ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          4. Soṇadaṇḍasutta
      [300] Evamme sutaṃ .pe. Aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyamanupubbapadavaṇṇanā:-
aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā,
tesaṃ  nivāso ekopi janapado ruḷhisaddena aṅgāti vuccati, tasmiṃ aṅgesu janapade.
Cārikanti idhāpi aturitacārikāceva nibaddhacārikā ca adhippetā. Tadā kira
bhagavato dasasahassīlokadhātuṃ olokentassa soṇadaṇḍo brāhmaṇo ñāṇajālassa
anto paññāyittha. Atha bhagavā "ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati, atthi
nukhvāssūpanissayo"ti vīmaṃsanto addasa "mayi tattha gate etassa antevāsino
dvādasahākārehi brāhmaṇassa vaṇṇaṃ bhāsitvā mama santike āgantuṃ na dassanti.
So  pana tesaṃ vādaṃ bhinditvā  ekūnatiṃsāyākārehi mama vaṇṇaṃ bhāsetvā maṃ
upasaṅkamitvā pañhaṃ pucchissati. So pañhāvissajjanapariyosāne saraṇaṃ gamissatī"ti,
disvā pañcasatabhikkhuparivāro taṃ janapadaṃ  paṭipanno. Tena vuttaṃ "aṅgesu cārikaṃ
caramāno .pe. Yena campā tadavasarī"ti.
      Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya
nāma rājamahesiyā 1- khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi, tassā
tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campākavanaṃ. 2- Tasmiṃ bhagavā
kusumagandhasugandhe campākavane viharati. Taṃ sandhāya "gaggarāya pokkharaṇiyā
tīre"ti vuttaṃ.
      Māgadhena seniyena  bimbisārenāti ettha so rājā magadhānaṃ
issarattā māgadho. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ
tasmā sārasuvaṇṇasadisavaṇṇatāya 3- bimbisāroti vuccati.
      [301-302]  Bahū bahū  hutvā saṃhatāti saṃghā, ekekissāya disāya
saṃgho etesaṃ atthīti saṃghī. Pubbe nagarassa anto agaṇā bahi nikkhamitvā gaṇataṃ
pattāti gaṇībhūtā. Khattaṃ āmantesīti khattā vuccati  pucchitapañhābyākaraṇasamattho 4-
@Footnote: 1 cha.Ma. rājaggamahesiyā 2 cha.Ma., i. campakavanaṃ 3 cha.Ma. sārasuvaṇṇasadisatāya
@4 cha.Ma. pucchitapañhe byākaraṇasamattho, i. pucchitapucchitapañhaṃ vyākaraṇasamattho
Mahāmatto, taṃ āmantesi. Āgamentūti muhuttaṃ paṭimānentu, mā gacchantūti
vuttaṃ hoti.
                           Soṇadaṇḍaguṇakathā
      [303] Nānāverajjakānanti nānāvidhesu rajjesu aññesu aññesu
kāsikosalādīsu rajjesu jātā, tāni vā tesaṃ nivāsā, tato vā
āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacideva karaṇīyenāti tasmiṃ
kira nagare dvīhi karaṇīyehi brāhmaṇā sannipatanti yaññānubhāvanatthaṃ vā
mantasajjhāyanatthaṃ vā. Tadā ca tasmiṃ nagare yañño natthi. Soṇadaṇḍassa pana
santike mantasajjhāyanatthaṃ ete sannipatitā. Taṃ sandhāya vuttaṃ "kenacideva
karaṇīyenā"ti. Te tassa gamanaṃ sutvā cintesuṃ "ayaṃ soṇadaṇḍo uggatabrāhmaṇo 1-
yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato.
Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya
āvaṭṭito taṃ saraṇaṃ gamissati, tato etassāpi gehadvāre brāhmaṇānaṃ
asannipāto 2- bhavissatī"ti 2- "handassa gamanantarāyaṃ karomā"ti sammantayitvā
tattha agamaṃsu. Taṃ sandhāya "atha kho te brāhmaṇā"ti ādi vuttaṃ.
      Tattha imināpaṅgenāti imināpi kāraṇena. Evaṃ etaṃ kāraṇaṃ vatvā
puna "attano vaṇṇe bhaññamāne atussanakasatto nāma natthi, handassa
vaṇṇabhaṇanena gamanaṃ nivāressāmā"ti 3- cintetvā "bhavaṃ hi soṇadaṇḍo ubhato
sujāto"ti ādīni kāraṇāni āhaṃsu.
      Ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti bhoto mātā
brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī, pitā brāhmaṇo,
pitupitā brāhmaṇo, tassāpi pitā  brāhmaṇoti evaṃ bhavaṃ ubhato sujāto
mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī, kucchīti attho.
Samavepākiniyā gahaṇiyāti ettha pana kammajatejodhātu "gahaṇī"ti vuccati.
      Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa
yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ. Atthato pana
@Footnote: 1 cha.Ma. uttamabrāhmaṇo   2 ka. sannipāto na bhavissati    3 ka.Sī. nivāremāti
Pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva
gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Athavā akkhitto
anupakkuṭṭho jātivādenāti dassenti. Akkhittoti "apanetha etaṃ, kiṃ iminā"ti
evaṃ akkhit toanavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho, na akkosaṃ vā nindaṃ
vā laddhapubbo. Kena kāraṇenāti? jātivādena. "itipi hīnajātiko eso"ti
evarūpena vacanenāti attho.
      Aḍḍoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhavato
hi gehe paṭhaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya
udaraṃ pūretvā yāpetīti dassenti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo.
Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti
maññamānā vadanti.
      Abhirūpoti aññehi manussehi abhirūpo adhikarūPo. Dassanīyoti
divasaṃpi passantānaṃ atittikaraṇato dassanayoggo. Dassaneneva  cittappasādajananato
pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā,
tāya vaṇṇasampattiyā  yuttoti attho. Porāṇā panāhu "pokkharanti sarīraṃ
vadanti, vaṇṇaṃ vaṇṇamevā"ti. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni.
Tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamena
parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti
seṭṭhavaṇṇī. Parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena  samannāgatoti attho.
Brahmavacchasīti mahābrahmuno sarīrasadiseneva sarīrena  samannāgato. Akkhuddāvakāso
dassanāyāti "bhoto sarīre dassanassa okāso na khuddako mahā, sabbāneva
te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevā"ti dīpenti.
      Sīlamassa atthīti sīlavā. Vuḍḍhaṃ vaḍḍhitaṃ 1- sīlamassāti vuḍḍhasīlī. 2-
Vuḍḍhasīlenāti vuḍḍhena vaḍḍhitena sīlena. Samannāgatoti yutto, idaṃ
vuḍḍhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.
@Footnote: 1 cha.Ma. vuddhaṃ vaddhitaṃ, i. vaddhaṃ vaḍḍhitaṃ evamuparipi.    2 cha.Ma., i. vuddhasīlī
      Kalyāṇavācoti  ādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā
vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo.
Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā
bhavattā porī. Poriyā nāgarikitthiyā sukhumālattanena sadisāti porī. Tāya poriyā.
Vissaṭṭhāyāti apalibuddhāya sanniddhavilambitādidosarahitāya. 1- Aneḷagalāyāti
eḷagalena virahitāya. Yassa kassaci hi kathentassa eḷā galanti, 2- lālā vā
paggharanti, kheḷaphusitāni vā nikkhamanti, tassa vācā eḷagalā 3- nāma hoti,
tabbiparitāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā
bhāsitatthassa  viññāpanasamatthāya.
      Jiṇṇoti jarājiṇṇatāya jiṇṇo. Vuḍḍhoti aṅgapaccaṅgānaṃ vuḍḍhibhāvamariyādaṃ
patto. Mahallakoti jātimahallakatāya samannāgato. Cirakālappasutoti vuttaṃ
hoti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo.
Vayoanuppattoti pacchimavayaṃ sampatto, pacchimavayo nāma vassasatassa pacchimo
tatiyo bhāgo.
      Apica jiṇṇoti porāṇo, cirakālappavattakulanvayoti vuttaṃ hoti.
Vuḍḍhoti sīlācārādiguṇavuḍḍhiyā yutto. Mahallakoti vibhavamahantatāya samannāgato.
Addhagatoti maggapaṭipanno brāhmaṇānaṃ vattacariyādimariyādaṃ 4- avītikkammacaraṇasīlo.
Vayoanuppattoti jātivuḍḍhabhāvaṃpi antimavayaṃ anuppatto.
                            Buddhaguṇakathā
      [304] Evaṃ vutteti evantehi brāhmaṇehi vutte. Soṇadaṇḍo
"ime  brāhmaṇā jātiādīhi mama vaṇṇaṃ vadanti, na kho pana metaṃ yuttaṃ
attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa
mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī"ti cintetvā "tenahi bho mamapi
suṇāthā"tiādimāha. Tattha yepi "ubhato  sujāto"ti ādayo attano guṇehi
@Footnote: 1 ka. sandiṭṭhavilambitādi...         2 cha.Ma. gaḷanti
@3 cha.Ma. eḷagaḷaṃ                   4 cha.Ma., vatacariyādimariyādaṃ.
Sadisā guṇā, tepi. "ko cāhaṃ, ke ca  samaṇassa gotamassa  jātisampattiādayo
guṇā"ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva
bhagavato guṇamahantabhāvadīpanatthaṃ 1- pakāseti.
      Mayameva arahāmāti evaṃ niyāmentovettha idaṃ dīpeti "yadi guṇamahantatāya
upasaṅkamitabbo nāma hoti. Yathā hi sineruṃ upanidhāya sāsapo, mahāsamuddaṃ
upanidhāya gopadakaṃ sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto
lāmako, evameva 2- samaṇassa gotamassa jātisampattiādayopi guṇe upanidhāya
amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamitun"ti.
      Mahantaṃ ñātisaṅghaṃ ohāyāti mātipakkhe asītikulasahassāni pitipakkhe
asītikulasahassānīti evaṃ saṭṭhikulasatasahassaṃ ohāya pabbajito.
      Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇeceva uyyāne ca
sudhāmaṭṭhapokkharaṇiyo sattaratanapūrānaṃ pūretvā 3- bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma,
pāsādaniyūhādayo pana pūretvā 4- ṭhapitaṃ vehāsaṭṭhaṃ nāma. Etaṃ tāva kulapariyāyena
āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho elo  uppalo puṇḍarikoti cattāro
nidhayo uggatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko,
puṇḍariko yojaniko. Tesupi gahitaṃ gahitaṃ pūratiyeva, iti bhagavā pahūtaṃ
hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo.
      Daharova samānoti taruṇova samāno.  susukāḷakesoti suṭṭhu
kāḷakeso,  añjanavaṇṇasadisakeso hutvā vāti attho. Bhadrenāti bhaddakena.
Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ.
Anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā, tesaṃ assumukhānaṃ,
assukilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ.
Akkhuddāvakāsoti ettha bhagavato aparimāṇoyeva dassanāya okāsoti veditabbo.
@Footnote: 1 cha.Ma., i. mahantabhāvadīpanatthaṃ  2 ka. evaṃ
@3 ka., Sī. sattaratanapūrā katvā          4 cha.Ma. paripūretvā
      Tatridaṃ vatthu:- rājagahe kira aññataro brāhmaṇo "samaṇassa kira
gotamassa pamāṇaṃ gahetuṃ na sakkotī"ti sutvā bhagavato piṇḍāya pavisanakāle
saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ
gahetvā samīpe aṭṭhāsi. Veḷu bhagavato jāṇukamattaṃ pāpuṇi. Punadivase dve
veḷū ghaṭetvā samīpe aṭṭhāsi. Bhagavāpi dvinnaṃ veḷūnaṃ upari kaṭimattameva
paññāyamāno "brāhmaṇa kiṃ karosī"ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti.
"brāhmaṇa sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhite veḷū ghaṭetvā
āgamissasi, neva me pamāṇaṃ gahetuṃ  sakkhissasi. Na hi mayā cattāri asaṅkheyyāni,
kappasatahahassaṃ ca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya,
atulo brāhmaṇa tathāgato appameyyo"ti vatvā dhammapade gāthamāha.
           "te tādise pūjayato,      nibbute akutobhaye.
           Na sakkā puññaṃ saṅkhātuṃ,     imettamapi kenacī"ti. 1-
      Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.
      Aparaṃpi vatthu:- rāhu kira asurindo cattāri yojanasahassāni, aṭṭha
ca yojanasatāni ucco. Bāhantaramassa dvādasa yojanasatāni. Bahalantarena cha
yojanasatāni. Hatthatalapādatalānaṃ puthulato tīṇi yojanasatāni. Aṅgulipabbāni
paṇṇāsayojanāni. Bhamukantaraṃ paññāsayojanaṃ. Mukhaṃ dviyojanasataṃ tiyojanasatagambhīraṃ
tiyojanasataparimaṇḍalaṃ. Gīvā tiyojanasataṃ. Nalāṭaṃ tiyojanasataṃ. Sīsaṃ navayojanasataṃ. So "ahaṃ
uccosmi satthāraṃ onamitvā oloketuṃ na sakkhissāmī"ti cintetvā nāgacchi. 2-
So ekadivasaṃ bhagavato vaṇṇaṃ sutvā "yathā kathaṃ ca olokessāmī"ti āgato.
      Atha bhagavā tassa ajjhāsayaṃ viditvā "catūsu ariyāpathesu katarena
dassessāmī"ti cintetvā "ṭhitako nāma nīcopi ucco viya paññāyati, nipanno
panassa 3- attānaṃ dassessāmiṃ"ti "ānanda gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti
vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ
unnāmetvā nabhamajjhe puṇṇacandaṃ viya ullokesi. "kimidaṃ asurindā"ti ca vutte
@Footnote: 1 khu. dhammapada. 25/196/51 budadhavagga, khu. apadāna. 32/2/186 sudhāpiṇḍiyattherāpadāna
@2 ka., Sī. nāgacchati, saṃ. sagā. 15/91/58, sā. pakā. 1/128
@3 cha.Ma. nipannovassa, Sī. nipanno cassa
"bhagavā onamitvā oloketuṃ na sakkhissāmī"ti nāgacchinti. Na mayā asurinda
adhomukhena pāramiyo pūritā, uddhaggameva katvā dānaṃ dinnanti. Taṃ divasaṃ rāhu
saraṇaṃ agamāsi. Evaṃ bhagavā akkhuddāvakāso dassanāya.
      Catupārisuddhisīlena sīlavā, taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ.
Tenāha "ariyasīlī"ti. Tadetaṃ anavajjaṭṭhena kusalaṃ. Tenāha "kusalasīlī"ti.
Kusalasīlenāti idamassa vevacanaṃ.
      Bahunnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsīti
pāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti, tasmā bahunnaṃ
ācariyo. Sāvakaveneyyānaṃ pana pācariyoti.
      Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā,
brāhmaṇo pana te na jānāti. Attano jānanaṭṭhāneyeva guṇaṃ katheti.
Vigatacāpalloti "pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā 1-
pūtikāyassa .pe. Keḷanā parikeḷanāti 2- evaṃ vuttacāpanlā virahito.
      Apāpapurekkhāroti apāpe nava lokuttaradhamme purato katvā vicarati.
Brahmaññāya  pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya,
etissāya ca pajāya purekkhāro. Ayaṃ hi pajā samaṇaṃ gotamaṃ purakkhatvā  3- caratīti
attho. Apica apāpapurekkhāroti na pāpaṃ purato katvā carati, na pāpaṃ
icchatīti attho. Tassā brahmaññāya pajāya. Attanā saddhiṃ paṭiviruddhāyapi
brāhmaṇapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti.
      Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Pañhaṃ pucchituṃ
āgacchantīti khattiyapaṇḍitādayo ceva devabrahmanāgagandhabbādayo ca "pañhe
abhisaṅkharitvā pucchissāmā"ti āgacchanti. Tattha keci pucchāya vā dosaṃ,
vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti.
Keci pucchanti. Kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ
@Footnote: 1 ka., Ma. imassa ca       2 abhi. vibhaṅga. 35/854/429      3 ka., Ma. purakkhitvā.
Sabbesaṃpi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvā
bhijjanti.
      Ehi svāgatavādīti devamanussapabbajitagahaṭṭhesu taṃ taṃ attano
santikaṃ āgataṃ "ehi svāgatan"ti evaṃ vadatīti attho. Sakhiloti tattha katamaṃ
sākhalyaṃ. "yā sā vācā neḷā kaṇṇasukhā"ti 1- ādinā nayena vuttasākhalyena
samannāgato, muduvacanoti attho. Sammodakoti paṭisanthārakusalo, āgatāgatānaṃ
catunnaṃ parisānaṃ "kacci bhikkhave khamanīyaṃ, kacci yāpanīyan"ti ādinā nayena sabbaṃ
addhānadarathaṃ vūpasamento viya paṭhamataraṃ sammodanīyaṃ kathaṃ kattāti attho.
Abbhākuṭikoti yathā ekacce parisaṃ patvā thaddhamukhā saṅkuṭikamukhā honti, na
ediso, parisadassanena panassa bālātapasamphassena viya padumaṃ mukhapadumaṃ vikasati
puṇṇacandasassirikaṃ viya hoti. Uttānamukhoti yathā ekacce nikkujjitamukhā viya
sampattāya parisāya na kiñci kathenti, atidullabhakathā honti, na evarūPo.
Samaṇo pana gotamo sulabhakatho. Na tassa santikaṃ āgatāgatānaṃ "kasmā mayaṃ
idhāgatā"ti vippaṭisāro uppajjati, dhammaṃ pana sutvā attamanāva hontīti
dasseti. Pubbabhāsīti bhāsanto ca paṭhamataraṃ bhāsati, tañca kho kālayuttaṃ
pamāṇayuttaṃ atthasannissitameva bhāsati, na niratthakakathaṃ.
      Na tasmiṃ gāme vāti yattha kira bhagavā paṭivasati, tattha mahesakkhā
devatā ārakkhaṃ gaṇhanti, tā 2- nissāya manussānaṃ upaddavo na hoti,
paṃsupisācādayoeva hi manusse viheṭhenti, te tāsaṃ ānubhāvena dūraṃ apakkamanti.
Apica bhagavato mettābalenapi na amanussā manusse viheṭhenti.
      Saṃghītiādīsu:- anusāsitabbo, sayaṃ vā uppādito saṃgho assa
atthīti saṃghī, tādiso vassa gaṇo atthīti gaṇī. Purimapadasseva vevacanametaṃ.
Ācārasikkhāpanavasena gaṇassācariyoti gaṇācariyo. Puthutitthakarānanti bahunnaṃ
titthakarānaṃ. Yathā vā tathā vāti yena vā tena vā. Acelakādimattakenāpi
kāraṇena. Samudāgacchatīti samantato upagacchati abhivaḍḍhati.
@Footnote: 1 abhi. saṅ. 34/1350/302           2 cha.Ma., Sī., i. taṃ
      Atithino te hontīti te amhākaṃ āgantukā navakā, pāhunakā
hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti tathārūpeneva
sabbaññunāpi appameyyavaṇṇo "pageva mādisenā"ti dasseti. Vuttampi cetaṃ:-
                   "buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
                    kappampi ce aññamabhāsamāno.
                    Khīyetha kappo ciradīghamantare,
                    vaṇṇo na khīyetha tathāgatassā"ti. 1-
      [305] Imaṃ pana satthu guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu
"yathā soṇadaṇḍo brāhmaṇo samaṇassa gotamassa vaṇṇe bhaṇati, anomaguṇo so
bhavaṃ gotamo, evantassa guṇe jānamānena kho pana ācariyena aticiraṃ adhivāsitaṃ,
handa naṃ anuvattāmā"ti anuvattiṃsu. Tasmā evaṃ vutte "te brāhmaṇā"tiādi
vuttaṃ. Tattha alamevāti yuttameva. Api puṭosenāti puṭosaṃ vuccati pātheyyaṃ, taṃ
gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho, tassattho:- puṭo
aṃse assāti puṭaṃso, tena puṭaṃsena. Aṃsena hi pātheyyapuṭaṃ vahantenātipi
vuttaṃ hoti.
                       Soṇadaṇḍaparivitakkavaṇṇanā
      [306-307] Tirovanasaṇḍagatassāti antovanasaṇḍagatassa, vihārabbhantaraṃ
paviṭṭhassāti attho. Añjaliṃ paṇāmetvāti ye 2- te ubhayato pakkhikā,
te evaṃ cintayiṃsu "sacepi 3- no micchādiṭṭhikā codessanti `kasmā tumhe samaṇaṃ
gotamaṃ vanditthā'ti. Tesaṃ `kiṃ añjalimattakaraṇenapi vandanaṃ nāma hotī'ti vakkhāma.
Sace no sammādiṭṭhikā codessanti `kasmā bhagavantaṃ na vanditthā'ti. `kiṃ Sīsena
bhūmiyaṃ paharanteneva vandanaṃ hoti, nanu añjalikammaṃpi vandanaṃevā'ti vakkhāmā"ti.
Nāmagottanti "bho gotama ahaṃ asukassa putto datto nāma, mitto nāma,
idha āgato"ti vadantā nāmaṃ sāventi nāma. "bho gotama ahaṃ vāseṭṭho
nāma, kaccāno nāma, idhāgato"ti vadantā gottaṃ sāventi nāma. Ete kira
@Footnote: 1 su.vi. 3/80,  pa.sū. 3/388 cariyaṭṭha. 11, 456, buddhavaṃsaṭṭha. 214, udānaṭṭha. 426
@2 cha.Ma. ete.           3 cha.Ma., i. sace.
Daliddā jiṇṇā kulaputtā "parisamajjhe nāmagottavasena pākaṭā bhavissāmā"ti
evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha
kerāṭikā "ekaṃ dve kathāsallāpepi karonto vissāsiko hoti, atha vissāse
sati ekaṃ dve bhikkhā adātuṃ na yuttan"ti tato attānaṃ mocetvā tuṇhī
nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci
tuṇhībhūtā nisīdanti.
                       Brāhmaṇapaññattivaṇṇanā
      [309] Cetasā cetoparivitakkanti bhagavā "ayaṃ brāhmaṇo āgatakālato
paṭṭhāya adhomukho thaddhagatto kiṃ cintayamāno nisinno, kiṃ nukho
cintetī"ti āvajjento 1- attano cetasā tassa cittaṃ aññāsi. Tena vuttaṃ
"cetasā cetoparivitakkamaññāyā"ti. Vihaññatīti vighātaṃ āpajjati.
      [311] Anuviloketvā parisanti bhagavatā 2- sakasamaye paṇhāpucchanena
udake niyyamāno 3- ukkhipitvā thale ṭhapito viya samapassaddhakāyacitto 4- hutvā
parisasaṅgaṇhaṇatthaṃpi diṭṭhisañjāneneva "upadhārentu me bhavanto vacanan"ti
vadanto viya anuviloketvā parisaṃ bhagavantaṃ etadavoca. Sujaṃ paggaṇhantānanti
yaññayajanatthāya sujaṃ paggaṇhantesu brāhmaṇesu paṭhamo vā dutiyo vāti attho.
Sujāya diyyamānaṃ mahāyāgaṃ paṭiggaṇhantānanti porāṇā. Iti brāhmaṇo
sakasamayavasena sammadeva pañhaṃ vissajjesi. Bhagavā pana visesato uttamabrāhmaṇassa
dassanatthaṃ "imesaṃ panā"ti ādimāha.
      [313]   Etadavocunti sace jātivaṇṇamantasampanno brāhmaṇo na
hoti, atha ko carahi loke brāhmaṇo bhavissati. Nāseti no ayaṃ soṇadaṇḍo,
handassa vādaṃ paṭikkhipāmāti cintetvā etadavocuṃ. Apavadatīti paṭikkhipati.
Anupakkhandatīti anupavisati. Idaṃ "sace tvaṃ pasādavasena samaṇaṃ gotamaṃ saraṇaṃ
gantukāmo gaccha, mā  brāhmaṇasamayaṃ bhindī"ti adhippāyena āhaṃsu.
@Footnote: 1 cha.Ma. āvajjanto                2 cha.Ma., i. bhagavato
@3 cha.Ma. mīyamāno, Sī. miyyamāno     4 ka. passaddhakāyacitto
      [314] Etadavocāti imesu brāhmaṇesu evaṃ ekappahāreneva
viravantesu "ayaṃ kathā pariyosānaṃ na gamissati, handa ne nissadde katvā
soṇadaṇḍeneva saddhiṃ kathemī"ti cintetvā etaṃ "sace kho tumhākan"ti ādikaṃ
vacanamavoca.
      [315-316]  Sahadhammenāti sakāraṇena. 1- Samasamoti ṭhapetvā
ekadesasamattaṃ samabhāvena samo, sabbākārena samoti attho. Ahamassa mātāpitaro
jānāmīti bhaginiyā puttassa mātāpitaro kiṃ na jānissati, kulakoṭiparidīpanaṃ
sandhāyeva vadati. Musāpi bhāseyyāti atthabhañjakaṃ musāvādaṃ katheyya. Kiṃ vaṇṇo
karissatīti abbhantare guṇe asati kiṃ karissati, kimassa barāhmaṇabhāvaṃ rakkhituṃ
sakkhissatīti attho. Athāpi siyā puna "pakatisīle ṭhitassa brāhmaṇabhāvaṃ sādhetī"ti
evaṃpi sīlameva sādhessati, tasmiṃ hissa asati brāhmaṇabhāvo nāhosīti sammohamattaṃ
vaṇṇādayo. Idaṃ pana sutvā te brāhmaṇā "sabhāvaṃ ācariyo āha, akāraṇāva
mayaṃ ujjhāyimhā"ti tuṇhī ahesuṃ.
                         Sīlapaññākathāvaṇṇanā
      [317] Tato bhagavā "kathite 2- brāhmaṇena pañhe 2- kiṃ panettha
patiṭṭhātuṃ sakkhissati na sakkhissatī"ti tassa vīmaṃsanatthaṃ "imesaṃ pana brāhmaṇā"ti
ādimāha.  sīlaparidhotāti sīlaparisuddhā. Yattha sīlaṃ tattha paññāti yasmiṃ puggale
sīlaṃ, tattheva paññā, kuto dussīle paññā. Paññārahite vā jaḷe eḷamūge
kuto sīlanti. Sīlapaññāṇanti sīlañca paññāṇañca sīlapaññāṇaṃ. Paññāṇanti
paññāyeva. "evametaṃ brāhmaṇā"ti bhagavā brāhmaṇassa vacanaṃ anujānanto
āha. Tattha sīlaparidhotā paññāti catupārisuddhisīlena dhotā. Kathaṃ pana sīlena
paññaṃ dhovatīti? yassa puthujjanassa sīlaṃ saṭṭhiasīti vassāni akhaṇḍaṃ hoti, so
maraṇakālepi sabbakilese ghātetvā 3- sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti.
Kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā
balavavedanāya nitthunante tissavasabhamahārājā 4- "theraṃ passissāmī"ti gantvā
@Footnote: 1 Ma. sahakāraṇena.         2-2 cha.Ma., i. kathito brāhmaṇena paṇho
@3 Ma. jhāpetvā            4 cha.Ma.  tissamahārājā, i. vasabhamahārājā.
Pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi "kassa saddo ayan"ti. Therassa
nitthunanasaddoti. "pabbajjāya saṭṭhivassena vedanāpariggahamattaṃpi na kataṃ, nadāni
naṃ vandissāmī"ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo
theraṃ āha "kinno bhante lajjāpetha, saddhopi rājā vippaṭisārī hutvā `na
vandissāmī'ti gato"ti. Kasmā āvusoti? tumhākaṃ nitthunanasaddaṃ sutvāti. "tenahi
me okāsaṃ karothā"ti vatvā vedanaṃ vikkhambhitvā arahattaṃ patvā daharassa saññaṃ
adāsi  "gacchāvuso, idāni rājānaṃ amhe vandāpehī"ti. Daharo gantvā
"idāni kira theraṃ vandathā"ti āha. Rājā suṃsumārapatitena 1- theraṃ vandanto
"nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva
vandāmī"ti āha, evaṃ sīlena paññaṃ dhovati nāma. Yassa pana abbhantare
sīlasaṃvaro natthi, ugghaṭitaññutāya pana catuppadikagāthāpariyosāne paññāya sīlaṃ
dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ paññāya sīlaṃ dhovati nāma,
seyyathāpi santatimahāmatto.
      [318] Katamaṃ pana taṃ brāhmaṇāti kasmā āha? bhagavā kira
Cintesi "brāhmaṇā brāhmaṇasamaye pañcasīlāni `sīlan'ti paññāpenti,
vedattayauggahaṇapaññaṃ `paññā'ti" 2- paññāpenti. Uparivisesaṃ na jānanti,
yannūnāhaṃ brāhmaṇassa uttarivasesabhūtaṃ maggasīlaṃ, phalasīlaṃ, maggapaññaṃ, phalapaññañca
dassetvā arahattakūṭena desanaṃ niṭṭhāpeyyanti. Atha naṃ kathetukamyatāya pucchanto
"katamaṃ pana taṃ brāhmaṇa sīlaṃ, katamā sā paññā"ti āha. Atha brāhmaṇo "mayā
sakasamayavasena pañho vissajjito. Samaṇo pana maṃ gotamo puna nivattitvā
pucchati,  idānissāhaṃ cittaṃ paritosetvā vissajjituṃ sakkuṇeyyaṃ vā na vā, sace
na sakkhissaṃ, paṭhamaṃ uppannāpi me lajjā bhijjissati. Asakkontassa pana `na
sakkomī'ti vacane doso natthī"ti puna  nivattitvā bhagavatoyeva bhāraṃ karonto
"ettakaparamāva mayan"tiādimāha. Tattha ettakaparamāti ettakaṃ sīlapaññāṇanti
vacanameva paramaṃ amhākaṃ, te mayaṃ ettakaparamā, ito paraṃ etassa bhāsitassa
atthaṃ na jānāmāti attho.
@Footnote: 1 cha.Ma. saṃsumārapatitena        2-2 cha.Ma.,i. vedattayauggahaṇapaññā `paññā'ti.
      Athassa bhagavā sīlapaññāya mūlabhūtassa tathāgatassa uppādato pabhūti
sīlapaññāṇaṃ dassetuṃ "idha brāhmaṇa tathāgato"tiādimāha.  tassattho sāmaññaphale
vuttanayeneva veditabbo, ayaṃ pana viseso:- idha tividhaṃpi sīlaṃ "idaṃpissa hoti
sīlasmin"ti evaṃ sīlamicceva niyyātitaṃ, paṭhamajjhānādīni cattāri jhānāni
atthato paññāsampadā. Evaṃ paññāvasena pana aniyyātetvā vipassanāpaññāya 1-
padaṭṭhānabhāvamattena dassetvā vipassanāpaññāto paṭṭhāya paññā niyyātitāti.
                     Soṇadaṇḍaupāsakattapaṭivedanākathā
      [319-322] Svātanāyāti padassa attho "ajjatanāyā"ti ettha
vuttanayeneva veditabbo. Tena maṃ sā parisā paribhaveyyāti tena tumhe dūratova
disvā āsanā vuṭṭhitakāraṇena maṃ sā parisā "ayaṃ soṇadaṇḍo pacchimavaye ṭhito
mahallako, gotamo pana daharo yuvā nattāpissa nappahoti, so nāma attano
nattumattabhāvaṃpi appattassa āsanā vuṭṭhātī"ti paribhaveyya. Āsanā me taṃ bhavaṃ
gotamo paccuṭṭhānanti mama agāravena avuṭṭhānaṃ nāma natthi, bhoganāsanabhayena
pana na vuṭṭhahissāmi, taṃ tumhehi ceva mayā ca ñātuṃ vaṭṭati. Tasmā āsanā me
etaṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretūti. Iminā kira sadiso kuhako dullabho, bhagavati
panassa agāravaṃ nāma natthi, tasmā bhoganāsanabhayena 2- kuhanavasena evaṃ vadati.
Parapadesupi eseva nayo. Dhammiyā kathāyātiādīsu taṃkhaṇānurūpāya dhammiyā kathāya
diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā.
Tattha naṃ samutte jetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca
vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi.
      Brāhmaṇo pana attano kuhakatāya evaṃpi bhagavati dhammavassaṃ vassite
visesaṃ nibbattetuṃ nāsakkhi. Kevalamassa āyatiṃ nibbānatthāya, vāsanābhāgiyāya ca
sabbā purimapacchimakathā ahosīti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      soṇadaṇḍasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
@Footnote: 1 ka., Sī. vipassanādipaññāYu.           2 cha.Ma. bhoganāsanabhayā.



             The Pali Atthakatha in Roman Book 4 page 251-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6585              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6585              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=2833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=2829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=2829              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]