ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Aṭṭhānajātakaṃ
     gaṅgā kumudinīti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti kiṃkāraṇāti kilesavasenāti bhikkhu
mātugāmo nāma akataññū mittadubbhī avissāsaniyo atīte paṇḍitā
devasikaṃ sahassaṃ dentāpi mātugāmaṃ tosetuṃ nāsakkhiṃsu sā eka-
divasamattaṃ sahassaṃ alabhitvāva te gīvāyaṃ gāhāpetvā nīharāpesi
evaṃ akataññū mātugāmo mā tassa kāraṇākilesavasaṃ gacchāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa ca
putto brahmadattakumāro bārāṇasīseṭṭhino ca putto mahādhanakumāro
nāma te sahapaṃsukīḷikasahāyā ahesuṃ ekācariyakuleyeva sippaṃ
uggaṇhiṃsu. Kumāro pitu accayena rajje patiṭaṭhāsi. Seṭṭhiputto
tassa santikeyeva ahosi. Bārāṇasiyañca ekā nagarasobhinī
vaṇṇadāsī abhirūpā ahosi sobhaggappattā. Seṭṭhiputto devasikaṃ
sahassaṃ datvā niccakāle tāyeva saddhiṃ abhiramanto pitu accayena
Seṭṭhiṭṭhānaṃ labhitvāpi taṃ na vijahati tatheva devasikaṃ sahassaṃ datvā
abhirami. Seṭṭhiputto divasassa tayo vāre rājupaṭṭhānaṃ gacchati.
Athassa ekadivasaṃ sāyaṃ rājupaṭṭhānaṃ gatassa raññā saddhiṃ sallapantasseva
suriyo aṭṭhaṅgamito andhakāraṃ jātaṃ. So rājakulā nikkhamitvā
idāni gehaṃ gantvā āgamanavelā natthi nagarasobhiniyāyeva gehaṃ
gamissāmīti upaṭṭhāke uyyojetvā ekakova tassā gehaṃ pāvisi.
Atha naṃ sā disvāva ayyaputta sahassaṃ ābhatanti āha. Bhadde
ahaṃ ajja ativikālo jāto tasmā gehaṃ agantvā manusse
uyyojetvā ekakova paviṭṭhosmi sve pana te dve sahasse dassāmīti.
Sā cintesi sacāhaṃ ajja okāsaṃ karissāmi aññesupi divasesu
tucchahattho āgamissati evaṃ me dhanaṃ parihāyissati na dānissa
okāsaṃ karissāmīti. Atha naṃ evamāha sāmi mayaṃ vaṇṇadāsiyo
nāma amhākaṃ sahakeḷi nāma natthi āhara sahassanti. Bhadde
sve diguṇaṃ āharissāmīti punappunaṃ yāci. Nagarasobhinī dāsiyo
āṇāpesi etassa idha ṭhatvā oloketuṃ mā adattha gīvāyaṃ
naṃ gahetvā nīharitvā duvāraṃ pīdahathāti. Tā tathā akaṃsu.
So cintesi ahaṃ imāya saddhiṃ asītikoṭidhanaṃ khādiṃ sā maṃ
ekadivasaṃ tucchahatthaṃ disvā gīvāyaṃ gahetvā nīharāpesi aho
mātugāmo nāma pāpo nillajjo akataññū mittadubbhīti so
mātugāmassa aguṇaṃ anussarantova virajji paṭikūlasaññaṃ paṭilabhi
gharāvāsepī ukkaṇṭhito kiṃ me gharāvāsena ajjeva nikkhamitvā
Pabbajissāmīti puna gehaṃ agantvā rājānampī adisvāva nagarā
nikkhamitvā araññaṃ pavisitvā gaṅgātīre assamaṃ māpetvā isipabbajjaṃ
pabbajitvā jhānābhiññaṃ uppādetvā vanamūlaphalāhāro tattha vāsaṃ
kappesi. Rājā taṃ apassanto kahaṃ me sahāyoti pucchi.
Nagarasobhiniyāpī katakammaṃ sakalanagare pākaṭaṃ jātaṃ. Athassa tamatthaṃ
ācikkhitvā iti te deva sahāyo lajjāya gharampī agantvā
araññaṃ pavisitvā pabbajitoti kathayiṃsu. Rājā nagarasobhiniṃ pakkosā-
petvā saccaṃ kira tvaṃ ekadivasaṃ sahassaṃ alabhitvā mama sahāyaṃ
gīvāyaṃ gāhāpetvā nīharāpesīti pucchi. Saccaṃ devāti. Pāpe
jammi sīghaṃ mama sahāyassa gataṭṭhānaṃ gantvā taṃ  ānehi no ce
ānesi jīvitaṃ te natthīti. Sā rañño vacanaṃ sutvā bhītā rathaṃ
āruyha mahantena parivārena nagarā nikkhamitvā tassa gataṭṭhānaṃ
pariyesantī sutavasena sutvā tattha gantvā vanditvā ayya mayā
andhabālabhāvavena kataṃ dosaṃ khamatha ahaṃpi na punevaṃ karissāmīti
yācitvā sādhu khamāmi natthi me tayi āghātoti vutte sace
me khamatha mayā saddhiṃ rathaṃ abhirūhatha nagaraṃ gamissāma nagaraṃ
gatakāle yaṃ mama ghare atthi sabbaṃ dassāmīti āha. So tassā
vacanaṃ sutvā bhadde idāni tayā saddhiṃ gantuṃ na sakkā yathā
pana imasmiṃ loke yena na bhavitabbaṃ taṃ bhavissati apī nāma
tadā gaccheyyanti vatvā paṭhamaṃ gāthamāha
        Gaṅgā kumudinī santā     saṅkhavaṇṇā ca kokilā
        jambu tālaphalaṃ dajjā     atha nūna tadā siyāti.
     Tassattho bhadde yathā hi kumudasarā kumudehi sañchannā
tiṭṭhanti tatheva sace sakalāpī mahāgaṅgā kumudinī sīghasotabhāvaṃ pahāya
santā upasantā siyā sabbe kokilā ca saṅkhavaṇṇā bhaveyyuṃ
sabbopica jamburukkho tālaphalaṃ dadeyya. Atha nūna tadā sīyāti
atha tādise kāle amhākampī samāgamo nūna siyā bhaveyya nāmāti
vuttaṃ hoti.
     Evañca pana vatvā punapī tāya ehi ayya gacchāmevāti
vutte gacchissāmāti vatvā kismiṃ kāleti asukasmiñca
asukasmiñcāti vatvā sesagāthā abhāsi
        yadā kacchapalomānaṃ      pāvāro tividho siyā
        hemantikaṃ pāvuraṇaṃ       atha nūna tadā siyā.
        Yadā makasapādānaṃ       addhālo sukato siyā
        sudaḷho ca akampī ca     atha nūna tadā siyā.
        Yadā sasavisāṇānaṃ       nisseṇi sukatā siyā
        saggassārohaṇatthāya     atha nūna tadā  siyā.
        Yadā nisseṇimāruyha     candaṃ khādeyyuṃ mūsikā
        rāhuñca paripāteyyuṃ      atha nūna tadā siyā.
        Yadā surāghaṭaṃ pītvā     makkhikā gaṇacārinī
        aṅgāre vāsaṃ kappeyyuṃ  atha nūna tadā siyā.
        Yadā bimboṭṭhasampanno   gadrabho sumukho siyā
        kusalo naccagītassa       atha nūna tadā siyā.
        Yadā kākā ca ulūkā    mantayiṃsu rahogatā
        aññamaññaṃ pīhayeyyuṃ      atha nūna tadā siyā.
        Yadā mūlasapattānaṃ       chattaṃ thirataṃ siyā
        vassassa paṭighātāya      atha nūna tadā siyā.
        Yadā kuluko sakuṇo      pabbataṃ gandhamādanaṃ
        tuṇḍenādāya gaccheyya   atha nūna tadā siyā.
        Yadā sāmuddikaṃ nāvaṃ     sayantaṃ savaṭākaraṃ
        ceto ādāya gaccheyya  atha nūna tadā siyāti.
     Tattha tividhoti eko kacchapalomamayena pupphena eko tūlena
eko ubhayenāti evaṃ tippakāro. Hemantikaṃ pāvuraṇanti
himapātasamaye pāvuraṇā bhavituṃ samattho. Atha nūna tadā siyāti
atha tasmiṃ kāle mama tayā saddhiṃ ekaṃseneva saṃsaggo siyā.
Evaṃ sabbattha pacchimapadaṃ yojetabbaṃ. Addhālo sukatoti abhirūhitvā
yujjhantaṃ purisasataṃ dhāretuṃ yadā sakkoti evaṃ sukato. Paripāteyyunti
palāpeyyuṃ. Aṅgāreti vītacchitaṅgārasaṇṭhāre. Vāsaṃ
kappeyyunti ekekaṃ surāghaṭaṃ pivitvā mattā vaseyyuṃ. Bimboṭṭha-
sampannoti bimbaphalasadisehi oṭṭhehi samannāgato. Sumukhoti
suvaṇṇādāsasadisamukho. Pīhayeyyunti aññamaññassa sampattiṃ
icchantā pīhayeyyuṃ patthayeyyuṃ. Mūlasapattānanti saṇhānaṃ
Mūlasagacchapattānaṃ. Kulukoti eko khuddakasakuṇo. Sāmuddikanti
samudde pakkhandikaṃ mahānāvaṃ. Sayantaṃ savaṭākaranti yantena ceva
vaṭṭakārena ca saddhiṃ sabbaṃ sambhārayuttaṃ. Ceto ādāyāti
yadā ca evarūpaṃ nāvaṃ khuddako gāmadārako hatthena gahetvā
gaccheyyāti attho.
     Iti mahāsatto iminā aṭṭhānaparikappena ekādasa gāthā
abhāsi. Taṃ sutvā nagarasobhinī mahāsattaṃ khamāpetvā nagaraṃ gantvā
rañño taṃ kāraṇaṃ ārocetvā attano jīvitaṃ yācitvā gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu mātugāmo
nāma akataññū mittadubbhīti vatvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ānando ahosi tāpaso pana ahamevāti.
                    Aṭṭhānajātakaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 39 page 329-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6630              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6630              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5087              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5087              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]