ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Tittirajātakaṃ
     yo te puttaketi idaṃ satthā gijjhakūṭe viharanto devadattassa
vadhāya parisakkanaṃ ārabbha kathesi.
     Tasmiṃ hi samaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto nillajjo anariyo evaṃ uttamaguṇadharassa sammāsambuddhassa
ajātasattunā saddhiṃ ekato hutvā dhanuggahappayojanasilāpavijjhana-
nāḷāgirivissajjanehi vadhāya upāyaṃ karotīti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepi devadatto mayhaṃ vadhāya
parisakkīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko
disāpāmokkho ācariyo bārāṇasiyaṃ pañcasatānaṃ māṇavakānaṃ sippaṃ
vācento ekadivasaṃ cintesi mayhaṃ idheva vasantassa palibodho
hoti māṇavakānampi sippaṃ na niṭṭhāti himavantappadese araññāyatane
pavisitvā tattha vasanto sippaṃ vācessāmīti. So māṇavakānaṃ
kathetvā tilataṇḍulatelavatthādīni gāhāpetvā araññaṃ pavisitvā
maggato avidūre ṭhāne paṇṇasālaṃ kārāpetvā nivāsaṃ kappesi.
Māṇavāpi attano attano paṇṇasālaṃ kariṃsu. Māṇavānaṃ
ñātakā telataṇḍulādīni pesenti. Raṭṭhavāsinopi disāpāmokkho
ācariyo kira araññe asukaṭṭhāne vasanto sippaṃ uggaṇhāpetīti
Tassa taṇḍulādīni abhiharanti kantāraṃ paṭipannāpi denti. Aññataro
puriso khīrapānatthāya savacchaṃ dhenumpi adāsi. Ācariyassa pana
paṇṇasālāya santike dvīhi potakehi saddhiṃ ekā godhā vasati.
Sīhabyagghāpissa upaṭṭhānaṃ āgacchanti. Eko tittiropi tattha
nibaddhavāso ahosi. So ācariyassa māṇavānaṃ mante vācentassa
saddaṃ sutvā tayopi vede uggaṇhi. Māṇavā tena saddhiṃ
ativissāsikā ahesuṃ. Aparabhāge māṇavesu nipphattiṃ appattesuyeva
ācariyo kālamakāsi. Māṇavā tassa sarīraṃ jhāpetvā vālukāya
thūpaṃ katvā nānāpupphehi pūjetvā rodanti paridevanti. Atha ne
tittiro kasmā rodathāti āha. Ācariyo no sippe aniṭṭhiteyeva
kālaṃ kato tasmā rodāmāti. Evaṃ sante mā cintayittha ahaṃ
vo sippaṃ vācessāmīti. Tvaṃ kathaṃ jānāsīti. Ahaṃ ācariye
tumhākaṃ vācente sutvāva tayo vede paguṇe akāsinti. Tenahi
attano paguṇabhāvaṃ amhe jānāpehīti. Tittiro tenahi suṇāthāti
tesaṃ gaṇṭhigaṇṭhiṭhānameva pabbatamatthakā nadiṃ otaranto viya
osāresi. Māṇavā haṭṭhatuṭṭhā hutvā tittirapaṇḍitassa santike
sippaṃ paṭṭhapesuṃ. Sopi disāpāmokkhācariyassa ṭhāne ṭhatvā tesaṃ
sippaṃ vācesi. Māṇavā tassa suvaṇṇapañjaraṃ katvā upari vitānaṃ
bandhitvā suvaṇṇataṭṭake madhulājādīni upasaṃharantā nānāvaṇṇehi
pupphehi pūjentā mahantaṃ sakkāraṃ kariṃsu. Tittiro hi araññāyatane
pañcasate māṇave mante vācetīti sakalajambudīpe pākaṭo ahosi.
Tadā jambudīpe giraggasamajjasadisaṃ mahantaṃ chaṇaṃ ghosayiṃsu. Māṇavānaṃ
mātāpitaro chaṇadassanatthāya āgacchantūti pesesuṃ. Māṇavā
tittirassa ārocetvā tittirapaṇḍitaṃ sabbañca assamapadaṃ godhaṃ
paṭicchādetvā attano attano nagarameva āgamiṃsu. Tadā eko
nikkāruṇiko duṭṭhatāpaso tattha tattha vicaranto taṃ ṭhānaṃ sampāpuṇi.
Godhā taṃ disvā paṭisanthāraṃ katvā asukaṭṭhāne taṇḍulā asukaṭṭhāne
telādīni atthi bhattaṃ pacitvā bhuñjāhīti vatvā gocaratthāya
gatā. Tāpaso pātova bhattaṃ pacitvā dve godhaputtake māretvā
rasaṃ katvā bhuñji. Divā tittirapaṇḍitañca vacchakañca māretvā
khādi. Sāyaṃ dhenuṃ āgataṃ disvā tampi māretvā maṃsaṃ khāditvā
rukkhamūle nipajjitvā ghuraghurāyanto niddaṃ okkami. Godhā sāyaṃ
āgantvā puttake apassantī upadhāriyamānā vicari. Rukkhadevatā
godhaṃ puttake adisvā kampamānaṃ oloketvā khandhavivare dibbānubhāvena
ṭhatvā godhe mā kampi iminā pāpapurisena tava puttakā ca
tittiro ca vaccho ca dhenu ca māritā gīvāyaṃ naṃ ḍaṃsitvā
jīvitakkhayaṃ pāpehīti sallapantī paṭhamaṃ gāthamāha
        yo te puttake akhādi     dinnabhatto adūsake
        tasmiṃ dāṭhe nipātehi      mā te muñcittha jīvateti.
     Tattha dinnabhattoti bhattaṃ pacitvā bhuñjāti tayā dinnabhatto.
Adūsaketi niddose nirāparādhe. Tasmiṃ dāṭheti pāpapurise catassopi
dāṭhā nipātehīti adhippāyo. Mā te muñcittha jīvateti jīvanto
Sajīvo hutvā tava hatthato esa pāpadhammo mā muñcittha mokkhaṃ
mā labhatu jīvitakkhayaṃ pāpehīti attho.
     Tato godhā dve gāthā abhāsi
        ākiṇṇaluddho puriso       dhāticolaṃva makkhito
        padesaṃ taṃ na passasāmi      yattha dāṭhaṃ nipātaye.
        Akataññussa posassa        niccaṃ vivaradassino
        sabbañce paṭhaviṃ dajjā      neva naṃ abhirādhayeti.
     Tattha ākiṇṇaluddhoti gāḷhaluddho. Vivaradassinoti chiddaṃ
otāraṃ pariyesantassa. Neva naṃ abhirādhayeti evarūpaṃ puggalaṃ
sakalapaṭhaviṃ dadantoti tosetuṃ na sakkuṇeyya kimaṅga panāhaṃ bhatta-
mattadāyikāti dasseti.
     Godhā evaṃ vatvā ayaṃ pabujjhitvā mampi khādeyyāti
attano jīvitaṃ rakkhamānā palāyi. Tepi pana sīhabyagghā tittirassa
sahāyakāva. Kadāci te āgantvā tittiraṃ passanti. Kadāci
so gantvā tesaṃ dhammaṃ desetvā āgacchati. Tasmiṃ pana divase
sīho byagghaṃ āha samma ciraṃ na diṭṭho no tittiro ajja
sattaṭṭhadivasā honti gaccha tāvassa pavattiṃ ñatvā ehīti.
Byaggho sādhūti sampaṭicchitvā godhāya palāyitakāle taṃ ṭhānaṃ patvā
taṃ pāpapurisaṃ niddāyantaṃ passi. Tassa jaṭantare tittirapaṇḍitassa
lomāni paññāyanti. Dhenuyā ca vacchakassa ca aṭṭhīni paññāyanti.
Byaggharājā taṃ sabbaṃ disvā suvaṇṇapañjare tittirapaṇḍitaṃ adisvā
Iminā pāpapurisene te māritā bhavissantīti taṃ pādena paharitvā
uṭṭhāpesi. So taṃ disvāva bhītatasitova ahosi. Atha naṃ
byaggho tvaṃ ete māretvā khādīti pucchitvā neva māremi
na khādāmīti pāpadhamma tayi amārente añño ko māressati
kathehi akathentassa te jīvitaṃ natthīti. So maraṇabhayabhīto
āma sāmi godhapotake ca vacchakañca dhenuñca māretvā khādiṃ
tittiraṃ pana na māremīti. So tassa bahuṃ kathentassāpi asaddahitvā
tvaṃ kuto āgatosīti pucchitvā sāmi kaliṅgaraṭṭhavāsikānaṃ vāṇijakānaṃ
bhaṇḍaṃ vahanto jīvitahetu idañcidañca kammaṃ katvā idānamhi
idhāgatoti tena sabbasmiṃ attanā katakamme kathite pāpadhamma tayi
tittiraṃ amārente añño ko māressati ehi sīhassa migarañño
santikaṃ taṃ nessāmīti taṃ purato katvā tāsento agamāsi. Sīho
byaggharājānaṃ taṃ ānentaṃ disvā byagghaṃ pucchanto catutthaṃ gāthamāha
                kinnu subāhu taramānarūpo
                pacchāgatosi saha māṇavena
                kiṃ kiccamatthaṃ idhamatthi tuyhaṃ
                akkhāhi me pucchito etamatthanti.
     Tattha subāhūti byagghaṃ nāmenālapati. Byagghassa hi purimakāyo
manāpo hoti tena naṃ evamāha. Kiṃ kiccamatthaṃ idhamatthi
tuyhanti kiṃ karaṇīyaṃ atthasaṃhitaṃ iminā māṇavena idha atthi.
Tuyhaṃ kiṃ kiccamatthanti pāṭho. Ayameva attho.
     Taṃ sutvā byaggho pañcamaṃ gāthamāha
                yo te sakhā daddaro sādhurūpo
                tassa vadhaṃ parisaṅkāmi ajja
                purisassa kammāyatanāni sutvā
                nāhaṃ sukhiṃ daddaraṃ ajja maññeti.
     Tattha daddaroti tittiro. Tassa vadhanti tassa tittirapaṇḍitassa
imamhā purisā ajja vadhaṃ parisaṅkāmi. Nāhaṃ sukhinti ahaṃ ajja
daddaraṃ sukhiṃ ārogyaṃ na maññāmi.
     Atha naṃ sīho chaṭṭhamaṃ gāthamāha
                kānissa kammāyatanāni assu
                purisassa vuttisamodhānatāya
                kaṃ vā paṭiññaṃ purisassa sutvā
                parisaṅkasi daddaraṃ māṇavenāti.
     Tattha assūti assosi. Vuttisamodhānatāyāti jīvitavuttisamodhānat-
thāya. Kāni nāma iminā attano kammāni tuyhaṃ kathitānīti
attho. Māṇavenāti kiṃ sutvā iminā māṇavena māritaṃ parisaṅkamasi.
     Athassa kathento byaggharājā sesagāthā abhāsi
                ciṇṇā kaliṅgā caritā vaṇijjā
                vettācaro saṅkupathopi ciṇṇo
                naṭehi ciṇṇaṃ saha vākurehi
                daṇḍena yuddhampi samajjamajjhe.
                Bandhā kulikā mitamāḷhakena
                akkhā ṭhitā saññamo abbhatīto
                appahitaṃ pupphakaṃ aḍḍharattaṃ
                hatthā daḍḍhā piṇḍapaṭiggahena.
                Tānissa kammāyatanāni assu
                purisassa vuttisamodhānatāya
                yathā ayaṃ dissati lomapiṇḍo
                gāvo hatā kiṃ pana daddarassāti.
     Tattha ciṇṇā kaliṅgāti vāṇijakānaṃ bhaṇḍaṃ vahantena kira
tena kaliṅgaraṭṭhe ciṇṇā caritā vaṇijjāpi tena katā. Vettācaroti
vettehi sañcaritabbo. Saṅkupathopi ciṇṇoti khāṇukamaggopi
valañjito. Naṭehīti jīvitahetuyeva naṭehipi saddhiṃ. Ciṇṇaṃ saha
vākurehīti vākure vahantena vākurāhipi saddhiṃ caritaṃ. Daṇḍena
yuddhanti daṇḍayuddhampi kira tena yujjhitaṃ. Bandhā kulikāti sakuṇikāpi
kira tena bandhā. Mitamāḷhakenāti dhaññamāpakampi kira tena kataṃ.
Akkhā ṭhitāti akkhadhuttānaṃ veyyāvaccaṃ karontena akkhāpi ṭhapitā.
Saññamo abbhatītoti jīvitavuttiṃ nissāya pabbajantena sīlasaññamo
atikkanto. Appahitanti ṭhapitaṃ appaggharaṇaṃ kataṃ. Pupphakanti
lohitaṃ. Idaṃ vuttaṃ hoti iminā kira jīvitaṃ nissāya rājāparādhikānaṃ
hatthapāde chinditvā te ānetvā sālāyaṃ nipajjāpetvā vaṇamukhehi
paggharantaṃ lohitaṃ aḍḍharattisamaye tattha gantvā kaṇḍakadhūmaṃ nāma
Datvā ṭhapitanti. Hatthā daḍḍhāti ājīvakapabbajjaṃ pabbajitakāle
uṇhapiṇḍapaṭiggahaṇena hatthāpi kirassa daḍḍhā. Tānissa kammā-
yatanānīti tāni assa kammāyatanāni. Assūti assosiṃ. Yathā
ayanti yathā esa etassa jaṭantare tittiralomapiṇḍopi dissati
iminā kāraṇena veditabbametaṃ eteneva so māritoti. Gāvo
hatā kiṃ pana daddarassāti gāvopi etena hatā daddarassa pana
kiṃ na māritabbamatthi tasmā esa taṃ māressatīti.
     Sīhopi taṃ purisaṃ pucchi mārito te tittirapaṇḍitoti. Āma
sāmīti. Athassa saccavacanaṃ sutvā sīho taṃ vissajjetukāmo ahosi.
Byaggharājā pana māretabbayuttako esa pāpoti vatvā tattheva naṃ
dāṭhāhi paharitvā māretvā āvāṭaṃ khanitvā pakkhipi. Māṇavā
āgantvā tittirapaṇḍitaṃ adisvā roditvā paridevitvā nivattiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto
pubbepi mayhaṃ vadhāya parisakkīti vatvā jātakaṃ samodhānesi tadā
jaṭilo devadatto ahosi godhā kisāgotamī byaggho moggallāno
sīho sārīputto disāpāmokkho ācariyo kassapo tittirapaṇḍito
ahamevāti.
                   Tittirajātakaṃ dvādasamaṃ.
                 Navakanipātavaṇṇanā samattā.
                  ------------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 39 page 410-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8284              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8284              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1310              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5414              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5470              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]