pucchi. So āha
ahaṃ deva dakkhiṇadvāre kapaṇitthiyā saddhiṃ saṃvāsaṃ kappayiṃ sā maṃ
chaṇakīḷaṃ sāmi kīḷissāma atthi te kiñci hattheti pucchi atha
Naṃ ahaṃ mama nidhānaṃ uttaradvāre pākārantare ṭhapitanti avacaṃ
sā gaccha taṃ āhara ubhopi kīḷissāmāti maṃ pahiṇi sā
me tassā kathā hadayaṃ na vijahati taṃ maṃ anussarantaṃ kāmātapo
tapati ayaṃ me deva atthoti. Atha evarūpaṃ vātātapaṃ agaṇetvā
kinte tussanakāraṇaṃ yena gāyanto gacchasīti. Deva taṃ nidhānaṃ
āharitvā tāya saddhiṃ abhiramissāmīti iminā kāraṇena tuṭṭho
gāyāmīti. Kiṃ pana bho purisa uttaradvāre ṭhapitanidhānaṃ satasahassamattaṃ
atthīti. Natthi devāti. Tenahi paññāsasahassāni cattāḷīsa
tiṃsa vīsati dasa pañca cattāri tayo dve eko kahāpaṇo aḍḍho
pādo cattāro māsakā tayo dve eko māsakoti pucchi.
Sabbaṃ paṭikkhipitvā aḍḍhamāsakoti vutte āma deva ettakaṃ
mayhaṃ dhanaṃ taṃ āharitvā tāya saddhiṃ abhiramissāmīti gacchāmi
tāya pītiyā tena somanassena na maṃ esa vātātapo tapatīti.
Atha naṃ rājā bho purisa evarūpe ātape tattha mā gami ahante
aḍḍhamāsakaṃ dassāmīti āha. Deva tumhākaṃ kathāya ṭhatvā tañca
gaṇhissāmi itarañca na nāsessāmi mama gamanaṃ ahāpetvā tampi
gahessāmīti. Bho puriso nivatta māsakaṃ te dassāmi dve
māsaketi evaṃ vaḍḍhetvā koṭiṃ koṭisataṃ aparimitaṃ dhanaṃ dassāmi
nivattāti vuttepi deva taṃ gahetvā itarampi gaṇhissāmicceva
āha. Tato seṭṭhiṭṭhānādīhi ṭhānantarehi palobhito yāva oparajjā
tatheva vatvā upaḍḍharajjaṃ te dassāmi nivattāti vutte sampaṭicchi.
Rājā gaccha mama sahāyassa massuṃ kāretvā nahāpetvā alaṅkaritvā
ānetha nanti amacce āṇāpesi. Āmaccā tathā akaṃsu.
Rājā rajjaṃ dvidhā bhinditvā tassa upaḍḍharajjaṃ dāpesi. So
pana taṃ gahetvāpi aḍḍhamāsakapemena uttarapassaṃ gatoyevāti
vadanti. So aḍḍhamāsakarājā nāma ahosi. Te samaggā
sammodamānā rajjaṃ kārentā ekadivasaṃ uyyānaṃ gamiṃsu. Tattha
kīḷitvā udayarājā aḍḍhamāsakarañño aṅke sīsaṃ katvā nipajji.
Tasmiṃ niddaṃ okkante parivāramanussā kīḷānubhavanavasena tattha tattha
agamaṃsu. Aḍḍhamāsakarājā kiṃ me niccakālaṃ upaḍḍharajjena imaṃ
māretvā ahaṃeva rajjaṃ kāressāmīti khaggaṃ abbahitvā paharissāmi
nanti cintetvā puna ayaṃ rājā maṃ daliddaṃ kapaṇamanussaṃ attanā
samānaṃ katvā mahante issariye patiṭṭhāpesi evarūpaṃ nāma
yasadāyakaṃ māretuṃ mama icchā uppannā ayuttaṃ vata me katanti
satiṃ paṭilabhitvā khaggaṃ pavesesi. Athassa dutiyampi tatiyampi tatheva
cittaṃ uppajji. Tato cintesi idaṃ cittaṃ punappunaṃ uppajjamānaṃ
pāpakamme yojeyyāti so asiṃ bhūmiyaṃ khipitvā rājānaṃ uṭṭhāpetvā
khamāhi devāti pādesu pati. Nanu samma tava mamantare doso
natthīti. Atthi mahārāja ahaṃ idaṃ nāma akāsinti. Tenahi
samma khamāmi te icchanto pana rajjaṃ kārehi ahaṃ uparājā
hutvā upaṭṭhahissāmīti. So na me deva rajjenattho ayaṃ hi
taṇhā maṃ apāyesu nibbattāpessati tava rajjaṃ tvameva gaṇha
Ahaṃ pabbajissāmi diṭṭhamme kāmassa mūlaṃ ayaṃ hi saṅkappentassa
vaḍḍhati na dāni naṃ ito paṭṭhāya saṅkappessāmīti udānaṃ
udānento catutthaṃ gāthamāha
        addasaṃ kāma te mūlaṃ   saṅkappā kāma jāyasi
        na taṃ saṅkappayissāmi   evaṃ kāma na hohisīti.
     Tattha evanti evaṃ mama antare. Na hohisīti na uppajjissasīti.
     Evañca pana vatvā puna kāmesu anuyuttassa mahājanassa dhammaṃ
desento pañcamaṃ gāthamāha
        appāpi kāmā na alaṃ  bahūhipi na tappati
        ahahā bālalapanā     paṭivijjhetha jaggatoti.
     Tattha ahahāti saṃvegadīpanaṃ. Jaggatoti jagganto. Idaṃ vuttaṃ
hoti mahārāja imassa mahājanassa appāpi vatthukāmakilesakāmā na
alaṃ pariyattāva bahūhipi ca tehi na tappateva aho ime mama rūpā
mama saddāti lapanato bālalapanā kāmā ime vipassanaṃ vaḍḍhetvā
bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto jagganto kulaputto
paṭivijjhetha pariññāpahānābhisamayehi abhisametvā pajaheyya.
     Evaṃ so mahājanassa dhammaṃ desetvā udayarājānaṃ rajjaṃ
paṭicchādetvā mahājanaṃ assumukhaṃ rudamānaṃ pahāya himavantaṃ pavisitvā
pabbajitvā jhānābhiññaṃ nibbattesi. Tassa pabbajitakāle udayarājā
taṃ udānaṃ sakalaṃ katvā udānento chaṭṭhaṃ gāthamāha
                Appassa kammassa phalaṃ mamayidaṃ
                udayo ajjhagamā mahattapattaṃ
                suladdhalābhā vata māṇavassa
                yo pabbaji kāmarāgaṃ pahāyāti.
     Tattha udayoti attānaṃ sandhāya vadati. Mahattapattanti
mahantabhāvaṃ pattaṃ vipulaṃ issariyaṃ ajjhagamā. Māṇavassāti
sattassa mayhaṃ sahāyassa suladdhalābhā. Yo kāmarāgaṃ pahāya
pabbajitoti adhippāyenevamāha.
     Imissā pana gāthāya na koci atthaṃ jānāti. Atha naṃ
ekadivasaṃ aggamahesī gāthāya atthaṃ pucchi. Rājā na kathesi.
Eko panassa gaṅgamālo nāma maṅgalanahāpito so rañño
massuṃ karonto paṭhamaṃ khuraparikammaṃ katvā pacchā saṇḍāsena
lomāni gaṇhāti. Rañño ca khuraparikammakāle sukhaṃ hoti
lomaharaṇakāle dukkhaṃ. So paṭhamaṃ tassa varaṃ dātukāmo hoti pacchā
sīsacchedaṃ ākaṅkhati. Athekadivasaṃ bhadde amhākaṃ maṅgalakappakova
bāloti deviyā tamatthaṃ ārocetvā kiṃ pana deva kātuṃ vaṭṭatīti
vutte paṭhamaṃ lomāni gahetvā pacchā khuraparikammanti āha.
Sā kappakaṃ pakkosāpetvā tāta idāni massukaraṇadivase paṭhamaṃ
lomāni gahetvā pacchā khuraparikammaṃ kareyyāsi raññā varaṃ
gaṇhāhīti vutte aññena me deva attho natthi tumhākaṃ
udānagāthāya atthaṃ ācikkhathāti vadeyyāsi ahante bahuṃ dhanaṃ
Dassāmīti āha. So sādhūti sampaṭicchitvā massukaraṇadivase paṭhamaṃ
saṇḍāsaṃ gaṇhi kiṃ bhaṇe gaṅgamāla apubbante karaṇanti raññā
vutte deva kappakā nāma akatapubbampi karontīti vatvā paṭhamaṃ
lomāni gahetvā pacchā khuraparikammaṃ akāsi. Rājā varaṃ
gaṇhāhīti āha. Deva aññena me attho natthi udānagāthāya
atthaṃ kathethāti. Rājā attano daliddakāle kathetuṃ lajjanto
tāta iminā te varena ko attho aññaṃ gaṇhāhīti āha.
Etaṃ me dehi devāti. So mulāvādabhayena sādhūti sampaṭicchitvā
kummāsapiṇḍajātake vuttanayeneva sabbaṃ saṃvidahāpetvā ratanapallaṅke
nisīditvā ahaṃ gaṅgamāla purimabhave imasmiṃyeva nagareti sabbaṃ
purimakiriyaṃ ācikkhitvā iminā kāraṇena upaḍḍhagāthaṃ āha sahāyo
pana me pabbajito ahaṃ pamatto hutvā rajjameva kāremi iminā
kāraṇena upaḍḍhagāthaṃ vadāmīti udānassa atthaṃ kathesi. Taṃ sutvā
kappako upaḍḍhuposathakammena kira raññā ayaṃ sampatti laddhā kusalaṃ
nāma kātabbaṃ yannūnāhaṃ pabbajitvā attano patiṭṭhaṃ kareyyanti
cintetvā ñātibhogaparivaṭṭaṃ pahāya rājānaṃ pabbajjaṃ anujānāpetvā
himavantaṃ ajjhogahetvā isipabbajjaṃ pabbajitvā tilakkhaṇaṃ āropetvā
vipassanaṃ vaḍḍhetvā paccekabodhiṃ patvā iddhiyā nibbattapattacīvaradharo
gandhamādanapabbate pañca vassāni vasitvā bārāṇasīrājānaṃ
olokessāmīti ākāsenāgantvā maṅgalauyyāne maṅgalasilāyaṃ nisīdi.
Uyyānapālo sañjānitvā gantvā rañño ārocesi deva gaṅgamālo
Paccekabuddho hutvā ākāsenāgantvā maṅgalauyyāne nisinnoti.
Rājā sutvā paccekabuddhaṃ vandissāmīti vegena nikkhami. Rājamātā
puttena saddhiṃyeva nikkhami. Rājā uyyānaṃ pavisitvā taṃ vanditvā
ekamantaṃ nisīdi saddhiṃ parisāya. So raññā saddhiṃ paṭisanthāraṃ
karonto kiṃ brahmadatta appamattosi dhammena rajjaṃ kāresi
dānādīni puññāni karosīti rājānaṃ kulanāmena ālapitvā paṭisanthāraṃ
karoti. Taṃ sutvā rañño mātā ayaṃ hīnajacco malamajjako
nahāpitaputto attānaṃ na jānāti mama puttaṃ paṭhavissaraṃ jātikhattiyaṃ
brahmadattāti nāmenālapatīti kujjhitvā sattamaṃ gāthamāha
                tapasā pajahanti pāpakammaṃ
                tapasā nahāpitakumbhakārabhāvaṃ
                tapasā abhibhuyya gaṅgamāla
                nāmenālapasijja brahmadattanti.
     Tassattho ime tāva sattā tapasā attano katena tapoguṇena
pāpakammaṃ jahanti kiṃ panete nahāpitakumbhakārabhāvampi jahanti yaṃ
tvaṃ gaṅgamāla attano tapasā abhibhuyya mama puttaṃ brahmadatta-
nāmenālapasi paṭirūpaṃ na te etanti.
     Rājā mātaraṃ vāretvā paccekabuddhassa guṇaṃ pakāsento
aṭṭhamaṃ gāthamāha
                sandiṭṭhikameva amma passatha
                khantisoraccassa ayaṃ vipāko
                So sabbajanassa vandito ahū
                taṃ vandāma sarājikā samaccāti.
     Tattha khantisoraccassāti adhivāsanakkhantiyā ca soraccassa ca.
Taṃ vandāmāti idāni taṃ mayaṃ sarājikā samaccā sabbeva vandāma
passatha amma khantisoraccānaṃ vipākanti.
     Raññā mātari vāritāya sesamahājano uṭṭhahitvā ayuttaṃ
te deva evarūpassa hīnajaccassa tumhe nāmenālapananti āha.
Rājā mahājanaṃ paṭibāhitvā tassa guṇaṃ kathetuṃ osānagāthamāha
                mā kiñci avacuttha gaṅgamālaṃ
                muninaṃ monapathesu sikkhamānaṃ
                eso hi atarī aṇṇavaṃ
                yaṃ taritvā vicaranti vītasokāti.
     Tattha muninanti āgārikānāgārikasekhāsekhapaccekamuniṃ. Monapathesu
sikkhamānanti pubbabhāgapaṭipadāya bodhipakkhiyadhammasaṅkhātesu monapathesu
sikkhamānaṃ. Aṇṇavanti saṃsārasamuddaṃ.
     Evaṃ vatvā rājā paccekabuddhaṃ vanditvā bhante mayhaṃ mātu
khamathāti āha. Khamāmi mahārājāti. Rājaparisāpi naṃ khamāpesi.
Rājā attānaṃ nissāya vasanatthāya naṃ paṭiññaṃ yāci. Paccekabuddho
paṭiññaṃ adatvā sarājikāya parisāya passantiyāva ākāse ṭhatvā
rañño ovādaṃ datvā gandhamādanameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā
Uposathavāso nāma vasitabbayuttakoti vatvā jātakaṃ samodhānesi tadā
paccekabuddho parinibbāyi aḍḍhamāsakarājā āndo ahosi mātā
mahāmāyā aggamahesī rāhulamātā udayarājā pana ahamevāti.
                   Gaṅgamālajātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 290-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5828              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5828              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4910              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4965              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4965              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]