ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          6. Mahālisutta
                        brāhmaṇadūtavatthuvaṇṇanā
      [359] Evamme sutaṃ .pe. Vesāliyanti mahālisuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddha-
nāmake  nagare. Mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ
sayaṃjātavanaṃ    atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane.
Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṃghārāmaṃ patiṭṭhapesuṃ, tattha kaṇṇikaṃ
yojetvā thambhānaṃ upari  kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ
upādāya sakalopi saṃghārāmo "kūṭāgārasālā"ti pañyāyittha. Bhagavā taṃ vesāliṃ
upanissāya tasmiṃ saṃghārāme viharati. Tena vuttaṃ "vesāliyaṃ viharati mahāvane
kūṭāgārasālāyan"ti.
@Footnote: 1 cha.Ma. yaññavāṭaṃ

--------------------------------------------------------------------------------------------- page278.

Kosalakāti kosalaraṭṭhavāsino. Māgadhakāti magadharaṭṭhavāsino. Karaṇīyenāti avassaṃ kattabbakammena. Yaṃ hi akātuṃpi vaṭṭati, taṃ kiccanti vuccati. Yaṃ avassaṃ kātabbameva, taṃ karaṇīyaṃ nāma. [360] Paṭisallīno bhagavāti nānārammaṇacārato paṭikkamma sallīno nilīno, ekībhāvaṃ upagamma ekattārammaṇe jhānaratiṃ anubhavatīti attho. Tatthevāti tasmiṃyeva vihāre. Ekamantanti tasmā ṭhānā apakkamma tāsu tāsu rukkhacchāyāsu nisīdiṃsu. Oṭṭhaddhalicchavivatthuvaṇṇanā [361] Oṭṭhaddhoti addhoṭṭhatāya evaṃ laddhanāmo. Mahatiyā licchaviparisāyāti purebhattaṃ buddhappamukhassa bhikkhusaṃghassa dānaṃ datvā bhagavato santike uposathaṅgāni adhiṭṭhahitvā gandhamālādīni gāhāpetvā ugghosanāya mahatiṃ licchavirājaparisaṃ sannipātāpetvā tāya nīlapītādivaṇṇavatthābharaṇavilepanapaṭimaṇḍitāya tāvatiṃsaparisasappaṭibhāgāya mahatiyā licchaviparisāya saddhiṃ upasaṅkami. Akālo kho mahālīti tassa oṭṭhaddhassa mahālīti mūlanāmaṃ, tena mūlanāmamattena naṃ thero mahālīti ālapati. Ekamantaṃ nisīdīti paṭirūpāsu rukkhacchāyāsu tāya licchaviparisāya saddhiṃ ratanattayassa vaṇṇaṃ kathayanto nisīdi. [362] Sīho samaṇuddesoti āyasmato nāgitassa bhāgineyyo sattavassakāle pabbajitvā sāsane yuttapayutto "sīho"ti evaṃnāmako sāmaṇero, so kira taṃ mahāparisaṃ disvā "ayaṃ parisā mahatī sakalaṃ vihāraṃ pūretvā nisinnā, addhā bhagavā ajja imissā parisāya mahantena ussāhena dhammaṃ desessati, yannūnāhaṃ upajjhāyassācikkhitvā bhagavato mahāparisāya sannipatitabhāvaṃ ārocāpeyyan"ti cintetvā yenāyasmā nāgito tenupasaṅkami. Bhante kassapāti theraṃ gottena ālapati. Esā janatāti eso janasamūho. Tvaññeva bhagavato ārocehīti sīho kira bhagavato vissāsiko, ayaṃ hi thero thūlasarīro, tenassa 1- sarīragarutāya uṭṭhānanisajjādīsu ālasiyabhāvo īsakaṃ @Footnote: 1 ka. therassa

--------------------------------------------------------------------------------------------- page279.

Appahīno viya hoti. Athāyaṃ sāmaṇero bhagavato kālena kālaṃ vattaṃ karoti. Tena naṃ thero "tvaṃpi 1- dasabalassa vissāsiko"ti vatvā "gaccha, tvaññeva ārocehī"ti āha. Vihārapacchāyāyanti vihāracchāyāyaṃ, kūṭāgāramahāgehacchāyāya pharitokāseti attho. Sā kira kūṭāgārasālā dakkhiṇuttarato dīghā pācīnamukhā, tenassā purato mahatī chāyā patthaṭā hoti, sīhopi 2- tattha bhagavato āsanaṃ paññapesi. [363] Athakho bhagavā dvārantarehi ceva vātapānantarehi ca nikkhamitvā vidhāvantīhi 3- vippharantīhi chabbaṇṇāhi buddharaṃsīhi saṃsūcitanikkhamano valāhakantarato puṇṇacando viya kūṭāgārasālato nikkhamitvā paññattapavarabuddhāsane nisīdi. Tena vuttaṃ "athakho bhagavā vihārā nikkhamma vihārapacchāyāya paññatte āsane nisīdi"ti. [364] Purimāni bhante divasāni purimatarānīti ettha hiyyodivasaṃ purimaṃ nāma, tato paraṃ purimataraṃ, tato paṭṭhāya pana sabbāni purimāni ceva purimatarāni ca honti. Yadaggeti mūladivasato paṭṭhāya yaṃ divasaṃ aggaṃ parakoṭiṃ katvā viharāmīti attho, yāva vihāsinti vuttaṃ hoti. Idāni tassa parimāṇaṃ dassento "na ciraṃ tīṇi vassānī"ti āha. Athavā, yadaggeti yaṃ divasaṃ aggaṃ katvā na ciraṃ tīṇi vassāni viharāmīti attho, yaṃ divasaṃ ādiṃ katvā na ciraṃ vihāsiṃ, tīṇiyeva vassānīti vuttaṃ hoti. Ayaṃ kira bhagavato pattacīvaraṃ gaṇhanto tīṇi saṃvaccharāni bhagavantaṃ upaṭṭhāsi, taṃ sandhāya evaṃ vadati. Piyarūpānīti piyajātikāni sātajātikāni. Kāmūpasañhitānīti kāmassādayuttāni. Rajanīyānīti rāgajanakāni. No ca kho dibbāni saddānīti kasmā sunakkhatto tāni na suṇāti, so kira bhagavantaṃ upasaṅkamitvā dibabacakkhuparikammaṃ yāci, tassa bhagavā ācikkhi, so yathānusiṭṭhaṃ paṭipanno dibbacakkhuṃ uppādetvā devatānaṃ rūpāni disvā cintesi "imasmiṃ sarīrasaṇṭhāne saddena madhurena bhavitabbaṃ, kathannukho naṃ suṇeyyan"ti bhagavantaṃ upasaṅkamitvā dibbasotaparikammaṃ pucchi. Ayañca atīte ekaṃ @Footnote: 1 Ma. tvaṃ pana 2 Ma. sīho ca, cha.Ma., i. sīho 3 cha.Ma., i. vidhāvantāhi

--------------------------------------------------------------------------------------------- page280.

Sīlavantaṃ bhikkhuṃ kaṇṇasaṅkhaliyaṃ 1- paharitvā badhiramakāsi. Tasmā parikammaṃ karontopi abhabbo dibbasotādhigamassa. 2- Tenassa bhagavā parikammaṃ na kathesi. So ettāvatā bhagavati āghātaṃ bandhitvā cintesi "addhā samaṇassa gotamassa evaṃ hoti `ahaṃpi khattiyo, ayaṃpi khattiyo, sacassa ñāṇaṃ vaḍḍhissati, ayaṃpi sabbaññū bhavissatī'ti usūyāya mayhaṃ na kathesī"ti. So anukkamena gihibhāvaṃ patvā tamatthaṃ mahālilicchavino kathento evamāha. Ekaṃsabhāvitasamādhivaṇṇanā [366-371] Ekaṃsabhāvitoti ekaṃsāya ekakoṭṭhāsāya bhāvito, dibbānaṃ vā rūpānaṃ dassanatthāya, dibbānaṃ vā saddānaṃ savanatthāya bhāvitoti attho. Tiriyanti anudisāya. Ubhayaṃsabhāvitoti ubhayaṃsāya ubhayakoṭṭhāsāya bhāvitoti attho. Ayaṃ kho mahāli hetūti ayaṃ dibbānaṃyeva rūpānaṃ dassanāya ekaṃsabhāvito samādhi hetu. [372] Imamatthaṃ sutvā so licchavī cintesi "idaṃ dibbasotena saddasuṇanaṃ 3- imasmiṃ sāsane uttamatthabhūtaṃ maññe, imassa nūna atthāya ete bhikkhū paññāsampi saṭṭhipi vassāni apaṇṇakaṃ brahmacariyaṃ caranti, yannūnāhaṃ dasabalaṃ etamatthaṃ puccheyyan"ti. Tato tamatthaṃ pucchanto "etāsaṃ nūna bhanbhe"ti ādimāha. Samādhibhāvanānanti ettha samādhiyeva samādhibhāvanā, ubhayaṃsabhāvitānaṃ samādhīnanti attho. Atha yasmā sāsanato bāhirā etā samādhibhāvanā, na ajjhattikā. Tasmā tā paṭikkhipitvā yadatthaṃ bhikkhū brahmacariyaṃ caranti, te dassento bhagavā "na kho mahālī"ti ādimāha. Catuariyaphalavaṇṇanā [373] Tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhiādīnaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi vaṭṭadukkhamaye 4- rathe satte saṃyojenti, tasmā saṃyojanānīti vuccanti. @Footnote: 1 cha.Ma., i. kaṇṇasakkhaliyaṃ 2 cha.Ma., i. dibbasotādhigamāya @3 ka. saddaṃ suṇāti 4 cha.Ma. vaṭṭadukkhabhaye

--------------------------------------------------------------------------------------------- page281.

Sotāpanno hotīti maggasotaṃ āpanno hoti. Avinipātadhammoti catūsu apāyesu apatanadhammo. Niyatoti dhammaniyāmena niyato. Sambodhiparāyanoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa, anena vā pattabbāti sambodhiparāyano. Tanuttāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, yehi baddho uparisuddhāvāsabhūmiyaṃ nibbattituṃ na sakkoti. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti tasmiṃ uparibhaveyeva parinibbānadhammo. Anāvattidhammoti tato brahmalokā puna paṭisandhivasena anāvattanadhammo. Cetovimuttinti cittavisuddhiṃ, sabbakilesabandhanavimuttassa arahattaphalacittassetaṃ adhivacanaṃ. Paññāvimuttinti etthāpi sabbakilesabandhanavimuttā arahattaphalapaññāva paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayanti sāmaṃ. Abhiññāti abhijānitvā. Sacchikatvāti paccakkhaṃ katvā. Athavā, abhiññā sacchikatvāti abhiññāya abhivisiṭṭhena ñāṇena sacchikaritvātipi attho. Upasampajjāti patvā paṭilabhitvā. Ariyaaṭṭhaṅgikamaggavaṇṇanā [374-375] Idaṃ sutvā licchavirājā 1- cintesi "ayaṃ varadhammo 2- na sakuṇena viya uppatitvā nāpi godhāya viya urena gantvā sakkā paṭivijjhituṃ, addhā pana imaṃ paṭivijjhantassa pubbabhāgapaṭipadāya bhavitabbaṃ, pucchāmi tāva nan"ti. Tato bhagavantaṃ pucchanto "atthi pana bhante"ti ādimāha. Aṭṭhaṅgikoti pañcaṅgikaṃ turiyaṃ viya, aṭṭhaṅgiko gāmo viya ca aṭṭhaṅgamattoyeva hutvā aṭṭhaṅgiko, na aṅgato añño maggo nāma atthi. Tenevāha "seyyathīdaṃ? "sammādiṭṭhi .pe. Sammāsamādhī"ti. Tattha sammādassanalakkhaṇā sammādiṭṭhi. Sammāabhiniropanalakkhaṇo sammāsaṅkapPo. Sammāpariggahaṇalakkhaṇā sammāvācā. Sammāsamuṭṭhāpanalakkhaṇo sammākammanto. Sammāvodāpanalakkhaṇo sammāājīvo. @Footnote: 1 Sī. licchavi 2 cha.Ma., i. pana dhammo

--------------------------------------------------------------------------------------------- page282.

Sammāpaggahaṇalakkhaṇo sammāvāyāmo. Sammāupaṭṭhānalakkhaṇā sammāsati. Sammāsamādhānalakkhaṇo sammāsamādhi. Etesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathīdaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca vipassati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni pajahanti, nirodhaṃ ca ārammaṇaṃ karonti, visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti. Sammāvācā sammā pariggaṇhati. Sammākammanto sammā samuṭṭhāpeti sammāājīvo sammā vodāpeti. Sammāvāyāmo sammā paggaṇhāti. Sammāsati sammā upaṭṭhāpeti. Sammāsamādhi sammā padahati. Api cesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Kiccato pana "dukkhe ñāṇan"ti 1- ādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakkhaṇe ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappo"tiādīni tīṇi nāmāni labhati. Sammāvācādayo tisso viratiyopi honti, cetanādayopi, maggakkhaṇe pana viratiyeva. Sammāvāyāmo sammāsatīti idaṃpi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva. Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahūpakārattā 2- paṭhamaṃ sammādiṭṭhi desitā. Ayaṃ hi "paññā paññāpajjoto paññāsatthan"ti 3- ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ "nibbānādhigamāya paṭipannassa yogino bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā"ti. Sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ @Footnote: 1 abhi vibhaṅga. 35/487/283 2 Sī., i. bahukārattā 3 abhi. saṃ. 34/20/24

--------------------------------------------------------------------------------------------- page283.

Olokento "ayaṃ chekoti ayaṃ kūṭo"ti jānāti. Evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno "ime dhammā kāmāvacarā ime dhammā rūpāvacarādayo"ti pajānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketavā dinne dhamme yogāvacaro paññāya "ime kāmāvacarā, ime rūpāvacarā"ti ādinā nayena paricchinditvā kamme upaneti. Tena vuttaṃ "sammāsaṅkappo pana tassā bahūpakāro, tasmā tadanantaraṃ vutto"ti. Svāyaṃ yathā sammādiṭṭhiyā evaṃ sammā- vācāyapi upakārako. Yathāha `pubbe kho gahapati 1- vitakketvā vicāretvā pacchā vācaṃ bhindatī"ti 2- tasmā tadanantaraṃ sammāvācā vuttā. Yasmā pana "idañcidañca karissāmāti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto. Catubbidhaṃ pana vacīduccaritaṃ tividhañca kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūrati, na itarassa tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ visuddhājīvena pana "parisuddho me ājīvo"ti ettāvatā ca paritosaṃ katvā 3- suttappamattena viharituṃ na yuttaṃ, athakho "sabbiriyāpathesu idaṃ viriyaṃ samārabhitabban"ti dassetuṃ tadanantaraṃ sammāvāyāmo vutto. Tato "āraddhaviriyenāpi kāyādīsu catūsu vatthūsu sati supatiṭṭhitā 4- kātabbā"ti dassanatthaṃ tadanantaraṃ sammāsati desitā yasmā panevaṃ supatiṭṭhitā 4- sati samādhissūpakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi desitoti veditabbo. Etesaṃ dhammānaṃ sacchikiriyāyāti etesaṃ sotāpattiphalādīnaṃ paccakkhakiriyatthāya. @Footnote: 1 cha.Ma. āvuso visākha 2 Ma.mū. 12/463,/413, @3 cha.Ma. akatvā 4-4 cha.Ma. sūpaṭṭhitā

--------------------------------------------------------------------------------------------- page284.

Dvepabbajitavatthuvaṇṇanā [376-377] Ekamidāhanti idaṃ kasmā āraddhaṃ? ayaṃ kira rājā "rūpaṃ attā"ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ saṅkhepattho:- ahaṃ ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma kathento idamavocaṃ "āvuso saddhāsampanno nāma kulaputto evarūpassa satthusāsane pabbajito evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito taṃ jīvan'ti ādīni vadeyya, yuttaṃ nu kho etamassā"ti. Tato tehi "yuttanti vutte "ahaṃ kho panetaṃ āvuso evaṃ jānāmi, evaṃ passāmi atha ca panāhaṃ na vadāmī"ti taṃ vādaṃ paṭikkhipitvā uttariṃ 1- khīṇāsavaṃ dassetvā "imassa evaṃ vattuṃ na yuttan"ti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ vutte sopi attamano ahosi. Tenāha "idamavoca bhagavā. Attamano oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandī"ti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya mahālisuttavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. ------------------


             The Pali Atthakatha in Roman Book 4 page 277-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4399              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3820              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]