ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          6. Mahālisutta
                        brāhmaṇadūtavatthuvaṇṇanā
      [359] Evamme sutaṃ .pe. Vesāliyanti mahālisuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddha-
nāmake  nagare. Mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ
sayaṃjātavanaṃ    atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane.
Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṃghārāmaṃ patiṭṭhapesuṃ, tattha kaṇṇikaṃ
yojetvā thambhānaṃ upari  kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ
upādāya sakalopi saṃghārāmo "kūṭāgārasālā"ti pañyāyittha. Bhagavā taṃ vesāliṃ
upanissāya tasmiṃ saṃghārāme viharati. Tena vuttaṃ "vesāliyaṃ viharati mahāvane
kūṭāgārasālāyan"ti.
@Footnote: 1 cha.Ma. yaññavāṭaṃ
      Kosalakāti kosalaraṭṭhavāsino. Māgadhakāti magadharaṭṭhavāsino. Karaṇīyenāti
avassaṃ kattabbakammena. Yaṃ hi akātuṃpi vaṭṭati, taṃ kiccanti vuccati. Yaṃ avassaṃ
kātabbameva, taṃ karaṇīyaṃ nāma.
      [360]  Paṭisallīno bhagavāti nānārammaṇacārato paṭikkamma sallīno
nilīno,  ekībhāvaṃ upagamma ekattārammaṇe jhānaratiṃ anubhavatīti attho. Tatthevāti
tasmiṃyeva vihāre. Ekamantanti tasmā ṭhānā apakkamma tāsu tāsu rukkhacchāyāsu
nisīdiṃsu.
                       Oṭṭhaddhalicchavivatthuvaṇṇanā
      [361]  Oṭṭhaddhoti addhoṭṭhatāya evaṃ laddhanāmo. Mahatiyā
licchaviparisāyāti purebhattaṃ buddhappamukhassa bhikkhusaṃghassa dānaṃ datvā bhagavato
santike uposathaṅgāni adhiṭṭhahitvā gandhamālādīni gāhāpetvā ugghosanāya mahatiṃ
licchavirājaparisaṃ sannipātāpetvā tāya nīlapītādivaṇṇavatthābharaṇavilepanapaṭimaṇḍitāya
tāvatiṃsaparisasappaṭibhāgāya mahatiyā licchaviparisāya saddhiṃ upasaṅkami. Akālo kho
mahālīti tassa oṭṭhaddhassa mahālīti mūlanāmaṃ, tena mūlanāmamattena naṃ thero
mahālīti ālapati. Ekamantaṃ nisīdīti paṭirūpāsu rukkhacchāyāsu tāya licchaviparisāya
saddhiṃ ratanattayassa vaṇṇaṃ kathayanto nisīdi.
      [362]  Sīho samaṇuddesoti āyasmato nāgitassa bhāgineyyo
sattavassakāle pabbajitvā sāsane yuttapayutto "sīho"ti evaṃnāmako sāmaṇero,
so kira taṃ mahāparisaṃ disvā "ayaṃ parisā mahatī sakalaṃ vihāraṃ pūretvā nisinnā,
addhā bhagavā ajja imissā parisāya mahantena ussāhena dhammaṃ desessati, yannūnāhaṃ
upajjhāyassācikkhitvā bhagavato mahāparisāya sannipatitabhāvaṃ ārocāpeyyan"ti
cintetvā yenāyasmā   nāgito tenupasaṅkami. Bhante kassapāti theraṃ gottena
ālapati. Esā janatāti  eso janasamūho.
      Tvaññeva bhagavato ārocehīti sīho kira bhagavato vissāsiko, ayaṃ
hi thero thūlasarīro, tenassa 1- sarīragarutāya uṭṭhānanisajjādīsu ālasiyabhāvo īsakaṃ
@Footnote: 1 ka. therassa
Appahīno viya hoti. Athāyaṃ sāmaṇero bhagavato kālena kālaṃ vattaṃ karoti.
Tena naṃ thero "tvaṃpi 1- dasabalassa vissāsiko"ti vatvā "gaccha,  tvaññeva
ārocehī"ti āha. Vihārapacchāyāyanti vihāracchāyāyaṃ, kūṭāgāramahāgehacchāyāya
pharitokāseti attho. Sā kira kūṭāgārasālā dakkhiṇuttarato dīghā pācīnamukhā,
tenassā purato mahatī chāyā patthaṭā hoti, sīhopi 2- tattha bhagavato āsanaṃ
paññapesi.
      [363] Athakho  bhagavā dvārantarehi ceva vātapānantarehi ca
nikkhamitvā vidhāvantīhi 3- vippharantīhi chabbaṇṇāhi buddharaṃsīhi saṃsūcitanikkhamano
valāhakantarato puṇṇacando viya kūṭāgārasālato nikkhamitvā paññattapavarabuddhāsane
nisīdi. Tena vuttaṃ "athakho bhagavā vihārā nikkhamma vihārapacchāyāya paññatte
āsane nisīdi"ti.
      [364] Purimāni bhante divasāni purimatarānīti ettha hiyyodivasaṃ
purimaṃ nāma, tato paraṃ purimataraṃ, tato paṭṭhāya pana sabbāni purimāni ceva
purimatarāni ca honti. Yadaggeti mūladivasato paṭṭhāya yaṃ divasaṃ aggaṃ parakoṭiṃ
katvā viharāmīti attho, yāva vihāsinti vuttaṃ hoti. Idāni tassa parimāṇaṃ
dassento "na ciraṃ tīṇi vassānī"ti āha. Athavā, yadaggeti yaṃ divasaṃ aggaṃ
katvā na ciraṃ tīṇi vassāni viharāmīti attho, yaṃ divasaṃ ādiṃ katvā na ciraṃ
vihāsiṃ, tīṇiyeva vassānīti vuttaṃ hoti. Ayaṃ kira bhagavato pattacīvaraṃ gaṇhanto tīṇi
saṃvaccharāni bhagavantaṃ upaṭṭhāsi, taṃ sandhāya evaṃ vadati. Piyarūpānīti piyajātikāni
sātajātikāni. Kāmūpasañhitānīti kāmassādayuttāni. Rajanīyānīti rāgajanakāni.
      No ca kho dibbāni saddānīti kasmā sunakkhatto tāni na
suṇāti, so kira bhagavantaṃ upasaṅkamitvā dibabacakkhuparikammaṃ yāci, tassa bhagavā
ācikkhi, so yathānusiṭṭhaṃ paṭipanno dibbacakkhuṃ uppādetvā devatānaṃ rūpāni
disvā cintesi "imasmiṃ sarīrasaṇṭhāne saddena madhurena bhavitabbaṃ, kathannukho naṃ
suṇeyyan"ti bhagavantaṃ upasaṅkamitvā dibbasotaparikammaṃ pucchi. Ayañca atīte ekaṃ
@Footnote: 1 Ma. tvaṃ pana    2 Ma. sīho ca, cha.Ma., i. sīho      3 cha.Ma., i. vidhāvantāhi
Sīlavantaṃ bhikkhuṃ kaṇṇasaṅkhaliyaṃ 1- paharitvā badhiramakāsi. Tasmā parikammaṃ karontopi
abhabbo dibbasotādhigamassa. 2- Tenassa bhagavā parikammaṃ na kathesi. So ettāvatā
bhagavati āghātaṃ bandhitvā cintesi "addhā samaṇassa gotamassa evaṃ hoti
`ahaṃpi khattiyo, ayaṃpi khattiyo, sacassa ñāṇaṃ vaḍḍhissati, ayaṃpi sabbaññū
bhavissatī'ti usūyāya mayhaṃ na kathesī"ti. So anukkamena gihibhāvaṃ patvā tamatthaṃ
mahālilicchavino kathento evamāha.
                        Ekaṃsabhāvitasamādhivaṇṇanā
      [366-371] Ekaṃsabhāvitoti ekaṃsāya ekakoṭṭhāsāya bhāvito,
dibbānaṃ vā rūpānaṃ dassanatthāya, dibbānaṃ vā saddānaṃ savanatthāya bhāvitoti
attho. Tiriyanti anudisāya. Ubhayaṃsabhāvitoti ubhayaṃsāya ubhayakoṭṭhāsāya bhāvitoti
attho. Ayaṃ kho mahāli hetūti ayaṃ dibbānaṃyeva rūpānaṃ dassanāya ekaṃsabhāvito
samādhi hetu.
      [372] Imamatthaṃ sutvā so licchavī cintesi "idaṃ dibbasotena
saddasuṇanaṃ 3- imasmiṃ sāsane uttamatthabhūtaṃ maññe, imassa nūna atthāya ete
bhikkhū paññāsampi saṭṭhipi vassāni apaṇṇakaṃ brahmacariyaṃ caranti, yannūnāhaṃ
dasabalaṃ etamatthaṃ puccheyyan"ti. Tato tamatthaṃ pucchanto "etāsaṃ nūna bhanbhe"ti
ādimāha. Samādhibhāvanānanti ettha samādhiyeva samādhibhāvanā, ubhayaṃsabhāvitānaṃ
samādhīnanti attho. Atha yasmā sāsanato bāhirā etā samādhibhāvanā, na
ajjhattikā. Tasmā tā paṭikkhipitvā yadatthaṃ bhikkhū brahmacariyaṃ caranti, te
dassento bhagavā "na kho mahālī"ti ādimāha.
                          Catuariyaphalavaṇṇanā
      [373] Tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhiādīnaṃ tiṇṇaṃ bandhanānaṃ.
Tāni hi vaṭṭadukkhamaye 4- rathe satte saṃyojenti, tasmā saṃyojanānīti vuccanti.
@Footnote: 1 cha.Ma., i. kaṇṇasakkhaliyaṃ           2 cha.Ma., i. dibbasotādhigamāya
@3 ka. saddaṃ suṇāti                 4 cha.Ma. vaṭṭadukkhabhaye
Sotāpanno hotīti maggasotaṃ āpanno hoti. Avinipātadhammoti catūsu apāyesu
apatanadhammo. Niyatoti dhammaniyāmena niyato. Sambodhiparāyanoti uparimaggattayasaṅkhātā
sambodhi paraṃ ayanaṃ assa, anena vā pattabbāti sambodhiparāyano.
      Tanuttāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca
tanubhāvā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, yehi baddho uparisuddhāvāsabhūmiyaṃ
nibbattituṃ na sakkoti. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti
tasmiṃ uparibhaveyeva parinibbānadhammo. Anāvattidhammoti tato brahmalokā puna
paṭisandhivasena anāvattanadhammo.
      Cetovimuttinti cittavisuddhiṃ, sabbakilesabandhanavimuttassa
arahattaphalacittassetaṃ adhivacanaṃ. Paññāvimuttinti etthāpi
sabbakilesabandhanavimuttā arahattaphalapaññāva paññāvimuttīti veditabbā. Diṭṭheva
dhammeti imasmiṃyeva attabhāve. Sayanti sāmaṃ. Abhiññāti abhijānitvā.
Sacchikatvāti paccakkhaṃ katvā. Athavā, abhiññā sacchikatvāti abhiññāya abhivisiṭṭhena
ñāṇena sacchikaritvātipi attho. Upasampajjāti patvā paṭilabhitvā.
                        Ariyaaṭṭhaṅgikamaggavaṇṇanā
      [374-375] Idaṃ sutvā licchavirājā 1- cintesi "ayaṃ varadhammo 2-
na sakuṇena viya uppatitvā nāpi godhāya viya urena gantvā sakkā paṭivijjhituṃ,
addhā pana imaṃ paṭivijjhantassa pubbabhāgapaṭipadāya bhavitabbaṃ, pucchāmi tāva
nan"ti. Tato bhagavantaṃ pucchanto "atthi pana bhante"ti ādimāha. Aṭṭhaṅgikoti
pañcaṅgikaṃ turiyaṃ viya, aṭṭhaṅgiko gāmo viya ca aṭṭhaṅgamattoyeva hutvā
aṭṭhaṅgiko, na aṅgato añño maggo nāma atthi. Tenevāha "seyyathīdaṃ?
"sammādiṭṭhi .pe. Sammāsamādhī"ti. Tattha sammādassanalakkhaṇā sammādiṭṭhi.
Sammāabhiniropanalakkhaṇo sammāsaṅkapPo. Sammāpariggahaṇalakkhaṇā sammāvācā.
Sammāsamuṭṭhāpanalakkhaṇo sammākammanto. Sammāvodāpanalakkhaṇo  sammāājīvo.
@Footnote: 1 Sī. licchavi         2 cha.Ma., i. pana dhammo
Sammāpaggahaṇalakkhaṇo sammāvāyāmo. Sammāupaṭṭhānalakkhaṇā sammāsati.
Sammāsamādhānalakkhaṇo sammāsamādhi. Etesu ekekassa tīṇi tīṇi kiccāni
honti. Seyyathīdaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ
micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca vipassati
tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva
micchāsaṅkappādīni pajahanti, nirodhaṃ ca ārammaṇaṃ karonti, visesato panettha
sammāsaṅkappo sahajātadhamme abhiniropeti. Sammāvācā sammā pariggaṇhati.
Sammākammanto sammā samuṭṭhāpeti sammāājīvo sammā vodāpeti. Sammāvāyāmo
sammā paggaṇhāti. Sammāsati sammā upaṭṭhāpeti. Sammāsamādhi sammā padahati.
      Api cesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā
hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Kiccato pana "dukkhe ñāṇan"ti 1-
ādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā
nānārammaṇā honti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo
kiccato nekkhammasaṅkappo"tiādīni tīṇi nāmāni labhati. Sammāvācādayo tisso
viratiyopi honti, cetanādayopi, maggakkhaṇe pana viratiyeva. Sammāvāyāmo
sammāsatīti idaṃpi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni
labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.
      Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa
yogino bahūpakārattā 2- paṭhamaṃ sammādiṭṭhi desitā. Ayaṃ hi "paññā
paññāpajjoto paññāsatthan"ti 3- ca vuttā. Tasmā etāya  pubbabhāge
vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā  avijjandhakāraṃ vidhamitvā kilesacore ghātento
khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ "nibbānādhigamāya paṭipannassa
yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā"ti.
      Sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto.
Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ
@Footnote: 1 abhi vibhaṅga. 35/487/283 2 Sī., i. bahukārattā      3 abhi. saṃ. 34/20/24
Olokento "ayaṃ chekoti ayaṃ kūṭo"ti jānāti. Evaṃ yogāvacaropi pubbabhāge
vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno "ime dhammā
kāmāvacarā ime dhammā rūpāvacarādayo"ti pajānāti. Yathā vā pana purisena
koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā
tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketavā dinne dhamme
yogāvacaro paññāya "ime kāmāvacarā, ime rūpāvacarā"ti ādinā nayena
paricchinditvā kamme upaneti. Tena vuttaṃ "sammāsaṅkappo pana tassā
bahūpakāro, tasmā tadanantaraṃ vutto"ti. Svāyaṃ yathā sammādiṭṭhiyā evaṃ sammā-
vācāyapi upakārako. Yathāha `pubbe kho gahapati 1- vitakketvā vicāretvā pacchā
vācaṃ bhindatī"ti 2- tasmā tadanantaraṃ sammāvācā vuttā.
      Yasmā pana "idañcidañca karissāmāti paṭhamaṃ vācāya saṃvidahitvā
loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya
anantaraṃ sammākammanto vutto. Catubbidhaṃ pana vacīduccaritaṃ tividhañca kāyaduccaritaṃ
pahāya ubhayaṃ  sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūrati, na itarassa
tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ visuddhājīvena pana "parisuddho
me ājīvo"ti ettāvatā ca paritosaṃ katvā 3- suttappamattena viharituṃ na
yuttaṃ, athakho "sabbiriyāpathesu idaṃ viriyaṃ samārabhitabban"ti dassetuṃ tadanantaraṃ
sammāvāyāmo vutto. Tato "āraddhaviriyenāpi kāyādīsu catūsu vatthūsu sati
supatiṭṭhitā 4- kātabbā"ti dassanatthaṃ tadanantaraṃ sammāsati desitā yasmā panevaṃ
supatiṭṭhitā 4- sati samādhissūpakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā
pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi
desitoti veditabbo. Etesaṃ dhammānaṃ sacchikiriyāyāti etesaṃ sotāpattiphalādīnaṃ
paccakkhakiriyatthāya.
@Footnote: 1 cha.Ma. āvuso visākha           2 Ma.mū. 12/463,/413,
@3 cha.Ma. akatvā                4-4 cha.Ma. sūpaṭṭhitā
                        Dvepabbajitavatthuvaṇṇanā
      [376-377] Ekamidāhanti idaṃ kasmā āraddhaṃ? ayaṃ kira rājā
"rūpaṃ     attā"ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā
tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ
saṅkhepattho:- ahaṃ  ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve
pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma
kathento idamavocaṃ "āvuso saddhāsampanno nāma kulaputto evarūpassa
satthusāsane pabbajito evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito
taṃ jīvan'ti ādīni vadeyya, yuttaṃ nu kho etamassā"ti. Tato tehi "yuttanti
vutte "ahaṃ kho panetaṃ āvuso evaṃ jānāmi, evaṃ passāmi atha ca panāhaṃ
na vadāmī"ti taṃ vādaṃ paṭikkhipitvā uttariṃ 1- khīṇāsavaṃ dassetvā "imassa evaṃ
vattuṃ na  yuttan"ti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ
vutte sopi attamano ahosi. Tenāha "idamavoca bhagavā. Attamano oṭṭhaddho
licchavi bhagavato bhāsitaṃ abhinandī"ti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       mahālisuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                       ------------------



             The Pali Atthakatha in Roman Book 4 page 277-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4399              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3820              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]