ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cakkavākajātakaṃ
     kāsāyavattheti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ
ārabbha kathesi.
     So kira lolo ahosi paccayaluddho ācariyupajjhāyavattādīni
chaḍḍetvā pātova sāvatthiyaṃ pavisitvā visākhāya gehe anekakhādanīya-
parivāraṃ yāguṃ pivitvā nānaggarasasālimaṃsodanaṃ bhuñjitvāpi tenātitto
tato cullaanāthapiṇḍikassa mahāanāthapiṇḍikassa kosalaraññoti tesaṃ
tesaṃ nivesanāni sandhāya vicarati. Athekadivasaṃ tassa lolabhāvaṃ
ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
Nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu
lolosīti pucchitvā saccaṃ bhanteti vutte bhikkhu kasmā lolosi
pubbepi tvaṃ lolabhāvena bārāṇasiyaṃ hatthikuṇapādīhi atitto
tato nikkhamitvā gaṅgākulle vicaranto himavantaṃ paviṭṭhoti vatvā
atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko
bārāṇasiyaṃ hatthikuṇapādīni khāditvā vicaranto tehi atitto gaṅgākulle
macchaṃ khādissāmīti gantvā tattha matamacche khādanto katipāhaṃ vasitvā
himavantaṃ pavisitvā nānāvidhāni phalāphalāni khādanto bahumacchakacchapaṃ
mahantaṃ padumasaraṃ gantvā tattha suvaṇṇavaṇṇe dve cakkavāke
sevāle khāditvā vasante disvā ime ativiya vaṇṇasampannā
sobhaggappattā imesaṃ bhojanaṃ manāpaṃ bhavissati imesaṃ bhojanaṃ
pucchitvā ahampi tadeva bhuñjitvā suvaṇṇavaṇṇo bhavissāmīti
cintetvā tesaṃ santikaṃ gantvā paṭisanthāraṃ katvā ekasmiṃ sākhā-
pariyante nisīditvā tesaṃ pasaṃsanapaṭisaṃyuttaṃ paṭhamaṃ gāthamāha
                kāsāyavatthe sakuṇe vadāmi
                duve duve nandamane carante
                kaṃ aṇḍajaṃ aṇḍajā mānusesu
                jātiṃ pasaṃsanti tadiṅgha brūthāti.
     Tattha kāsāyavattheti suvaṇṇavaṇṇe kāsāyavatthe viya.
Duve dveti dve dve hutvā. Nandamaneti tuṭṭhacitte. Kaṃ
Aṇḍajaṃ aṇḍajā mānusesu jātiṃ pasaṃsantīti ambho aṇḍajā
tumhe mānusesu pasaṃsantā kaṃ aṇḍajaṃ kataraṃ nāma aṇḍajanti
vatvā pasaṃsanti kaṃ sakuṇā nāmāti vatvā tumhe manussānaṃ antare
vaṇṇantīti attho. Kaṃ aṇḍajaṃ aṇḍajamānusesūtipi pāṭho.
Tassattho tumhe aṇḍajesu ca manussesu ca kataraṃ aṇḍajanti
vatvā pasaṃsantīti.
     Taṃ sutvā cakkavāko dutiyaṃ gāthamāha
                amhe manussesu manussahiṃsa
                anubbate cakkavāke vadanti
                kalyāṇabhāvamhe dijesu sammatā
                abhītarūpā vicarāma aṇṇave
                na ghāsahetupi karoma pāpanti.
     Tattha manussahiṃsāti kāko manusse hiṃsati viheṭheti tena
taṃ evaṃ ālapati. Anubbateti aññamaññaṃ anugate sammodamāne
piyasaṃvāse. Cakkavāketi cakkavākā nāma sā aṇḍajajātīti pasaṃsanti
vaṇṇenti kathenti. Dijesūti yattakā pakkhino nāma tesu mayaṃ
kalyāṇabhāvātipi manussesu sammatā. Dutiye atthavikappe manussesu
amhe cakkavākāti vadanti dijesu pana mayaṃ kalyāṇabhāvāti no
dijā vadanti. Aṇṇaveti imasmiṃ ṭhāne saro aṇṇavoti vutto
imasmiṃ padumasare mayameva dve janā paresaṃ ahiṃsanato abhītarūpā
vicarāmāti attho. Imissā ca pana gāthāya catutthapadaṃ na
Ghāsahetuṃpi karoma pāpanti paṭhanti. Tassattho yasmā mayaṃ
ghāsahetu pāpaṃ na karoma tasmā kalyāṇabhāvāti amhe manussesu
ca dijesu ca sammatāti.
     Taṃ sutvā kāko tatiyaṃ gāthamāha
                kiṃ aṇṇave kāni phalāni bhuñje
                maṃsaṃ kuto khādatha cakkavākā
                kiṃ bhojanaṃ bhuñjatha vo anomā
                balañca vaṇṇo ca anapparūpoti.
     Tattha kinti pucchāvasena ālapanaṃ. Kiṃ bhojanaṃ cakkavākāti
vuttaṃ hoti. Aṇṇaveti imasmiṃ sare. Bhuñjeti bhuñjatha bhuñjitthāti
vā attho. Maṃsaṃ kuto khādathāti katarapāṇinaṃ maṃsaṃ khādatha.
Bhuñjatha voti vokāro nipātamattaṃ parapadena tassa sambandho
balañca vo vaṇṇo ca anapparūpoti.
     Tato cakkavāko catutthaṃ gāthamāha
                na aṇṇave santi phalāni dhaṅka
                maṃsaṃ kuto khādituṃ cakkavāke
                sevālabhakkhamha avākabhojanā
                na ghāsahetupi karoma pāpanti.
     Tattha cakkavāketi cakkavākassa. Avākabhojanāti vikalarahita-
udakabhojanā. Amhākamhi sevālo ceva udakañca bhojananti dasseti.
Na ghāsahetūti tumhādisā viya mayaṃ ghāsahetu pāpaṃ na karoma.
     Tato kāko dve gāthā abhāsi
                na me idaṃ ruccati cakkavāke
                asmiṃ bhave bhojanasannikāso
                ahosi me pubbe tato me aññathā
                icceva me vimati ettha jātā.
                Ahampi maṃsāni phalāni bhuñje
                annāni ca loṇiyateliyāni
                rasaṃ manussesu labhāmi bhottuṃ
                sūrova saṅgāmamukhaṃ vijetvā
         na ca me tādiso vaṇṇo cakkavāka yathā tavāti.
     Tattha idanti tumhākaṃ bhuñjanabhojanaṃ mayhaṃ na ruccati.
Asmiṃ bhave bhojanasannikāsoti imasmiṃ bhavesu bhojanasannikāso yaṃ
asmiṃ cakkavākabhave bhojanaṃ tvaṃ tena sannikāso taṃsadiso tadanurūpo
ahosi ativiya pasannasarīrosīti attho. Tato me aññathāti
ayaṃ mayhaṃ pubbe tumhe disvā ete ettha nānāvidhāni phalāni
ceva macchamaṃsañca khādanti tena evaṃ sobhaggappattāti ahosi
idāni me ito aññathā hotīti attho. Icceva meti eteneva
me kāraṇena ettha tumhākaṃ sarīravaṇṇe vimati jātā kathaṃ nu
kho ete evarūpaṃ lūkhabhojanaṃ bhuñjantā suvaṇṇavaṇṇā jātāti.
Ahaṃpīti ahaṃ hi ayameva vā pāṭho. Bhuñjeti bhuñjāmi. Annāni
cāti bhojanāni ca. Loṇiyateliyānīti loṇatelayuttāni. Rasanti
Manussesu manussaparibhogaṃ paṇītarasaṃ. Vijetvāti yathā sūro viriyo
te saṅgāmamukhaṃ vijetvā vilumpitvā paribhuñjati tathā vilumpitvā
paribhuñjāmīti attho. Yathā tavāti evaṃ paṇītabhojanaṃ bhuñjantassāpi
mama tādiso vaṇṇo natthi yādiso tava tava vacanaṃ na saddahāmīti
dīpeti.
     Athassa vaṇṇasampattiyā abhāvakāraṇaṃ attano ca bhāvakāraṇaṃ
kathento cakkavāko sesagāthā abhāsi
                asuddhabhakkhosi khaṇānupātī
                kicchena te labbhati annapānaṃ
                na tussasi rukkhaphalehi dhaṅka
                maṃsāni vā yāni susānamajjhe.
                Yo sāhasena adhigamma bhāge
                paribhuñjati dhaṅka khaṇānupātī
                tato upakkosati naṃ sabhāvo
                upakkuṭṭho vaṇṇabalaṃ jahāti.
                Appampi ce nibbutiṃ bhuñjatī yadi
                asāhasena aparūpaghātanā
                balañca vaṇṇo ca tadassa hoti
                na hi sabbo āhāramayena vaṇṇoti.
     Tattha asuddhabhakkhosīti tvaṃ thenetvā vañcetvā bhakkhanato
asuddhabhakkho. Khaṇānupātīti pamādakkhaṇe anupatanasīlo. Kicchena
Teti tassa tava dukkhena annapānaṃ labbhati. Maṃsāni vāti yāni
vā susānamajjhe maṃsāni tehi na tussasi. Tatoti pacchā.
Upakkosati naṃ sabhāvoti attāva taṃ puggalaṃ garahati. Upakkuṭṭhoti
attanāpi aparehipi akkuṭṭho garahito vippaṭisāritāya vaṇṇañca
balañca jahāti. Nibbutiṃ bhuñjati yadīti yadi pana paraṃ aviheṭhetvā
appakampi dhammaladdhaṃ nibbutiṃ bhojanaṃ bhuñjati. Tadassa hotīti
tadā assa paṇḍitassa sarīre balañca vaṇṇañca hoti. Āhāramayenāti
nānappakārena āhāreneva. Idaṃ vuttaṃ hoti bho kāka vaṇṇo
nāmesa catusamuṭṭhāno so na āhāramatteneva hoti utucittakammehipi
hotiyevāti.
     Evaṃ cakkavāko anekapariyāyena kākaṃ garahi. Kāko harāyitvā
na mayhaṃ tava vaṇṇena atthoti kā kāti vassanto palāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi.
Tadā kāko lolabhikkhu ahosi cakkavākī rāhulamātā cakkavāko
pana ahamevāti.
                   Cakkavākajātakaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 387-393. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7823              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7823              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5296              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5339              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]