ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Kaṇhadīpāyanajātakaṃ
     sattāhamevāhanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi. Vatthu pana kusarājajātake āvībhavissati.
     Satthā taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccanti vutte bhikkhu porāṇakapaṇḍitā anuppanne buddhe bāhiraka-
pabbajjaṃ pabbajitvā atirekapaññāsavassāni anabhiratā brahmacariyaṃ
carantā hirottappabhedabhayena attano ukkaṇṭhitabhāvaṃ kassaci na
kathesuṃ tvaṃ kasmā evarūpe niyyānikasāsane pabbajitvā mādisassa
garuno buddhassa sammukhe ṭhatvā catuparisamajjhe ukkaṇṭhitabhāvaṃ
āvīkarosi kimatthaṃ attano hirottappaṃ na rakkhasīti vatvā atītaṃ
ārahi
     atīte vaṃsakaraṭṭhe kosambiyaṃ kosambiko nāma rājā rajjaṃ
kāresi. Tadā aññatarasmiṃ nigame dve brāhmaṇā asītikoṭidhana-
vibhavā aññamaññaṃ piyasahāyakā kāmesu dosaṃ disvā mahādānaṃ
pavattetvā ubhopi kāme pahāya mahājanassa rodantassa paridevantassa
ca nikkhamitvā himavantappadese assamapadaṃ katvā pabbajitvā
uñchācariyāya vanamūlaphalāphalena yāpentā paṇṇāsavassāni vasiṃsu jhānaṃ
uppādetuṃ nāsakkhiṃsu. Te paṇṇāsavassaccayena loṇambilasevanatthāya
janapadaṃ carantā kāsikaraṭṭhaṃ sampāpuṇiṃsu. Tatrekasmiṃ
Nigamagāme dīpāyanatāpasassa gihisahāyo maṇḍabyo nāma atthi.
Te ubhopi tassa santikaṃ agamaṃsu. So te disvāva attamano
paṇṇasālaṃ kāretvā ubhopi catūhi paccayehi upaṭṭhahi. Te tattha
tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā
bārāṇasiṃ patvā adhimuttikasusāne vasiṃsu. Tattha dīpāyano
yathābhirantaṃ viharitvā puna tasseva sahāyakassa santikaṃ gato.
Maṇḍabyatāpaso ca tattheva vasi. Athekadivasaṃ eko coro anto-
nagare corikaṃ katvā dhanasāraṃ ādāya nikkhamanto coroti ñatvā
paṭibuddhehi gharasāmikehi ceva ārakkhamanussehi ca anubandhanto
niddhamanena nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇa-
sāladvāre bhaṇḍikaṃ chaḍḍetvā palāyi. Mamussā bhaṇḍikaṃ disvā
are duṭṭhajaṭila tvaṃ rattiṃ corikaṃ katvā divā tāpasarūpena carasīti
tajjetvā pothetvā taṃ ādāya netvā rañño dassayiṃsu. Rājā
anupaparikkhitvāva gacchatha naṃ sūle uttāpethāti āha. Taṃ susānaṃ
netvā khadirasūle āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati.
Tato nimbasūlaṃ āhariṃsu taṃpi na pavisati. Ayasūlaṃ āhariṃsu taṃpi na
pavisati. Tāpasopi kiṃ nu kho me pubbakammanti olokesi.
Athassa jātissarañāṇaṃ uppajji tena pubbakammaṃ olokento
addasa. Kiṃ panassa pubbakammanti kovilārasūlena makkhikāvedhanaṃ.
So kira purimabhave vaḍḍhakiputto hutvā pitu rakkhatacchanaṭṭhānaṃ
Gantvā ekaṃ makkhikaṃ gahetvā kovilārassa kaṇṭhakāya sūle vijjhi.
Tameva pāpakammaṃ imaṃ ṭhānaṃ patvā gaṇhi. So na sakkā ito
pāpā mayā muñcitunti ñatvā rājapurise āha sace maṃ sūle
uttāpetukāmā kovilārasūlaṃ āharathāti. Te tathā katvā taṃ
sūle uttāpetvā ārakkhaṃ datvā pakkamiṃsu. Ārakkhikā paṭicchannā
hutvā tassa santikaṃ āgacchante olokenti. Tadā dīpāyano
ciraṃ diṭṭho me sahāyoti maṇḍabyassa santikaṃ āgacchanto sūle
uttāsitoti taṃ divasaṃyeva antarāmagge sutvā taṃ ṭhānaṃ gantvā
ekamantaṃ ṭhito kiṃ samma kārakosīti pucchitvā akārakomhīti vutte
attano manopadosaṃ rakkhituṃ na sakkhīti pucchi. Samma yehi ahaṃ
gahito neva tesaṃ na rañño upari mayhaṃ manopadoso atthīti.
Evaṃ santepi tādisassa sīlavato chāyā mayhaṃ sukhāti vatvā dīpāyano
sūlaṃ nissāya nisīdati. Athassa maṇḍabyassa sarīrato lohitabindūni
patiṃsu. Tāni suvaṇṇavaṇṇe sarīre patitāni sukkhitvā kāḷakāni
sampajjiṃsu. Tato paṭṭhāya ca so kaṇhadīpāyano nāma ahosi.
So sabbarattiṃ tattheva nisīdi. Punadivase ārakkhapurisā gantvā
taṃ pavattiṃ rañño ārocesuṃ. Atha rājā anisāmetvā me kataṃ
kammanti vegena tattha gantvā pabbajita kasmā sūlaṃ nissāya
nisinnosīti dīpāyanaṃ pucchi. Mahārāja imaṃ tāpasaṃ rakkhanto
nisinnomhi kiṃ pana tvaṃ imassa kārakabhāvaṃ vā akārakabhāvaṃ vā
ñatvā evaṃ karosīti. So kammassa asodhitabhāvaṃ ācikkhi.
Athassa so mahārāja raññā nāma nisammakārinā bhavitabbaṃ alaso
gihī kāmabhogī na sādhūti ādīni vatvā dhammaṃ desesi. Rājā
maṇḍabyassa niddosabhāvaṃ ñatvā sūlaṃ āharathāti āṇāpesi.
Sūlaṃ harantā harituṃ nāsakkhiṃsu. Maṇḍabyo āha mahārāja ahaṃ
pubbe katakammavasena evarūpaṃ anayabyasanaṃ sampatto mama sarīrato
sulaṃ harituṃ na sakkā sacepi mayhaṃ jīvitaṃ dātukāmo kakaccaṃ
āharāpetvā imaṃ sūlaṃ cammasamaṃ chindāpehīti. Rājā tathā
kārāpesi. Antosarīre sūlo antoyeva ahosi. Tadā kira
so sukhumaṃ salikahīraṃ gahetvā makkhikāya vaccamaggaṃ pavesesi. Taṃ
tassa antosarīreyeva ahosi. So tena kāraṇena amaritvā
attano āyukkhayeneva mari tasmā ayaṃpi na marīti. Rājā tāpase
vanditvā khamāpetvā ubhopi uyyāne vasāpento paṭijaggi.
Tato paṭṭhāya maṇḍabyo āṇimaṇḍabyo nāma jāto. So
rājānaṃ upanissāya tattheva vasi. Dīpāyano pana tassa vaṇaṃ
phāsukaṃ katvā attano gihisahāyakassa maṇḍabyassa santikameva gato.
Taṃ paṇṇasālaṃ pavisantaṃ eko puriso disvā sahāyakassa ārocesi.
So sutvāva tuṭṭhacitto saputtadāro bahugandhamālāvilepanādīni ādāya
taṃ paṇṇasālaṃ gantvā dīpāyanaṃ vanditvā pāde dhovitvā telena
makkhetvā pānakaṃ pāyetvā āṇimaṇḍabyassa pavattiṃ suṇanto
nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ
geṇḍukena kīḷi. Tatra cekasmiṃ vammike āsīviso vasati. Kumārassa
Bhūmiyaṃ pahatageṇḍuko gantvā vammikabile āsīvisassa matthake patati.
So ajānanto bile hatthaṃ pavesesi. Atha naṃ kuddho āsīviso hatthaṃ
ḍaṃsi. So visavegena mucchito tattheva pati. Athassa mātāpitaro
sappena daṭṭhabhāvaṃ ñatvā kumārakaṃ ukkhipitvā tāpasassa santikaṃ
ānetvā pādamūle nipajjāpetvā bhante pabbajitā nāma osathaṃ
vā parittaṃ vā jānanti puttakaṃ no virogaṃ karothāti āhaṃsu.
Ahaṃ osathaṃ na jānāmi nāhaṃ vejjakammaṃ karissāmi pabbajitoti.
Tenahi bhante imasmiṃ kumāre mettaṃ katvā saccakiriyaṃ karothāti
vutto tāpaso sādhu saccakiriyaṃ karissāmīti vatvā yaññadattassa
sīse hatthaṃ ṭhapetvā paṭhamaṃ gāthamāha
                sattāhamevāhaṃ pasannacitto
                puññatthiko ācari brahmacariyaṃ
                athāparaṃ yaṃ caritaṃ mamayidaṃ
                vassāni paññāsa samādhikāni
                akāmako vāpi ahaṃ carāmi
                etena saccena suvatthi hotu
                hataṃ visaṃ jīvatu yaññadattoti.
     Tattha athāparaṃ yaṃ caritanti atha tasmā sattāhaṃ uttari yaṃ
mama brahmacariyaṃ. Akāmako vāpīti pabbajjaṃ anicchantoyeva.
Etena saccena suvatthi hotūti sace atirekapaññāsa vassāni
anabhirativāsaṃ vasantena mayā kassaci anāropitabhāvo sacco etena
Saccena yaññadattakumārassa suvatthi hotu jīvitaṃ paṭilabhatūti.
     Saha saccakiriyāya yaññadattakumārassa nippadesato uddhaṃ visaṃ
bhassitvā paṭhaviṃ pāvisi. Kumāro akkhīni ummiletvā mātāpitaro
oloketvā ammāti vatvā parivattetvā nipajji. Athassa pitaraṃ
kaṇhadīpāyano āha mayā tāva mama balaṃ kataṃ tvaṃpi attano
balaṃ karohīti. So ahaṃpi saccakiriyaṃ karissāmīti puttassa ure
hatthaṃ ṭhapetvā dutiyaṃ gāthamāha
                yasmā dānaṃ nābhinandi kadāci
                disvānāhaṃ atithiṃ vāsakāle
                na cāpi me appiyataṃ aveduṃ
                bahussutā samaṇabrāhmaṇā ca
                akāmako cāpi ahaṃ dadosmi
                etena saccena suvatthi hotu
                hataṃ visaṃ jīvatu yaññadattoti.
     Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpi
me appiyataṃ avedunti bahussutāpi pana samaṇabrāhmaṇā ca ayaṃ
neva dānaṃ abhinandati na amheti imaṃ mama appiyabhāvaṃ neva jāniṃsu.
Ahañhi piyacakkhūhiyeva olokemīti dīpeti. Etena saccenāti
sace ahaṃ dānaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya
dammi anicchanabhāvañca mama pare na jānanti etena saccena suvatthi
hotūti attho.
     Evaṃ tena saccakiriyāya katāya kaṭito uddhaṃ visaṃ bhassitvā
paṭhaviṃ pāvisi. Kumāro uṭṭhāya nisīdi ṭhātuṃ pana na sakkoti.
Athassa pitā mātaraṃ āha bhadde mayā attano balaṃ kataṃ tvaṃ
idāni saccakiriyaṃ katvā puttassa uṭṭhāya gamanabhāvaṃ karohīti.
Sāmi atthi mayhaṃ ekaṃ saccaṃ tava pana santike kathetuṃ na sakkāti.
Bhadde yathātathā me puttaṃ arogaṃ karohīti. Sā sādhūti
sampaṭicchitvā saccaṃ karontī tatiyaṃ gāthamāha
                āsīviso tāta pahūtatejo
                yo taṃ aḍaṃsī biḷārā uddhacca
                tasmiñca me appiyatāya ajja
                pitarañca te natthi koci viseso
                etena saccena suvatthi hotu
                hataṃ visaṃ jīvatu yaññadattoti.
     Tattha tātāti puttaṃ ālapati. Pahūtatejoti balavaviso.
Biḷārāti vivarā. Ayameva vā pāṭho. Uddhaccāti uddharitvā
vammikabilato uṭṭhāyāti attho. Pitarañca teti pitari ca te.
Aṭṭhakathāyaṃ pana ayameva vā pāṭho. Idaṃ vuttaṃ hoti tāta
yaññadatta asmiñca āsīvise tava pitari ca appiyabhāvena mayhaṃ koci
viseso natthi tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā koci
jānāpitapubbo nāma natthi sace etaṃ saccaṃ etena saccena tava
suvatthi hotūti.
     Saha saccakiriyāya sabbavisaṃ bhassitvā paṭhaviṃ pāvisi. Yaññadatto
nibbisena sarīrena uṭṭhāya kīḷituṃ āraddho. Evaṃ putte uṭṭhite
maṇḍabyo dīpāyanassa ajjhāsayaṃ pucchanto catutthaṃ gāthamāha
                santā dantāyeva paribbajanti
                aññatra kaṇhā natthi akāmarūpā
                dīpāyana kissa jigucchamāno
                akāmako carasi brahmacariyanti.
     Tassattho yekeci khattiyādayo kāmaṃ pahāya idha loke
pabbajanti te aññatra kaṇhā bhavantaṃ kaṇhaṃ ṭhapetvā aññe
akāmarūpā nāma natthi sabbe jhānabhāvanāya kilesānaṃ samitattā
santā cakkhādīni dvārāni yathā nibbisevanāni honti tathā tesaṃ
damitattā dantā hutvā abhiratā ca brahmacariyaṃ caranti tvaṃ
pana bhante dīpāyana kiṃkāraṇā pāpaṃ jigucchamāno akāmako hutvā
brahmacariyaṃ carasi kasmā puna agārameva ajjhāvasasīti.
     Athassa so kāraṇaṃ kathento pañcamaṃ gāthamāha
                saddhāya nikkhamma puna nivatto
                so eḷamūgo ca palo vatāyaṃ
                etassa vādassa jigucchamāno
                akāmako carāmi brahmacariyaṃ
                viññūpasaṭṭhañca satañca ṭhānaṃ
                evaṃ ahaṃ puññakaro bhavāmīti.
     Tassattho kaṇhakammañca phalañca saddahitvā tāva mahantaṃ
vibhavaṃ pahāya agārā nikkhamitvā yaṃ pajahi puna tadatthameva nivatto
so ayaṃ lālamukho vata gāmadārako viya ca palo vatāti idaṃ
vādaṃ jigucchamāno ahaṃ attano hirottappabhedabhayena anicchamānopi
brahmacariyaṃ carāmi. Kiñci bhiyyova pabbajjāpuññañca nāmetaṃ
viññūhi buddhādīhi pasaṭṭhaṃ tesaññeva ca sataṃ nivāsanaṭṭhānaṃ evaṃ
imināpi kāraṇena ahaṃ puññakaro bhavāmi assumukhopi rudamāno
brahmacariyaṃ carāmiyevāti.
     Evaṃ so attano ajjhāsayaṃ kathetvā puna maṇḍabyaṃ pucchanto
chaṭṭhaṃ gāthamāha
                samaṇe tvaṃ brāhmaṇe addhike ca
                santappayāsi annapānena bhikkhaṃ
                opānabhūtaṃva gharaṃ tavayidaṃ
                annena pānena upetarūpaṃ
                atha kissa vādassa jigucchamāno
                akāmako dānamimaṃ dadāsīti.
     Tattha bhikkhanti carantānaṃ bhikkhañca sampādetvā dadāsi.
Opānabhūtaṃvāti catumahāpathe khanitasādhāraṇapokkharaṇī viya.
     Tato maṇḍabyo attano ajjhāsayaṃ kathento sattamaṃ gāthamāha
                pitaro ca me āsu pitāmahā ca
                saddhā ahu dānapatī vadaññū
                Taṃ kūlavattaṃ anuvattamāno
                māhaṃ kule antimagandhino ahuṃ
                etassa vādassa jigucchamāno
                akāmako dānamimaṃ dadāmīti.
     Tattha āsunti padassa saddhāti iminā sambandho. Saddhā
ahesunti attho. Ahūti saddhā hutvā tato uttariṃ dānajeṭṭhakā
ceva vadetha karothāti vuttavacanassa atthajotanakā ca ahesuṃ. Taṃ
kūlavattanti taṃ kule vattaṃ. Aṭṭhakathāyaṃ pana ayameva vā pāṭho.
Māhaṃ kule antimagandhino ahunti ahaṃ attano kule sabbapacchimako
ceva kulapalāpo ca mā ahunti sallakkhetvā etaṃ kulantimā
kulapalāpoti vādaṃ jigucchamāno ahaṃ anicchamānova idaṃ dānaṃ
dadāmīti dīpeti.
     Evañca pana vatvā maṇḍabyo attano bhariyaṃ pucchanto
aṭṭhamaṃ gāthamāha
                dahariṃ kumāriṃ asamatthapaññaṃ
                yantānayiṃ ñātikule sugatte
                na cāpi me appiyataṃ avedi
                aññatra kāmā paricārayantā
                atha kena vaṇṇena mayā hi bhoti
                saṃvāsadhammo ahu evarūpoti.
     Tattha asamatthapaññanti kuṭumbaṃ vicāretuṃ appaṭibalapaññaṃ
atitaruṇiññeva samānaṃ. Yantānayinti yaṃ taṃ ānayiṃ yaṃ ahaṃ
daharimeva samānaṃ taṃ ñātikulato ānesinti vuttaṃ hoti.
Aññatra kāmā paricārayantāti ettakaṃ kālaṃ vinā kāmena anicchāya
maṃ paricārayantāpi attano appiyabhāvaṃpi maṃ na jānāpesi sampiyāya-
mānarūpāva maṃ paricari. Kena vaṇṇenāti kena kāraṇena.
Bhotīti taṃ ālapati. Evarūpoti āsīvisasamānapaṭikūlabhāvena mayā
saddhiṃ tava saṃvāsadhammo evarūpo piyasaṃvāso viya kathaṃ jātoti.
     Athassa sā kathentī navamaṃ gāthamāha
                ārā dūre nayidha kadāci atthi
                paraṃparā nāma kule imasmiṃ
                taṃ kūlavattaṃ anuvattamānā
                māhaṃ kule antimagandhinī ahuṃ
                etassa vādassa jigucchamānā
                akāmakā paṭṭha carāmi tuyhanti.
     Tattha ārā dūreti aññamaññavevacanaṃ. Atidūreti taṃ
dassentī evamāha. Idhāti nipātamattaṃ na kadācīti attho.
Paraṃparāti purisaparaṃparā. Idaṃ vuttaṃ hoti sāmi imasmiṃ amhākaṃ
ñātikule dūrato paṭṭhāya yāva sattamā kulaparivaṭṭā purisaparaṃparā
nāma natthi. Ekitthiyāpi sāmikaṃ chaḍḍetvā añño puriso
gahitapubbo nāma natthīti. Taṃ kūlavattanti ahaṃpi taṃ kulavattaṃ
Kulappaveṇiṃ anuvattamānā attano kule pacchimikā palālabhūtā
mā assanti sallakkhetvā etaṃ kulantimā kulagandhinīti vādaṃ
jigucchamānā akāmakāpi tuyhaṃ paṭṭha carāmi veyyāvaccakārikā
pādaparicārikā jātamhīti.
     Evañca pana vatvā mayā sāmikassa santike abhāsitabbaṃ
tuyhaṃ bhāsitaṃ kujjheyyāpi me ayaṃ amhākaṃ kulupakatāpasassa
sammukheyeva naṃ khamāpessāmīti cintetvā khamāpentī dasamaṃ gāthamāha
                maṇḍabya bhāsissaṃ abhāsaneyyaṃ
                taṃ khamataṃ puttahetu mamajja
                puttapemaṃ nayidha paratthi kiñci
                so no ayaṃ jīvati yaññadattoti.
     Tattha taṃ khamatanti taṃ khamayatu. Puttahetu mamajjāti taṃ
mama bhāsitaṃ ajja imassa puttassa hetu khamayatu. So no
ayanti yassa puttassa kāraṇā mayā etaṃ bhāsitaṃ so no putto
jīvati imassa jīvitalābheneva me khamāhi ajjato paṭṭhāya tava
vasavattinī bhavissāmīti.
     Atha naṃ maṇḍabyo uṭṭhehi bhadde khamāmi te ito
paṭṭhāya mā pharusacittā ahosi ahaṃpi te appiyaṃ na karissāmīti
āha. Bodhisatto maṇḍabyaṃ āha āvuso tayā dussaṃgharadhanaṃ
saṃharitvā kammañca phalañca asaddahitvā dānaṃ dentena ayuttaṃ
kataṃ ito paṭṭhāya dānaṃ saddahitvā dadeyyāsīti. So sādhūti
Sampaṭicchitvā bodhisattaṃ āha bhante tayā amhākaṃ dakkhiṇeyyabhāve
ṭhatvā anabhiratena brahmacariyaṃ carantena ayuttaṃ kataṃ ito paṭṭhāya
idāni yathā tayi katakārā mahapphalā honti evaṃ cittaṃ pasādetvā
suddhacitto jhānābhirato hutvā brahmacariyaṃ carāhīti. Te mahāsattaṃ
vanditvā uṭṭhāyāsanā agamaṃsu. Tato paṭṭhāya bhariyā sāmike
susnehā ahosi. Maṇḍabyo pasannacitto saddhāya dānaṃ adāsi.
Bodhisatto anabhiratiṃ vinodetvā jhānābhiññā uppādetvā brahma-
lokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā maṇḍabyo ānando ahosi bhariyā visākhā
putto rāhulo āṇimaṇḍabyo sārīputto kaṇhadīpāyano pana
ahamevāti.
                  Kaṇhadīpāyanajātakaṃ chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 39 page 456-468. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9199              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9199              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5725              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]