ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Kosambiyajātakaṃ
     puthusaddoti idaṃ satthā kosambiṃ nissāya ghositārāme
viharanto kosambiyaṃ bhaṇḍanakārake ārabbha kathesi. Vatthuṃ
kosambikkhandhake āgatameva. Ayaṃ panettha saṅkhepo.
     Tadā kira dve bhikkhū ekasmiṃ āvāse vasiṃsu vinayadharo ca
suttantiko ca. Tesu suttantiko ekadivasaṃ sarīravalañjaṃ katvā
udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. Pacchā
vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi
āvuso tayā udakaṃ ṭhapitanti. Āma āvusoti. Kiṃ panettha
āpattibhāvaṃ na jānāsīti. Āma na jānāmīti. Āvuso
etthāpattīti. Tenahi paṭikarissāmi nanti. Sace pana te āvuso
asañcicca asatiyā kataṃ natthi āpattīti. So tassā āpattiyā
anāpattidiṭṭhi ahosi. Vinayadharopi attano nissittakānaṃ ayaṃ
suttantiko āpattiṃ āpajjamānopi na jānātīti ārocesi. Te
Tassa nissittake disvā tumhākaṃ upajjhāyo āpattiṃ āpajjitvā
āpattibhāvaṃ na jānātīti āhaṃsu. Te gantvā attano upajjhāyassa
ārocesuṃ. So evamāha ayaṃ vinayadharo pubbe anāpattīti
vatvā idāni āpattīti vadati musāvādī esoti. Te gantvā
tumhākaṃ upajjhāyo musāvādīti evampi aññamaññaṃ kalahaṃ kariṃsu.
Tato vinayadharo okāsaṃ labhitvā tassā āpattiyā adassane
ukkhepanīyakammaṃ akāsi. Tato paṭṭhāya tesaṃ paccayadāyakā
upāsikāpi dve koṭṭhāsā ahesuṃ ovādapaṭiggāhakā bhikkhuniyopi
ārakkhadevatāpi tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhakadevatāpi yāva
brahmalokā sabbe puthujjanā dve pakkhā ahesuṃ yāva akaniṭṭhabhavanā
pana idaṃ kolāhalaṃ agamāsi. Atheko bhikkhu tathāgataṃ upasaṅkamitvā
ukkhepakānaṃ dhammikeneva kammenāyaṃ ukkhittoti ukkhittānuvattakānaṃ
adhammikena kammena ukkhittoti laddhiṃ ukkhepakehi vāriyamānānampī tesaṃ
taṃ anuparivāretvā vicaraṇabhāvaṃ ca satthu ārocesi. Bhagavā samaggo
kira hotūti dve vāre pesetvā na icchanti bhante samaggā
bhavitunti sutvā tatiyavāre bhinno bhikkhusaṅgho bhinno bhikkhusaṅghoti
tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane itaresañca āpattiyā
adassane ādīnavaṃ vatvā pakkāmi. Puna tesaṃ tattheva ekasīmāyaṃ
uposathādīni karitvā bhattaggādīsu bhaṇḍanajātānaṃ āsanantarikāya
nisīditabbanti bhattagge vattaṃ paññāpetvā idāni bhaṇḍanajātā
viharantīti sutvā satthā gantvā alaṃ bhikkhave mā bhaṇḍananti ādīni
Vatvā aññatarena bhikkhunā adhammavādinā bhagavato vihesaṃ anicchantena
āgametu bhante bhagavā dhammasāmi appossukko bhante bhagavā
diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena
viggahena vivādena paññāyissāmāti vutte bhūtapubbaṃ bhikkhave
bārāṇasiyaṃ brahmadatto nāma kāsikarājā ahosīti brahmadattena
dīghītissa kosalarañño rajjaṃ acchinditvā aññātakavesena vasantassa
māritabhāvañceva dīghāvukumārena attano jīvite dinne tato paṭṭhāya
tesaṃ samaggabhāvañca kathetvā tesaṃ hi nāma bhikkhave rājūnaṃ
ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati idha
kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye
pabbajitā samānā khamā ca bhaveyyātha soratā cāti ovaditvā
dutiyampi tatiyampi alaṃ bhikkhave mā bhaṇḍananti vāretvā
anoramantepi disvā pariyādinnarūpā kho imete moghapurisā
nayime sukarā saññāpetunti pakkamitvā punadivase piṇḍapāta-
paṭikkanto gandhakuṭiyā thokaṃ visamitvā senāsanaṃ saṃsāmetvā attano
pattacīvaramādāya saṅghamajjhe ākāse ṭhatvā imā gāthā abhāsi
        puthusaddo samajano     na bālo koci maññatha
        saṅghasmiṃ bhijjamānasmiṃ   nāññaṃ bhiyyo amaññaruṃ.
        Parimuṭṭhā paṇḍitābhāsā vācāgocara bhāṇino
        yāvicchanti mukhāyāmaṃ   yena nītā na taṃ vidū.
        Akkocchi maṃ avadhi maṃ   ajini maṃ ahāsi me
        ye ca taṃ upanayhanti   veraṃ tesaṃ na sammati.
        Akkocchi maṃ avadhi maṃ   ajini maṃ ahāsi me
        ye ca taṃ nūpanayhanti   veraṃ tesūpasammati.
        Na hi verena verāni  sammantīdha kudācanaṃ
        averena ca sammanti   esa dhammo sanantano.
        Pare ca na vijānanti   mayamettha yamāmase
        ye ca tattha vijānanti  tato sammanti medhagā.
        Aṭṭhicchinnā pāṇaharā  gavāssadhanahārino
        raṭṭhaṃ vilumpamānānaṃ    tesampi hoti saṅgati
                kasmā tumhāka no siyā.
                Sace labhetha nipakaṃ sahāyaṃ
                saddhiñcaraṃ sādhuvihāri dhīraṃ
                abhibhuyya sabbāni parissayāni
                careyya tenattamano satīmā.
                No ce labhetha nipakaṃ sahāyaṃ
                saddhiñcaraṃ sādhuvihāri dhīraṃ
                rājāva raṭṭhaṃ vijitaṃ pahāya
                eko care mātaṅgaraññeva nāgo.
        Ekassa caritaṃ seyyo   natthi bāle sahāyatā
                Eko care na ca pāpāni kayirā
                appossukko mātaṅgaraññeva nāgoti.
     Tattha puthu mahā saddo assāti puthusaddo. Samajanoti
samāno ekasadiso jano sabbovāyaṃ bhaṇḍanakārakajano samantato
saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na
bālo koci maññathāti tattha koci ekopi ahaṃ bāloti na maññetha
sabbe paṇḍitamānino sabbovāyaṃ bhaṇḍanakārako janoyeva.
Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti na maññittha
bhiyyo ca saṅghasmiṃ bhijjamāne aññopi eko mayhaṃ kāraṇena
saṅgho bhijjatīti idaṃ kāraṇaṃ na maññitthāti attho. Parimuṭṭhāti
muṭṭhassatino. Paṇḍitābhāsāti attano paṇḍitamānena paṇḍitasadisā
vācāgocara bhāṇinoti rākārassa rassādeso kato vācā-
gocarā na satipaṭṭhānādiariyadhammagocarā bhāṇino ca kathabhāṇino.
Yāvicchanti mukhāyāmanti yāva mukhaṃ āyāmituṃ icchanti tāva
pasāretvā aggapādehi ṭhatvā bhāṇino. Ekopi saṅghagāravena
mukhasaṅkopanaṃ na karotīti attho. Yena nītāti yena bhaṇḍanena
imaṃ nillajjībhāvaṃ nītā. Na taṃ vidūti evaṃ ādīnavaṃ idanti na
taṃ jānanti. Ye ca taṃ upanayhantīti taṃ akkocchi manti ādikaṃ
ākāraṃ ye upanayhanti. Sanantanoti porāṇo. Pareti paṇḍite
ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma te ettha
saṅghamajjhe kolāhalaṃ karontā mayaṃ yamāmase uparamāma mayaṃ nassāma
Mayaṃ satataṃ samīpaṃ maccusantikaṃ gacchāmāti na jānanti. Ye ca tattha
vijānantīti ye tattha paṇḍitā mayaṃ maccusamīpaṃ gacchāmāti
vijānanti. Tato sammanti medhagāti bhikkhave evaṃ hi te jānantā
yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya
paṭipajjanti. Aṭṭhicchinnāti ayaṃ gāthā brahmadattañca dīghāvukumārañca
sandhāya vuttā. Tesampi hoti saṅgati kasmā tumhākaṃ na
hoti yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni na pāṇā hatā
na gavāssadhanāni gahitāni. Idaṃ vuttaṃ hoti bhikkhave tesaṃ
hi nāma ādinnadaṇḍānaṃ rājūnaṃ evarūpā saṅgati samāgamo āvāha-
vivāhasambandhaṃ katvā ekato pānabhojanaṃ hoti tumhe evarūpe
sāsane pabbajitvā attano veramattampi nissajjituṃ na sakkotha
ko tumhākaṃ bhikkhubhāvoti. Sace labhethāti ādigāthāyo paṇḍita-
sahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā.
Abhibhuyya sabbāni parissayānīti sabbe pākaṭaparissaye ca paṭicchanna-
parissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya.
Rājāva raṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā
ca arindamarājā ca pahāya ekakova cariṃsu evañcareyyāti attho.
Mātaṅgaraññeva nāgoti mātaṅgoti hatthī vuccati nāgoti mahantādhi-
vacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe ekako
cari na ca pāpāni akāsi yathā ca sīlavahatthī nāgo yathā ca
pārileyyako evaṃ eko care na ca pāpāni kayirāti vuttaṃ hoti.
     Satthā evaṃ kathetvāpi te bhikkhū samagge kātuṃ asakkonto
bālakaloṇakārāmagāmaṃ gantvā bhagguttherassa ekībhāve ānisaṃsaṃ
kathetvā tato tiṇṇaṃ kulaputtānaṃ vasanaṭṭhānaṃ gantvā tesaṃ sāmaggirase
ānisaṃsaṃ kathetvā tato pārileyyakavanasaṇaḍaṃ gantvā tattha temāsaṃ
vasitvā puna kosambiyaṃ anāgantvā sāvatthiyameva agamāsi.
Kosambivāsinopi upāsakā ime kho ayyā kosambikā bhikkhū
bahuno amhākaṃ anatthassa kārakā imehi ubbāḷho bhagavā
pakkanto mayaṃ imesaṃ neva abhivādanādīni karissāma na upagatānaṃ
pīṇḍapātaṃ dassāma evaṃ ime pakkamissanti vā vibbhamissanti
vā bhagavantaṃ vā pasādessantīti samantayitvā tathā akaṃsu. Te
tena daṇḍakammena pīḷitā sāvatthiṃ gantvā bhagavantaṃ khamāpesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi pitā
suddhodanamahārājā ahosi mātāva mahāmāyā dīghāvukumāro
ahamevāti.
                   Kosambiyajātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 343-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6917              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6917              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5127              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5172              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5172              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]