ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Migalopajātakaṃ
     na me rucīti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ
ārabbha kathesi.
     Atha satthā taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu
dubbacoti pucchitvā āma bhanteti vutte na kho bhikkhu idāneva
pubbepi dubbacoyeva dubbacabhāvaṃ pana nissāya paṇḍitānaṃ vacanaṃ
akaronto verambhavātamukhe byasanaṃ gatosīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gijjhayoniyaṃ nibbattitvā aparaṇṇagijjho nāma ahosi. So
gijjhagaṇaparivuto gijjhakūṭapabbate vasi. Putto panassa migalopo nāma
thāmasampanno ahosi. So aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā
atiuccaṃ uppagati. Gijjhā putto te atidūraṃ uppagatīti
gijjharañño ācikkhiṃsu. Taṃ sutvā so taṃ pakkosāpetvā tvaṃ kira
tāta atiuccaṃ gacchasi atiuccaṃ gacchanto jīvitakkhayaṃ pāpuṇissatīti
vatvā tisso gāthā abhāsi
        na me ruci migalopa     yassa te tādisā gati
        atuccaṃ tāta gacchasi     abhūmiṃ tāta sevasi.
        Catukkaṇṇaṃva kedāraṃ     yathā te paṭhavī siyā
        tato tāta nivattassu    māsu etto paraṃ gami.
        Santi aññepi sakuṇā    pattayānā vihaṅgamā
        ukkhittā vātavegena   naṭṭhā te sassatīsamāti.
     Tattha migalopāti puttaṃ nāmenālapati. Atuccaṃ tāta gacchasīti
tāta tvaṃ aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ gacchasi.
Catukkaṇṇaṃva kedāranti imināssa sīmaṃ ācikkhati. Idaṃ vuttaṃ
hoti tāta yadā te ayaṃ mahāpaṭhavī catukkaṇṇaṃ kedāraṃ viya
siyā evaṃ khuddakā viya hutvā paññāyetha atha tvaṃ ettakā ṭhānā
nivatteyyāsi etto paraṃ mā gamīti. Santi aññepīti na
kevalaṃ tvameva aññepi gijjhā evaṃ kariṃsūti dīpeti. Ukkhittāti
tepi amhākaṃ sīmaṃ atikkamitvā gatā vātavegena ākaḍḍhitā
nassiṃsu. Sassatīsamāti sassatīhi paṭhavīpabbatādīhi samaṃ attānaṃ
maññamānā attano vassasahassaparimāṇaṃ āyuṃ apūretvāpi antarā
vinaṭṭhāti attho.
     Migalopo ca anovādakattā pitu vacanaṃ akatvā laṅghanto
laṅghanto pitarā akkhātaṃ sīmaṃ disvā taṃ atikkamma kālavāte
khepitvā tepi chinditvā uppatito verambhavātamukhaṃ pakkhandi. Atha
naṃ verambhavātā pahariṃsu. So tehi pahaṭamattova khaṇḍākhaṇḍaṃ
hutvā ākāseyeva antaradhāyi. Tena vuttaṃ
        akatvā aparaṇṇassa      pitu vuḍḍhassa sāsanaṃ
        kālavāte atikkamma     verambhānaṃ vasaṃ gato.
        Tassa puttā ca dārā ca  ye caññe anujīvino
        sabbe byasanamāpātuṃ     anovādakare dije.
        Evampi idha vuḍḍhānaṃ     yo vākyaṃ nāvabujjhati
        atisīmaṃ caro ditto      gijjho vātītasāsano
        sabbe byasanaṃ papponti   akatvā buddhasāsananti.
Imā tisso abhisambuddhagāthā.
     Tattha anujīvinoti taṃ nissāya anujīvanakā. Anovādakare
dijeti tasmiṃpi migalope gijjhe ovādaṃ akaronte sabbepi te
tena saddhiṃ atikkamitvā sīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evampīti
bhikkhave yathā so gijjho evaṃ yo aññopi gahaṭṭho vā
pabbajito vā hitānukampakānaṃ buddhānaṃ vacanaṃ na gaṇhati sopi
ayaṃ sīmaṃ atikkamitvā caranto ditto dappito gijjhova byasanaṃ
pāpuṇātīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā migalopo dubbacabhikkhu ahosi aparaṇṇo
pana ahamevāti.
                   Migalopajātakaṃ chaṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 36-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=716              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=716              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=863              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3900              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3900              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]