ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Dīpījātakaṃ
     khamanīyaṃ yāpanīyanti idaṃ satthā veḷuvane viharanto ekaṃ eḷikaṃ
ārabbha kathesi.
     Ekasmiṃ hi samaye mahāmoggallānatthero giriparikkhitte
ekadvāre giribbajasenāsane vihāsi. Dvārasamīpeyevassa caṅkamo
ahosi. Tadā eḷakapālakā eḷakā ettha carantīti giribbajaṃ
pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā
Eḷake gahetvā gacchantesu ekā eḷikā dūreva kīḷamānā eḷake
nikkhamante adisvā ohiyi. Taṃ pacchā nikkhamantaṃ eko dīpiko
disvā khādissāmi nanti giribbajadvāre aṭṭhāsi. Sāpi itocito
ca olokentī taṃ disvā esa maṃ māretvā khāditukāmatāya
ṭhito sace nivattitvā palāyissāmi jīvitaṃ me natthi ajja mayā
purisākāraṃ kātuṃ vaṭṭatīti cintetvā siṅgāni ukkhipitvā tassābhimukhī
vegena pakkhanditvā dīpikassa ito gaṇhissāmīti vipphanditova
gahaṇaṃ anupagantvā vegena palāyitvā eḷakānaṃ antaraṃ pāvisi.
Thero tesaṃ taṃ kiriyaṃ disvā punadivase gantvā tathāgatassa ārocetvā
evaṃ bhante sā eḷikā attano upāyakusalatāya parakkamaṃ katvā
dīpikato muñcīti āha. Satthā moggallāna idāni tāva dīpiko
taṃ gahetuṃ nāsakkhi pubbe pana naṃ viravantiṃ māretvā khādīti vatvā
tena yācito atītaṃ āhari
     atīte magadharaṭṭhe bodhisatto ekasmiṃ gāme mahābhogakule
nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā
jhānābhiññaṃ nibbattetvā ciraṃ himavante vasitvā loṇambilasevanatthāya
rājagahaṃ gantvā ekasmiṃyeva giribbaje paṇṇasālaṃ māpetvā vāsaṃ
kappesi. Tadā imināva niyāmeneva eḷakapālakesu eḷake carantesu
ekadivasaṃ ekaṃ eḷakiṃ pacchā nikkhamantiṃ disvā eko dīpiko
khādissāmi nanti dvāre aṭṭhāsi. Sāpi taṃ disvā ajja mayhaṃ
jīvitaṃ natthi ekenupāyena iminā saddhiṃ madhurapaṭisanthāraṃ katvā
Hadayamaddavassa janetvā jīvitaṃ rakkhissāmīti cintetvā dūratova
tena saddhiṃ paṭisanthāraṃ karontī āgacchamānā paṭhamaṃ gāthamāha
          khamanīyaṃ yāpanīyaṃ       kacci mātula te sukhaṃ
          sukhaṃ te ammā avaca   sukhakāmā hi te mayanti.
     Tattha sukhaṃ te ammāti mayhaṃ mātāpi tumhākaṃ sukhaṃ iccheyyāsīti
ajja maṃ avacāti attho. Mayanti mātula mayaṃpi tumhākaṃ sukhameva
icchāmāti.
     Taṃ sutvā dīpiko ayaṃ dhuttikā maṃ mātulavādena vañcetukāmā
na me kakkhalabhāvaṃ jānātīti cintetvā dutiyaṃ gāthamāha
        naṅguṭṭhaṃ me apakkamma   heṭhayitvāna eḷiki
        sājja mātulavādena    muñcitabbā nu maññasīti.
     Tassattho tvaṃ mama naṅguṭṭhamaṇḍalaṃ akkamitvā heṭhayitvā
āgacchasi sā tvaṃ ajja mātulavādena muñcitabbāhamasmīti
maññasi nu evaṃ maññasi.
     Taṃ sutvā itarā mātula mā evaṃ karīti vatvā tatiyaṃ gāthamāha
        puratthābhimukho nisinnosi  ahaṃ taṃ mukhamāgatā
        pacchato tuyhaṃ naṅguṭṭhaṃ   kathaṃ khohaṃ apakkamīti.
     Tattha mukhanti abhimukhaṃ. Kathaṃ khohanti tava pacchato ṭhitaṃ
ahaṃ kathaṃ apakkamīti attho.
     Atha naṃ so kiṃ kathesi eḷike mama naṅguṭṭharahitaṭṭhānaṃ nāma
natthīti vatvā catutthaṃ gāthamāha
        Yāvatā caturo dīpā   sasamuddā sapabbatā
        tāvatā mayhaṃ naṅguṭṭhaṃ  kathaṃ kho taṃ vivajjayīti.
     Tattha tāvatāti ettakaṃ ṭhānaṃ mama naṅguṭṭhaṃ parikkhipitvā
gatanti vadati.
     Taṃ sutvā eḷikā ayaṃ pāpo madhurakathāya na allīyati
paṭisattu hutvā sallaṃ kathessāmīti pañcamaṃ gāthamāha
        pubbeva metaṃ akkhiṃsu   mātā pitā ca bhātaro
        dīghaṃ duṭṭhassa naṅguṭṭhaṃ   samhi vehāyasāgatāti.
     Tattha akkhiṃsūti pubbeva me etaṃ mātā ca pitā ca bhātaro
ca ācikkhiṃsu. Samhīti sā ahaṃ ñātakānaṃ santikā tava naṅguṭṭhassa
dīghabhāvaṃ sutvā tava naṅguṭṭhaṃ pariharantī vehāyasā ākāsena
āgatāti.
     Atha naṃ so jānāmi te ahaṃ ākāsenāgatabhāvaṃ āgacchantī
pana mayhaṃ bhakkhe nāsetvā āgatāsīti vatvā chaṭṭhaṃ gāthamāha
        tañca disvāna āyantiṃ   antalikkhasmiṃ hi eḷaki
        migasaṅgho palāyittha     bhakkho me nāsito tayāti.
     Taṃ sutvā itarā maraṇabhayabhītā aññaṃ kāraṇaṃ āharituṃ
asakkontī mātula mā evarūpaṃ kakkhalakammaṃ kari jīvitaṃ me
dehīti vilapī. Itaropi taṃ vilapantiṃyeva khandhe gahetvā māretvā
khādi. Imā dve abhisambuddhagāthā abhāsi
        Iccevaṃ vilapantiyā     eḷakiyā ruhaṃghaso
        galakaṃ andhāvamaddi      natthi duṭṭhe subhāsitaṃ.
        Neva duṭṭhe nayo atthi  na dhammo na subhāsitaṃ
        nikkamme duṭṭhe yuñjetha so ca sabbhi na rajjatīti.
     Tattha ruhaṃghasoti ruhirabhakkho lohitapāyito dīpiko. Galakaṃ
andhāvamaddīti gīvaṃ maddi ḍaṃsitvā phāletīti attho. Nayoti
kāraṇaṃ. Dhammoti sabhāvo. Subhāsitanti sukathitavacanaṃ. Sabbametaṃ
duṭṭhe natthīti attho. Nikkamme duṭṭhe yuñjethāti bhikkhave duṭṭhe
puggale parakkameva yuñjeyya. So ca sabbhi na rajjatīti so pana
puggalo sabbhi sundaraṃ subhāsitaṃ na rajjati na sampiyāyatīti attho.
        Tāpaso taṃ tesaṃ kiriyaṃ sabbaṃ addasa.
        Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
eḷakī etarahi eḷakī dīpiko ca etarahi dīpiko tāpaso pana
ahamevāti.
                     Dīpijātakaṃ dasamaṃ.
                      Kaccānivaggo.
                 Aṭṭhakanipātavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 39 page 334-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6743              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6743              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5069              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5114              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]