ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Takkalajātakaṃ
     na takkalā santīti idaṃ satthā jetavane viharanto ekaṃ
pituposakaṃ ārabbha kathesi.
     So kira ekasmiṃ daliddakule pacchājāto mātari kālakatāya
pātova uṭṭhāya dantakaṭṭhamukhodakādīni karonto bhatiṃ vā kasiṃ vā
katvā laddhavibhavānurūpena yāgubhattādīni sampādetvā pitaraṃ posesi.
Atha naṃ pitā āha tāta tvaṃ ekakova anto ca bahi ca kattabbaṃ
karosi ekante kuladārikaṃ ānessāmi sā geheva kattabbaṃ
karissatīti. Tāta itthiyo nāma gharaṃ āgatā neva mayhaṃ na tumhākaṃ
cittasukhaṃ karissanti mā evarūpaṃ cintayittha ahaṃ yāvajīvaṃ tumhe
posetvā tumhākaṃ accayena pabbajissāmīti. Athassa pitā
anicchamānakasseva ekaṃ kuladārikaṃ ānesi. Sā sassurassa ca sāmikassa
ca upakārikā ahosi nīcavutti. Sāmikopissā mama pitu upakārikāti
tussitvā laddhaṃ laddhaṃ manāpaṃ manāpaṃ āharitvā deti. Sāpi taṃ
sassurasseva upanāmeti. Sā aparabhāge cintesi mayhaṃ sāmiko
laddhaṃ laddhaṃ pitu adatvā mayhameva deteva addhā pitari nisneho
jāto imaṃ mahallakaṃ ekenupāyena mama sāmikassa paṭikūlaṃ katvā
Gehā nīharāpessāmīti sā tato paṭṭhāya udakaṃ atisītalaṃ vā
accuṇhaṃ vā āhāraṃ atiloṇaṃ vā aloṇaṃ vā bhattaṃ uttaṇḍulaṃ
vā atikilinnaṃ vāti evamādīni tassa kodhuppattikāraṇāni katvā
tasmiṃ bhujjhante ko imaṃ mahallakaṃ upaṭṭhātuṃ sakkhissatīti pharusāni
vatvā kalahaṃ vaḍḍheti. Tattha tattha kheḷapiṇḍādīni chaḍḍetvāpi
sāmikaṃ ujjhāpesi passa pitukammaṃ idañcidañca mā karīti vutte
kujjhati imasmiṃ gehe pitaraṃ vā vāsehi maṃ vāti. Atha naṃ so
bhadde tvaṃ daharā yatthakatthaci jīvituṃ sakkhissasi mayhaṃ pitā
mahallako tvaṃ etassa asahantī imamhā gehā nikkhamāhīti āha.
Sā bhītā ito paṭṭhāya evaṃ na karissāmīti sassurassa pādesu
nipatitvā khamāpetvā pakatiniyāmeneva paṭijaggituṃ ārabhi. Atha so
upāsako purimadivasesu tāya ubbāḷho satthu santikaṃ dhammassavanāya
agantvā tassā pakatiyā saṇṭhitakāle agamāsi. Atha naṃ satthā
kiṃ upāsaka satta divasāni dhammassavanāya nāgatosīti pucchi.
So taṃ kāraṇaṃ kathesi. Satthā idāni tāva tassā kathaṃ agahetvā
pitaraṃ na nīharāpesi pubbe pana te etissā kathaṃ sutvā gahetvā
pitaraṃ āmakasusānaṃ netvā āvāṭaṃ nikkhanitvā tattha naṃ pakkhipitvā
maraṇakāle ahaṃ sattavassiko hutvā mātāpitūnaṃ guṇaṃ kathetvā
pitughātakammaṃ nivāresiṃ tadā tvaṃ mama kathaṃ sutvā tava pitaraṃ
yāvajīvaṃ paṭijaggitvā saggaparāyano jāto svāyaṃ māyā
dinnaovādo bhavantaragatampi taṃ na vijahati iminā kāraṇena tassā kathaṃ
Agahetvā idāni tayā pitā na nīhatoti vatvā tena yācito
atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarasmiṃ
kāsikagāme ekassa kulassa ekaputtako ahosi nāmena saviṭṭhako
nāma. So mātāpitaro paṭijagganto aparabhāge mātari kālakatāya
pitaraṃ posesīti sabbaṃ vatthuṃ paccuppannavatthuniyāmeneva kathetabbaṃ.
Ayaṃ panettha viseso tadā sā itthī passasi pitu kammaṃ
idañcidañca mā karīti vutte kujjhatīti vatvā sāmi pitā te
caṇḍo pharuso niccaṃ kalahaṃ karoti jarājiṇṇo byādhipīḷito na
cirasseva marissati ahaṃ etena saddhiṃ ekagehe vasituṃ na sakkomi
ayaṃpesa katipāhena marissateva tvaṃ etaṃ āmakasusānaṃ netvā
āvāṭaṃ khanitvā tattha naṃ pakkhipitvā kuddālena sīsaṃ bhinditvā
jīvitakkhayaṃ pāpetvā upari paṃsunā chādetvā āgacchāti āha.
So tāya punappunaṃ vuccamāno bhadde purisamaraṇaṃ nāma bhāriyaṃ
kathaṃ naṃ māressāmīti. Ahaṃ te upāyaṃ ācikkhissāmīti. Ācikkha
tāvāti. Sāmi tvaṃ paccūsakālepi pitu nipannaṭṭhānaṃ gantvā
yathā sabbe suṇanti evaṃ mahāsaddaṃ katvā tāta asukagāme
tumhākaṃ uddhāraṇako atthi mayi gate na deti tumhākaṃ accayena
nassateva sve yānake nisīditvā pātova gacchissāmāti vatvā tena
vuttavelāyameva uṭṭhāya yānakaṃ yojetvā tattha naṃ nisīdāpetvā
āmakasusānaṃ ānetvā āvāṭaṃ nikkhanitvā corehi acchinnasaddaṃ
Katvā māretvā āvāṭe pakkhipitvā sīsaṃ bhinditvā nahāyitvā
āgacchāti. Saviṭṭhako attheso upāyoti tassā vacanaṃ sampaṭicchitvā
yānakaṃ gamanasajjaṃ akāsi. Tassa paneko sattavassiko putto atthi
paṇḍito byatto. So mātu vacanaṃ sutvā mayhaṃ mātā pāpadhammā
pitaraṃ me pitughātakammaṃ kāresi ahamassa pitughātakammaṃ kātuṃ na
dassāmīti saṇikaṃ gantvā ayyakena saddhiṃ nipajji. Saviṭṭhako ca
pitarā vuttavelāya yānakaṃ yojetvā ehi tāta uddhāraṃ sodhessāmāti
pitaraṃ yānake nisīdāpesi. Kumārakopi paṭhamataraṃ yānakaṃ abhirūhi.
Saviṭṭhako taṃ nivāretuṃ asakkonto teneva saddhiṃ āmakasusānaṃ
gantvā pitarañca kumārañca yānakena saddhiṃ ekamante ṭhapetvā
sayaṃ otaritvā kuddālapiṭakaṃ ādāya ekasmiṃ paṭicchannaṭṭhāne
caturassaāvāṭaṃ khanituṃ ārabhi. Kumārakopi otaritvā tassa santikaṃ
gantvā ajānanto viya kathaṃ samuṭṭhāpetvā paṭhamaṃ gāthamāha
                na takkalā santi na ālupāni
                na vilāliyo na kalambāni tāta
                eko araññamhi susānamajjhe
                kimatthiko tāta khanāsi kāsunti.
     Tattha na takkalā santīti viṇḍālukandā na santi. Ālupānīti
ālukakandā. Vilāliyoti vilālivallikandā. Kalambānīti tālakandā.
     Athassa pitā dutiyaṃ gāthamāha
                Pitāmaho tāta sudubbalo te
                anekabyādhīhi dukkhena phuṭṭho
                tamajjahaṃ nikkhanissāmi sobbhe
                na hissa taṃ jīvitaṃ rocayāmīti.
     Tattha anekabyādhīhīti anekehi byādhīhi uppannena dukkhena
phuṭṭho. Na hissa tanti ahaṃ hi assa tava pitāmahassa taṃ dujjīvitaṃ
na icchāmi evarūpā jīvitā maraṇamevassa varanti maññamāno
taṃ sobbhe nikkhanissāmīti.
     Taṃ sutvā kumārako upaḍḍhagāthamāha
                saṅkappametaṃ paṭiladdhapāpakaṃ
                accāyikakammaṃ karosi luddhanti.
     Tassattho tāta tvaṃ pitaraṃ dukkhā pamocissāmīti maraṇadukkhena
yojento etaṃ pāpaṃ saṅkappaṃ paṭiladdhaṃ tassa ca saṅkappassa
vasena hitaṃ atikkamma ṭhitattā accāyikakammaṃ karosi luddhanti.
     Evañca pana vatvā pitu hatthato kuddālaṃ gahetvā avidūre
aññaṃ āvāṭaṃ khanituṃ ārabhi. Atha naṃ pitā upasaṅkamitvā
kasmā tāta āvāṭaṃ khanasīti pucchi. So tassa kathento tatiyaṃ
gāthamāha
                mayāpi tāta paṭilacchase tvaṃ
                etādisaṃ kammajarūpanīto
                Taṃ kūlavattaṃ anuvattamāno
                ahaṃpi taṃ khanissāmi sobbheti.
     Tassattho tāta ahaṃpi ekasmiṃ sobbhe taṃ mahallakakāle
nikkhanissāmīti. Iti kho tāta mayāpi nikkhanite imasmiṃ sobbhe
tuvaṃ jarūpanīto etādisaṃ kammaṃ paṭilacchase taṃ etaṃ tayā pavattitaṃ
kulavattaṃ anuvattamāno vayappatto bhariyāya saddhiṃ vasanto ahaṃpi
taṃ nikkhanissāmi sobbheti.
     Athassa pitā catutthagāthamāha
                pharusāhi vācāhi pakubbamāno
                āsajja maṃ tvaṃ vadase kumāra
                putto mama orasako samāno
                ahitānukampi me tvaṃsi puttāti.
     Tattha pakubbamānoti abhibhavanto. Āsajjāti ghaṭṭetvā.
     Evaṃ vutte paṇḍito kumāro ekaṃ paṭivacanagāthaṃ dve udānagāthāti
tisso gāthā abhāsi
                na tāhaṃ tāta ahitānukampī
                hitānukampi vo ahaṃpi tāta
                pāpañca taṃ kammapakubbamānaṃ
                arahāmi no vārayituṃ tato hi.
                Yo mātaraṃ pitaraṃ vā saviṭṭha
                adūsake hiṃsati pāpadhammo
                Kāyassa bhedā abhisamparāyaṃ
                asaṃsayaṃ so nirayaṃ pureti.
                Yo mātaraṃ pitaraṃ vā saviṭṭha
                annena pānena upaṭṭhahāti
                kāyassa bhedā abhisamparāyaṃ
                asaṃsayaṃ so sugatiṃ puretīti.
     Imaṃ pana puttassa dhammakathaṃ sutvā pitā aṭṭhamaṃ gāthamāha
                na me tvaṃ putta ahitānukampī
                hitānukampi me tuvaṃsi putta
                ahañca te mātarā vuccamāno
                etādisaṃ kamma karomi luddhanti.
     Tattha ahañca te mātarāti ahaṃpi te mātarā. Ayameva
vā pāṭho.
     Taṃ sutvā kumāro tāta itthiyo nāma uppanne dose
aniggayhamānāva punappunaṃ pāpaṃ karonti mama mātā yathā puna
etaṃ pāpaṃ na karoti tathā naṃ paṇāmetuṃ vaṭṭatīti navamaṃ gāthamāha
                yā te sā bhariyā anariyarūpā
                mātā mamesā sakiyā janettī
                niddhāpaye taṃ sakā agārā
                aññaṃpi te sā dukkhamāvaheyyāti.
     Saviṭṭhako paṇḍitaputtassa kathaṃ sutvā somanassajāto hutvā
Gacchāma tātāti saddhiṃ puttena ca pitarā ca yānake nisīditvā
pāyāsi. Sāpi kho anācārā nikkhantā no gehā kāḷakaṇṇīti
haṭṭhatuṭṭhā allagomayena gehaṃ ulimpitvā pāyāsaṃ pacitvā āgamana-
maggaṃ olokentī te āgacchante disvā nikkhantaṃ kāḷakaṇṇiṃ
puna gahetvā āgatoti kujjhitvā are nikkhantaṃ kāḷakaṇṇiṃ
punādāya āgatosīti paribhāsi. Saviṭṭhako kiñci avatvā yānakaṃ
mocetvā anācāre kiṃ vadesīti taṃ sukoṭitaṃ koṭetvā ito
paṭṭhāya mā imaṃ gehaṃ pāvisīti pāde gahetvā nikkaḍḍhi.
Tato pitarañca puttañca nahāpetvā sayaṃpi nahāyitvā tayopi
pāyāsaṃ paribhuñjiṃsu. Sāpi pāpadhammā katipāhaṃ aññasmiṃ gehe
vasi. Tasmiṃ kāle putto pitaraṃ āha tāta mama mātā ettakena
na bujjhati tumhe mama mātu maṅkubhāvakaraṇatthaṃ asukagāme nāma
vo mātuladhītā atthi sā mayhaṃ pitarañca puttañca mamañca
paṭijaggissati tamānessāmīti vatvā mālāgandhādīni ādāya yānakena
nikkhamitvā khettaṃ anuvicaritvā sāyaṃ āgacchathāti. So tathā
akāsi. Paṭivissakakule itthiyo sāmiko kira te aññaṃ bhariyaṃ
ānetuṃ asukagāmaṃ nāma gatoti tassā ācikkhiṃsu. Sā idānimhi
naṭṭhā natthi me puna okāsoti bhītatasitā hutvā puttameva
yācissāmīti saṇikaṃ puttassa santikaṃ gantvā tassa pādesu nipatitvā
tāta ṭhapetvā taṃ añño mama paṭisaraṇaṃ natthi ito paṭṭhāya
tava pitarañca pitāmahañca alaṅkatacetiyaṃ viya  paṭijaggissāmi puna
Mayhaṃ imasmiṃ ghare pavesanaṃ karohīti āha. So sādhu amma
sace puna na evarūpaṃ karissatha karissāmi appamattā hothāti
vatvā pitu āgamanakāle dasamaṃ gāthamāha
                yā te sā bhariyā anariyarūpā
                mātā mamesā sakiyā janettī
                dantā kareṇūva vasūpanītā
                sā pāpadhammā punarāvajātūti.
     Tattha kareṇūvāti tāta idāni sā āneñjakāraṇakārikā
hatthinī viya dantā vasaṃ upanītā nibbisevanā jātā. Punarāvajātūti
puna imaṃ gehaṃ āgacchatūti.
     Evaṃ so pitu dhammaṃ kathetvā gantvā mātaraṃ ānesi.
Sā sāmikañca sassurañca khamāpetvā tato paṭṭhāya dantadhammena
samannāgatā sāmikañca sassurañca puttañca paṭijaggi. Ubhopi
ca puttassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyanā
ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne pituposako sotāpattiphale patiṭṭhahi.
Tadā pitā ca putto ca suṇisā ca eteyeva ahesuṃ paṇḍitakumāro
pana ahamevāti.
                  Takkalajātakaṃ aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 477-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9637              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9637              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5719              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5819              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5819              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]