ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Mahāsuvarājajātakaṃ
     dumo yadā hotīti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira satthu santike kammaṭṭhānaṃ gahetvā kosalajanapade
aññataraṃ paccantagāmaṃ upanissāya araññe vihāsi. Manussā
tassa rattiṭṭhānadivāṭṭhānādīni sampādetvā gamanāgamanasampannaṭṭhāne
senāsanaṃ katvā sakkaccaṃ upaṭṭhahiṃsu. Tassa vassūpagatassa paṭhamamāseyeva
so gāmo jhāyi. Manussānaṃ bījamattampī avasiṭṭhaṃ nāhosi. Te
tassa paṇītapiṇḍapātaṃ dātuṃ nāsakkhiṃsu. So sappāyasenāsanepi
piṇḍapātena kilamanto maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhi.
Atha naṃ temāsaccayena satthāraṃ vandituṃ āgataṃ satthā paṭisanthāraṃ
katvā kacci bhikkhu pīṇḍapātena na kilantosi senāsanaṃ sappāyaṃ
ahosīti pucchi. So tamatthaṃ ārocesi. Satthā tassa taṃ
senāsanaṃ sappāyanti ñatvā bhikkhu samaṇena nāma senāsanasappāye
sati loluppacāraṃ pahāya kiñcideva yathāladdhaṃ paribhuñjitvā santuṭṭhena
samaṇadhammaṃ kātuṃ vaṭṭati porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattetvā
attano nivāsanarukkhe sukkhacuṇṇaṃ khādantāpi loluppacāraṃ
pahāya santuṭṭhā mittadhammaṃ abhinditvā aññattha na agamiṃsu
tvaṃ kasmā pīṇḍapāto paritto lūkhoti sappāyasenāsanaṃ pariccajīti
Vatvā tena yācito atītaṃ āhari
     atīte kira himavante gaṅgātīre ekasmiṃ udumbaravane anekasata-
sahassā suvakā vasiṃsu. Tattheko suvarājā attano nivāsanarukkhassa
phalesu khīṇesu yadeva avasiṭṭhaṃ hoti aṅkuro vā patto vā taco
vā papaṭikā vā taṃ khāditvā gaṅgāya pānīyaṃ pivitvā paramappiccho
santuṭṭho hutvā aññattha na gacchati. Tassa paramappicchasantuṭṭha-
bhāvaguṇena sakkassa bhavanaṃ kampi. Sakko  āvajjamāno taṃ
disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi.
Rukkho khāṇukamatto hutvā chiddāvachiddo vātena paharanto ākoṭiya-
māno viya aṭṭhāsi. Tassa chiddehi cuṇṇāni nikkhamanti.
Suvarājā tāni cuṇṇāni khāditvā gaṅgāyaṃ pānīyaṃ pivitvā aññattha
agantvā vātātapaṃ agaṇetvā udumbarakhāṇukamatthake nisīdati.
Sakko tassa paramappicchabhāvaṃ ñatvā mittadhamme guṇaṃ kathāpetvā
varamassa datvā udumbaraṃ amataphalaṃ karitvā āgamissāmīti eko
haṃsarājā hutvā sujaṃ asurakaññaṃ purato katvā taṃ udumbaravanaṃ
gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ
kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha
                dumo yadā hoti phalūpapanno
                bhuñjanti naṃ vihaṅgamā sampatantā
                khīṇanti ñatvāna dumaṃ phalaccayena
                disodisaṃ yanti tato vihaṅgamāti.
     Tassattho suvarāja rukkho nāma yadā phalasampanno hoti
tadā taṃ sākhato sākhaṃ sampatantā vihaṅgamā bhuñjanti taṃ pana
khīṇaṃ ñatvā phalānaṃ accayena tato rukkhato disodisaṃ vihaṅgamā
gacchantīti.
     Evañca pana vatvā tato uyyojetuṃ dutiyaṃ gāthamāha
                cara cārikaṃ lohitatuṇḍa mā mari
                kiṃ tvaṃ suva sukkhadumamhi jhāyasi
                tadiṅgha brūhi vassantasannibha
                kasmā suva sukkhadumaṃ na riñcasīti.
     Tattha jhāyasīti kiṃkāraṇā sukkhakhāṇumatthake jhāyanto pajjhāyanto
tiṭṭhasi. Iṅghāti codanatthe nipāto. Vassantasannibhāti vassantakāle
vanasaṇḍo subhaguṇasamākiṇṇo viya nīlobhāso hoti tena taṃ
vassantasannibhāti ālapati. Na riñcasīti na chaḍḍesi.
     Atha naṃ suvarājā ahaṃ haṃsa attano kataññūkataveditāya
imaṃ na jahāmīti vatvā dve gāthā abhāsi
                ye ve sakhīnaṃ sakhāro bhavanti
                pāṇāccaye sukkharukkhesu haṃsa
                khīṇaṃ akhīṇanti na taṃ jahanti
                santo sataṃ dhammamanussaranto.
                Sohaṃ sataṃ aññatarosmi haṃsa
                ñātī ca me hoti sakhā ca rukkho
                Taṃ nussahe jīvikattho pahātuṃ
                khīṇanti ñatvāna na hesa dhammoti.
     Tattha ye ve sakhīnaṃ sakhāro bhavantīti ye ca sahāyānaṃ sahāyā
honti. Khīṇaṃ akhīṇanti paṇḍitā nāma attano sahāyabhogaparikkhayena
khīṇampi na jahanti. Sataṃ dhammamanussarantoti paṇḍitānaṃ paveṇiṃ
anussaramāno. Ñātī ca meti haṃsarāja ayaṃ rukkho sampiyāyanaṭṭhena
mayhaṃ ñāti ca sahavaṇṇacaraṇatāya sakhā ca. Jīvikatthoti tamahaṃ
jīvikāya atthiko hutvā pahātuṃ na sakkomi.
     Sakko tassa kathaṃ sutvā tuṭṭho pasaṃsitvā varaṃ dātukāmo
dve gāthā abhāsi
        sādhu sakkhi kataṃ hoti   metti saṃsati santhavo
        sacetaṃ dhammaṃ rocesi   pāsaṃsosi vijānataṃ.
        So te suva varaṃ dammi  pattayāna vihaṅgama
        varaṃ varassu vaṅkaṅga    yaṃkiñci manasicchasīti.
     Tattha sādhūti sampahaṃsanena sādhu sakkhi kataṃ hoti. Metti
saṃsati santhavoti sakhībhāvo ca metti ca parisamajjha santhavo cāti
yaṃ metti kataṃ sādhu hoti laddhakaṃ bhaddakameva. Sacetaṃ dhammanti
sace etaṃ mettidhammaṃ. Vijānatanti evaṃ sante viññūnaṃ pasaṃsi-
tabbayuttakosīti attho. So teti so ahaṃ tuyhaṃ. Varassūti
iccha. Manasicchasīti yaṃkiñci manasā icchasi sabbaṃ taṃ dadāmi teti.
Suvarājā varaṃ varanto sattamaṃ gāthamāha
                varañca me haṃsa bhavaṃ dadeyya
                ayaṃ hi rukkho punavāyu labbhe
                so sākhavā phalimā saṃvirūḷho
                madhutthiko tiṭṭhatu sobhamānoti.
     Tattha sākhavāti sākhāsampanno. Phalimāti phalinīhi sākhāhi
upeto. Saṃvirūḷhoti samantato virūḷhapatto taruṇapattasampanno
hutvā. Madhutthikoti saṃvijjamānamadhukaphalesu makkhikamadhu viya madhuraphalo
hutvāti attho.
     Athassa sakko varaṃ dadamāno aṭṭhamaṃ gāthamāha
                taṃ passa samma phalimaṃ uḷāraṃ
                sahāva te hotu udumbarena
                so sākhavā phalimā saṃvirūḷho
                madhutthiko tiṭṭhatu sobhamānoti.
     Tattha sahāva te hotu udumbarenāti tava udumbarena saddhiṃ
saha ekatova vāso hotu.
     Evañca pana vatvā attabhāvaṃ vijahitvā attano ca sujāya ca
ānubhāvaṃ dassetvā gaṅgāto hatthena udakaṃ gahetvā udumbarakhāṇukaṃ
pahari. Tāvadeva sākhāviṭapasampanno madhuraphalo rukkho uṭṭhahitvā
muṇḍamaṇipabbato viya vilāsanto aṭṭhāsi. Suvarājā taṃ disvā
somanassappatto sakkassa thutiṃ karonto navamaṃ gāthamāha
        Evaṃ sakka sukhī hohi   saha sabbehi ñātibhi
        yathāhamajja sukhito     disvāna phalitaṃ dumanti.
     Sakkopi tassa varaṃ datvā udumbaraṃ amataphalaṃ katvā saddhiṃ
sujātāya attano ṭhānameva gato.
     Tamatthaṃ dīpayamānā osāne abhisambuddhagāthā ṭhapitā
        suvassa varaṃ datvāna    katvāna saphalaṃ dumaṃ
        pakkāmi saha bhariyāya   devānaṃ nandanaṃ vananti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhu porāṇakapaṇḍitā
tiracchānayoniyaṃ nibbattetvāpi nilloluppacārā ahesuṃ tvaṃ kasmā
evarūpe sāsane pabbajitvā loluppacāraṃ carasi gaccha tattheva
vasāhīti kammaṭṭhānamassa kathetvā jātakaṃ samodhānesi. So
bhikkhu tattha gantvā vipassanaṃ vaḍḍhento arahattaṃ pāpuṇi.
Tadā sakko anuruddho ahosi suvarājā ahamevāti.
                  Mahāsuvarājajātakaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 350-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5202              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]