ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cetiyarājajātakaṃ
     dhammo have hato hantīti idaṃ satthā  jetavane viharanto
devadattassa paṭhavippavesanaṃ ārabbha kathesi.
     Tasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho avīciparāyano jātoti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoyevāti vatvā atītaṃ
āhari
     atīte paṭhamakappe mahāsammato nāma rājā asaṅkheyyāyuko
ahosi. Tassa putto rojo nāma rojassa putto vararojo
nāma tassa putto kalyāṇo nāma kalyāṇassa putto
varakalyāṇo nāma varakalyāṇassa putto uposatho nāma uposathassa
putto varauposatho nāma varauposathassa putto mandhātā
nāma mandhātussa putto varamandhātā nāma varamandhātussa putto
varo nāma varassa putto upavaro nāma uparicarotipi tasseva
  Nāmaṃ. So cetiyaraṭṭhe sotthiyanagare rajjaṃ kāresi catūhi
iddhīhi samannāgato ahosi uparicaro hoti ākāsagāmī cattāro
devaputtā catūsupi disāsu khaggahatthā rakkhanti kāyato candanagandho
vāyati mukhato uppalagandho. Tassa kapilo nāma brāhmaṇo
purohito ahosi. Kapilabrāhmaṇassa pana kaniṭṭho korakalambako
nāma raññā saddhiṃ ekācariyakule uggahitasippo bālasahāyo.
Tassa kumārakāleyeva ahaṃ rajjaṃ patvā tuyhaṃ purohitaṭṭhānaṃ
dassāmīti paṭijāni. So rajjaṃ patvā pitu purohitaṃ kapilabrāhmaṇaṃ
purohitaṭṭhānato cāvetuṃ nāsakkhi. Purohite pana attano upaṭṭhānaṃ
āgacchante tasmiṃ gāravena apacitākāraṃ dasseti. Brāhmaṇo taṃ
sallakkhetvā rajjaṃ nāma samavayehi saddhiṃ suparihāraṃ hoti ahaṃ
rājānaṃ āpucchitvā pabbajissāmīti cintetvā deva ahaṃ mahallako
gehe kumāro atthi taṃ purohitaṃ karohi ahaṃ pabbajissāmīti
rājānaṃ anujānāpetvā puttaṃ purohitaṭṭhāne ṭhapetvā rājuyyānaṃ
pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā puttaṃ
upanissāya tattheva vāsaṃ kappesi. Korakalambako ayaṃ pabbajantopi
mayhaṃ ṭhānantaraṃ na dāpesīti bhātari āghātaṃ bandhitvā ekadivasaṃ
sukhakathāya samaye raññā korakalambaka tvaṃ purohitaṭṭhānaṃ na karosīti
vutte āma deva na karomi bhātā me karotīti āha. Nanu te
bhātā pabbajitoti. Āma pabbajito ṭhānantaraṃ pana puttassa dāpesīti.
Tenahi tvaṃ kārehi. Deva paveṇiyā āgataṭhānantarā bhātaraṃ
Apanetvā na sakkā mayā kāretunti. Evaṃ sante ahaṃ taṃ
mahallakaṃ katvā bhātarante kaniṭṭhaṃ karissāmīti. Kathaṃ devāti.
Musāvādaṃ katvāti. Kiṃ deva na jānātha yadā mama bhātā mahantena
abbhūtadhammena samannāgato vijjādharo so abhūtena tumhe vañcessati
cattāro devaputte antarahite viya karissati kāyato ca mukhato
ca sugandhaṃ duggandhaṃ viya karissati tumhe ākāsā otāretvā
bhūmiyaṃ ṭhite viya karissati tumhe paṭhaviyaṃ pavisantā viya bhavissatha
tadā tumhe kathāya patiṭṭhātuṃ nāsakkhissathāti. Tvaṃ evaṃ saññaṃ
mā kari ahaṃ kātuṃ sakkhissāmīti. Kadā karissatha devāti.
Ito sattame divaseti. Sā kathā sakalanagare pākaṭā ahosi.
Rājā kira musāvādaṃ katvā khuddakaṃ mahallakaṃ karissati ṭhānantaraṃ
khuddakassa dāpessati kīdiso nu kho musāvādo nāma kiṃ nīlako
udāhu pītakādīsu aññataravaṇṇoti evaṃ mahājanassa parivitakko
udapādi. Tadā kira lokassa saccavādikāle musāvādo nāma
evarūpoti na jānanti. Purohitaputtopi taṃ kathaṃ sutvā gantvā
pitu kathesi tāta rājā kira musāvādaṃ katvā tumhe khuddake
katvā amhākaṃ ṭhānantaraṃ mama cullapitussa dassatīti. Tāta rājā
musāvādaṃ katvāpi amhākaṃ ṭhānantaraṃ tassa dātuṃ na sakkhissati
kataradivase pana karissatīti. Ito kira sattame divaseti. Tenahi
tadā mayhaṃ āroceyyāsīti. Sattame divase mahājanā musāvādaṃ
passissāmāti rājaṅgaṇe sannipatitvā mañcātimañce bandhitvā
Aṭṭhaṃsu. Kumāro gantvā pitu ārocesi. Rājā alaṅkatapaṭiyatto
nikkhamitvā mahājanassa majjhe rājaṅgaṇe ākāse aṭṭhāsi.
Tāpaso ākāsenāgantvā rañño purato nisīdanacammaṃ attharitvā
ākāse pallaṅkena nisīditvā saccaṃ kira tvaṃ mahārāja musāvādaṃ
katvā khuddakaṃ mahallakaṃ katvā tassa ṭhānantaraṃ dātukāmosīti.
Āma ācariya evaṃ me kathitanti. Atha naṃ so ovadanto
mahārāja musāvādo nāma bhāriyo guṇaparidhaṃsako catūsu apāyesu
nibbattāpeti rājā nāma musāvādaṃ karonto dhammaṃ hanati so
dhammaṃ hanitvā sayameva haññatīti vatvā paṭhamaṃ gāthamāha
        dhammo have hato hanti  nāhato hanti kiñcinaṃ
        tasmā hi dhammaṃ na hane  mā taṃ dhammo hato hanīti.
     Tattha dhammoti jeṭṭhāpacāyanadhammo adhippeto.
     Atha naṃ uttariṃpi ovadanto sace mahārāja musāvādaṃ karissasi
catasso te iddhiyo antaradhāyissantīti vatvā dutiyaṃ gāthamāha
        alikaṃ bhāsamānassa      apakkamanti devatā
        pūtikañca mukhaṃ vāti      sakaṭṭhānāva dhaṃsati
        yo jānaṃ pucchito pañhaṃ  aññathā naṃ viyākareti.
     Tattha apakkamanti devatāti mahārāja sace alikaṃ bhaṇissasi
cattāro devaputtā ārakkhaṃ chaḍḍetvā antaradhāyissantīti
adhippāyenetaṃ vadati. Pūtikañca mukhaṃ vātīti mukhañca te kāyo ca ubho
Pūtigandhaṃ vāyissatīti taṃ sandhāyāha. Sakaṭṭhānāva dhaṃsatīti ākāsato
bhassitvā paṭhaviṃ pavisatīti dīpento evamāha.
     Taṃ sutvā rājā bhīto korakalambakaṃ olokesi. Atha naṃ
so mā bhāyi mahārāja nanu mayā paṭhamameva tumhākaṃ etaṃ
kathitanti āha. Rājā kapilassa vacanaṃ sutvā attano kathitameva
purato karonto tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti
āha. Athassa saha musāvādena cattāro devaputtā tādisassa
musāvādino ārakkhaṃ na gaṇhissāmāti khagge pādamūle chaḍḍetvā
antaradhāyiṃsu. Mukhaṃ bhinnakukkuṭaṇḍaṃ viya kāyo vivaṭavaccakuṭi
viya duggandhaṃ vāyi. Ākāsato bhassitvā paṭhaviyaṃ patiṭṭhahati
catassopi iddhiyo parihāyiṃsu. Atha naṃ ca mahāpurohito mā bhāyi
mahārāja sace saccaṃ bhaṇissasi sabbante paṭipākatikaṃ karissāmīti
vatvā tatiyaṃ gāthamāha
        sace hi saccaṃ bhaṇasi      hohi rāja yathā pure
        musā ce bhāsase rāja   bhūmiyaṃ tiṭṭha cetiyāti.
     Tattha bhūmiyaṃ tiṭṭhāti bhūmiyaṃ deva patiṭṭha puna ākāsaṃ laṅghituṃ
na sakkhissasīti attho.
     So passa mahārāja paṭhamaṃ musāvādeneva te catasso iddhiyo
antarahitā sallakkhehi idānipi sakkā paṭipākatikaṃ kātunti
vuttepi evaṃ vatvā tumhe vañcetukāmoti dutiyampi musāvādaṃ
bhaṇitvā yāva gopphakā paṭhaviṃ pāvisi. Atha naṃ punapi brāhmaṇo
Sallakkhehi idānipi sakkā pākatikaṃ kātuṃ mahārājāti vatvā
catutthaṃ gāthamāha
        akāle vassatī tassa     kāle tassa na vassati
        yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākareti.
     Tattha tassāti yo jānanto pucchitaṃ pañhaṃ musāvādaṃ katvā
aññathā byākaroti tassa rañño vijite devo yuttakāle avassitvā
akāle vassatīti attho.
     Atha naṃ punapi musāvādaphalena yāva jaṅghā paṭhaviṃ paviṭṭhoti
sallakkhehi mahārājāti vatvā pañcamaṃ gāthamāha
        sace hi saccaṃ bhaṇasi      hohi rāja yathā pure
        musā ce bhāsase rāja   bhūmiṃ pavisa cetiyāti.
So tatiyampi tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti
musāvādameva katvā yāva jaṇṇukā paṭhaviṃ pāvisi. Atha naṃ punapi
sallakkhehi mahārājāti vatvā dve gāthā abhāsi
        jivhā tassa dvidhā hoti  uragasseva disampati
        yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākare.
        Sace hi saccaṃ bhaṇasi      hohi rāja yathā pure
        musā ce bhāsase rāja   bhiyyo pavisa cetiyāti.
Imā dve gāthā vatvā idānipi sakkā paṭipākatikaṃ kātunti
āha. Rājā tassa vacanaṃ anādiyanto tvaṃsi bhante kaniṭṭho
jeṭṭho korakalambakoti catutthaṃ musāvādaṃ katvā yāva kaṭito paṭhaviṃ
Pāvisi. Atha naṃ brāhmaṇo sallakkhehi mahārājāti vatvā puna
dve gāthā abhāsi
        jivhā tassa na bhavati     macchasseva disampati
        yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākare.
        Sace hi saccaṃ bhaṇasi      hohi rāja yathā pure
        musā ce bhāsase rāja   bhiyyo pavisa cetiyāti.
     Tattha macchassevāti nibbattanibbattaṭṭhāne musāvādino macchassa
viya kathanasamatthā jivhā na hoti mūgova hotīti attho.
     So pañcamampi tvaṃsi bhante kaniṭṭho jeṭṭho korakalambakoti
musāvādaṃ katvā yāva nābhito paṭhaviṃ pāvisi. Atha naṃ brāhmaṇo
punapi sallakkhehi mahārājāti vatvā dve gāthā abhāsi
        thiyova tassa jāyanti     na pumā jāyare kule
        yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākare.
        Sace hi saccaṃ bhaṇasi      hohi rāja yathā pure
        musā ce bhāsase rāja   bhiyyo pavisa cetiyāti.
     Tattha thiyovāti nibbattanibbattaṭṭhāne musāvādissa dhītarova
jāyanti puttā na jāyantīti attho.
     Rājā anādayitvā chaṭṭhampi tatheva musāvādaṃ bhaṇitvā yāva
thanā paṭhaviṃ pāvisi. Punapi brāhmaṇo sallakkhehi mahārājāti
vatvā dve gāthā abhāsi
        Puttā tassa na bhavanti   pakkamanti disodisaṃ
        yo jānaṃ pucchito pañhaṃ  aññathā naṃ viyākare.
        Sace hi saccaṃ bhaṇasi     hohi rāja yathā pure
        musā ce bhāsase rāja  bhiyyo pavisa cetiyāti.
     Tattha pakkamantīti sace musāvādissa puttā honti mātāpitūnaṃ
anūpakārā hutvā palāyantīti attho.
     So pāpamittasaṃsaggadosena tassa vacanaṃ anādayitvā sattamampi
tatheva musāvādaṃ akāsi. Athassa paṭhavī vivaraṃ adāsi. Avīcito
jālā uṭṭhahitvā gaṇhi. Imā dve gāthā sambuddhagāthā honti
        sa rājā isinā satto  antalikkhacaro pure
        pāvekkhi paṭhaviṃ pecco  hīnatto attapariyāyaṃ.
        Tasmā hi chandāgamanaṃ    nappasaṃsanti paṇḍitā
        aduṭṭhacitto bhāseyya   giraṃ saccūpasañhitanti.
     Tattha sa rājāti bhikkhave so cetiyo rājā pubbe antalikkhacaro
hutvā pacchā isinā abhisatto parihīnasabhāvo hutvā attapariyāyaṃ
attano kālapariyāyaṃ patvā paṭhaviṃ pāvisīti attho. Tasmāti
yasmā cetiyarājā chandādigamanena avīciparāyano jāto tasmā.
Aduṭṭhacittoti chandādīhi adūsitacitto hutvā saccameva bhāseyyāti.
     Mahājano cetiyarājā isiṃ akkositvā musāvādaṃ katvā avīciṃ
paviṭṭhoti bhayappatto ahosi. Rañño pañca puttā āgantvā
brāhmaṇassa pādesu patitvā amhākaṃ avassayo hohīti vadiṃsu.
Brāhmaṇo tātā tumhākaṃ pitā dhammaṃ nāsetvā musāvādaṃ katvā
isiṃ akkositvā avīciṃ pavisanto dhammo nāmesa hato hanati
tumhehi na sakkā idha vasitunti vatvā tesu sabbajeṭṭhakaṃ ehi
tāta pācīnadvārena nikkhamitvā ujukameva gaccha gacchanto sabbasetaṃ
sattappatiṭṭhitaṃ hatthiratanaṃ passissasi tāya saññāya tattha nagaraṃ
māpetvā vasa taṃ nagaraṃ hatthipuraṃ nāma bhavissatīti āha.
Dutiyaṃ āmantetvā tāta dakkhiṇadvārena nikkhamitvā ujukameva
gaccha gacchanto sabbasetaṃ assaratanaṃ passissasi tāya saññāya
tattha nagaraṃ māpetvā vasa taṃ nagaraṃ assapuraṃ nāma bhavissatīti āha.
Tatiyaṃ āmantetvā tāta pacchimadvārena nikkhamitvā ujukameva gaccha
gacchanto kesarasīhaṃ passissasi tāya saññāya tattha nagaraṃ māpetvā
vasa taṃ nagaraṃ sīhapuraṃ nāma bhavissatīti āha. Catutthaṃ āmantetvā
tāta uttaradvārena nikkhamitvā ujukameva gaccha gacchanto sabbaratanamayaṃ
cakkapañjaraṃ passissasi tāya saññāya tattha nagaraṃ māpetvā
vasa taṃ nagaraṃ uttarapañjaraṃ nāma bhavissatīti āha. Pañcamaṃ
āmantetvā tāta tayā imasmiṃ ṭhāne vasituṃ na sakkā imasmiṃ
nagare mahāthūpaṃ katvā nikkhamitvā pacchimuttarāya disāya ujukameva
gaccha gacchanto dve pabbate aññamaññaṃ paharitvā daddhanti
saddaṃ karonte passissasi tāya saññāya tattha nagaraṃ māpetvā
vasa taṃ nagaraṃ daddhapuraṃ nāma bhavissatīti āha. Te pañcapi janā
tāya saññāya gantvā tasmiṃ tasmiṃ ṭhāne nagarāni māpetvā vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ
samodhānesi tadā cetiyarājā devadatto ahosi kapilabrāhmaṇo
pana ahamevāti.
                  Cetiyarājajātakaṃ chaṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 302-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6075              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6075              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4997              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]