ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                         8. Mahāsīhanādasutta
                        acelakassapavatthuvaṇṇanā
      [381] Evamme sutaṃ .pe. Uruññāyanti mahāsīhanādasuttaṃ.
Tatrāyaṃ anupubbapadavaṇṇanā:- uruññāyanti uruññāti tassa raṭṭhassapi
nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakathale 1-
migadāyeti tassa nagarassa avidūre kaṇṇakathalaṃ nāma eko ramaṇīyo bhūmibhāgo
atthi. So migānaṃ abhayatthāya dinnattā "migadāyo"ti vuccati, tasmiṃ kaṇṇakathale
migadāye.
      Aceloti naggaparibbājako. Kassapoti tassa nāmaṃ. Tapassinti
tapanissitakaṃ. Lūkhājīvanti acelakamuttācārādivasena lūkho ājīvo assāti lūkhājīvī,
taṃ lūkhājīviṃ. Upakkosatīti upphaṇḍeti. 2- Upavadatīti hīḷeti vambheti. Dhammassa
ca anudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti.
Sahadhammiko  vādānuvādoti  parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo
vā anuvādo vā viññūhi   garahitabbaṃ kāraṇaṃ koci appamattakopi kiṃ na
āgacchatīti. Idaṃ vuttaṃ hoti "kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ
natthī"ti. Anabbhakkhātukāmāti na abhūtena vattukāmā.
      [382] Ekaccaṃ tapassiṃ lūkhājīvinti ādīsu idhekacco
acelakapabbajjāditapanissitattā tapassī "lūkhena jīvitaṃ kappessāmī"ti
tiṇagomayādibhakkhanādīhi nānappakārehi attānaṃ kilameti,  appapuññatāya ca sukhena
jīvitavuttimeva na labhati, so tīṇi duccaritāni pūretvā niraye nibbattati.
      Aparo tādisaṃ tapaṃ nissitopi puññavā hoti, labhati lābhasakkakaraṃ.
So "nadāni mayā sadiso atthī"ti attānaṃ ucce ṭhāne sambhāvetvā "bhiyyoso
mattāya lābhaṃ uppādessāmī"ti anesanāvasena tīṇi duccaritāni pūretvā niraye
nibbattati.  ime dve sandhāya paṭhamanayo vutto.
@Footnote: 1 cha.Ma. kaṇṇakatthale. evamuparipi       2 cha.Ma. upaṇḍeti.
      Aparo tapanissitakopi lūkhājīvī appapuñño hoti, na labhati sukhena
jīvitavuttiṃ. So "mayhaṃ pubbepi akatapuññatāya sukhajīvikā nuppajjati, handadāni
puññāni karomī"ti tīṇi sucaritāni pūretvā sagge nibbattati.
      Aparo lūkhājīvī puññavā hoti, labhati sukhena jīvitavuttiṃ. So "mayhaṃ
pubbepi katapuññatāya sukhajīvikā uppajjatī"ti cintetvā anesanaṃ pahāya tīṇi
sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya dutiyanayo vutto.
      Eko pana tapassī appadukkhavihārī hoti bāhirakācārayutto tāpaso
vā channaparibbājako vā, appapuññatāya ca manāpe paccaye na labhati. So
anesanāvasena tīṇi duccaritāni pūretvā attānaṃ sukhetvā niraye nibbattati.
      Aparo puññavā hoti, so "nadāni mayā sadiso atthī"ti mānaṃ
uppādetvā anesanāvasena lābhasakkāraṃ vā uppādento micchādiṭṭhivasena
"sukho imissā paribbājikāya daharāya mudukāya lomasāya 1- samphasso"ti ādīni
cintetvā kāmesu pātabyataṃ vā āpajjanto tīṇi duccaritāni pūretvā niraye
nibbattati. Ime dve sandhāya tatiyanayo vutto.
      Aparo pana appadukkhavihārī appapuñño hoti, so "ahaṃ pubbepi
akatapuññatāya sukhena jīvitaṃ na labhāmī"ti tīṇi sucaritāni pūretvā sagge
nibbattati.
      Aparo puññavā hoti, so "pubbevāhaṃ 2- katapuññatāya sukhaṃ  labhāmi,
idāni puññāneva karissāmī"ti tīṇi sucaritāni pūretvā sagge nibbattati. Ime
dve sandhāya catutthanayo vutto. Idaṃ titthiyavasena āgataṃ, sāsanepi pana labbhati.
      Ekacco hi dhutaṅgasamādānavasena lūkhājīvī hoti, appapuññatāya vā
sakalampi gāmaṃ vicaritvā udarapūraṃ na labhati. So "paccaye uppādessāmī"ti
vejjakammādivasena vā anesanaṃ katvā, arahattaṃ vā paṭijānitvā tīṇi vā
kuhanavatthūni paṭisevitvā niraye nibbattati.
@Footnote: 1 Sī. lomasāya bāhāya           2 cha.Ma. pubbepāhaṃ, Sī. pubbepahaṃ
      Aparo ca tādisova puññavā hoti, so tāya puññasampattiyā mānaṃ
janayitvā uppannalābhaṃ thāvaraṃ kattukāmo  anesanāvasena tīṇi duccaritāni pūretvā
niraye nibbattati.
      Aparo samādinnadhutaṅgo  appapuññova hoti, na labhati sukhena
jīvitavuttiṃ. So "pubbevāhaṃ akatapuññatāya kiñci na labhāmi, sace idāni
anesanaṃ karissaṃ, āyatimpi dullabhasukho bhavissāmī"ti tīṇi sucaritāni pūretvā
arahattaṃ pattuṃ asakkonto sagge nibbattati.
      Aparo puññavā hoti, so "pubbevāhaṃ katapuññatāya etarahi
sukhito, idānipi puññaṃ karissāmī"ti anesanaṃ pahāya tīṇi sucaritāni pūretvā
arahattaṃ pattuṃ  asakkonto  sagge nibbattati.
      [383] Āgatiñcāti "asukaṭṭhānato nāma ime āgatā"ti evaṃ
āgatiñca. Gatiñcāti idāni gantabbaṭṭhānañca. Cutiñcāti tato cavanañca
upapattiñcāti tato cutānaṃ puna upapattiñca. Kiṃ sabbantapaṃ garahissāmīti
"kena kāraṇena garahissāmi. Garahitabbameva hi mayaṃ garahāma, pasaṃsitabbaṃ pasaṃsāma,
na hi bhaṇḍikaṃ karonto mahārajako viya dhotañca adhotañca ekato karomā"ti
dasseti.
      [384] Idāni tamatthaṃ pakāsento "santi kassapa eke samaṇabrāhmaṇā"ti
ādimāha. Yaṃ te ekaccanti pañcavidhaṃ sīlaṃ, tañhi loke na koci
"na sādhū"ti vadati. Puna yaṃ te ekaccanti pañcavidhaṃ veraṃ, taṃ na koci
"sādhū"ti vadati. Puna yaṃ te ekaccanti  pañcadvāre asaṃvaraṃ, te kira "cakkhu
nāma na nirundhitabbaṃ, cakkhunā manāpaṃ rūpaṃ daṭṭhabban"ti vadanti, esa nayo
sotādīsu. Puna yaṃ te ekaccanti pañcadvāre saṃvaraṃ.
      Evaṃ paresaṃ vādena saha attano vādassa samānāsamānataṃ dassetvā
idāni attano vādena saha paresaṃ vādassa samānāsamānataṃ dassento "yaṃ
mayan"ti ādimāha. Tatrāpi pañcasīlādivaseneva attho veditabbo.
                        Samanuyuñjāpanakathāvaṇṇanā
      [385] Samanuyuñjantanti samanuyuñjantu, ettha ca laddhiṃ pucchanto
samanuyuñjati nāma, kāraṇaṃ pucchanto samanugāhati nāma, ubhayaṃ pucchanto
samanubhāsati nāma. Satthārā vā satthāranti satthārā vā saddhiṃ satthāraṃ
upasaṃharitvā "kinte satthā te dhamme sabbaso pahāya pavattati, udāhu samaṇo
gotamo"ti. Dutiyapadepi eseva nayo.
      Idāni tamatthaṃ yojetvā dassento "ye imesaṃ bhavatan"ti ādimāha.
Tattha akusalā akusalasaṅkhātāti akusalā ceva "akusalā"ti ca saṅkhātā ñātā,
koṭṭhāsaṃ vā katvā ṭhapitāti attho. Esa nayo sabbapadesu. Apicettha
sāvajjāti sadosā. Na alamariyāti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.
      [386-392] Yaṃ viññū samanuyuñjantāti yena viññū amhe ca
aññe ca pucchantā evaṃ vadeyyuṃ, taṃ ṭhānaṃ vijjati, atthi taṃ kāraṇanti attho.
Yaṃ vā pana bhonto pare gaṇācariyāti pare pana bhonto gaṇācariyā yaṃ vā
taṃ vā 1- appamattakaṃ pahāya vattantīti attho. Amheva tattha yebhuyyena
pasaṃseyyunti idaṃ bhagavā satthārā satthāraṃ samanuyuñjanepi āha, saṃghena saṃghaṃ
samanuyuñjanepi. Kasmā? saṃghapasaṃsāyapi satthuyeva pasaṃsāsiddhito. Pasīdamānāpi hi
buddhasampattiyā saṃghe, saṃghasampattiyā ca buddhe pasīdanti, tathā hi bhagavato
sarīranippattiṃ 2- disvā dhammadesanaṃ vā sutvā bhavanti vattāro "lābhā vata bho
sāvakānaṃ ye evarūpassa satthu santikāvacarā"ti, evaṃ buddhasampattiyā saṃghe
pasīdanti. Bhikkhūnaṃ panācāragocaraṃ abhikkamapaṭikkamādīni ca disvā bhavanti vattāro
"santikāvacarānaṃ vata bho sāvakānaṃ ayañca upasamaguṇo satthu kīvarūpo bhavissatī"ti.
Evaṃ saṃghasampattiyā buddhe pasīdanti. Iti yā satthu pasaṃsā, sā saṃghassa, yā
saṃghassa pasaṃsā, sā satthūti saṃghapasaṃsāyapi satthuyeva pasaṃsāsiddhito bhagavā dvīsupi
nayesu "amheva tattha yebhuyyena pasaṃseyyun"ti āha. Samaṇo gotamo ime
dhamme anavasesaṃ pahāya vattati yaṃ vā pana bhonto pare gaṇācariyāti ādīsupi
panettha 3- ayamadhippāyo:- sampattasamādānasetughātavasena hi tisso viratiyo. Tāsu
@Footnote: 1 ka. yathā vā tathā vā taṃ      2 cha.Ma. sarīrasampattiṃ        3 Ma. padesu.
Sampattasamādānaviratimattameva aññesaṃ hoti, setughātavirati pana sabbena sabbaṃ
natthi. Pañcasu pana tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇappahānesu aṭṭha-
samāpattivasena ceva vipassanāmattavasena ca tadaṅgavikkhambhanappahānamattameva aññesaṃ
hoti. Itarāni tīṇi pahānāni sabbena sabbaṃ natthi. Tathā hi sīlasaṃvaro
khantisaṃvaro ñāṇasaṃvaro satisaṃvaro viriyasaṃvaroti pañca saṃvarā, tesu pañcasīlamattameva
adhivāsanakhantimattameva ca aññesaṃ hoti, sesaṃ sabbena sabbaṃ natthi. Pañca kho
panime uposathuddesā, tesu pañcasīlamattameva aññesaṃ hoti. Pāṭimokkhasaṃvarasīlaṃ
sabbena sabbaṃ natthi.
      Iti akusalappahāne ca kusalasamādāne ca tīsu viratīsu pañcasu
pahānesu pañcasu saṃvaresu pañcasu uddesesu "ahameva ca mayhañca sāvakasaṃgho
loke paññāyati, mayā hi sadiso satthā nāma mayhañca sāvakasaṃghena sadiso
saṃgho nāma natthī"ti bhagavā sīhanādaṃ nadati. 1-
                        Ariyaaṭṭhaṅgikamaggavaṇṇanā
      [393] Evaṃ sīhanādaṃ naditvā tassa sīhanādassa aviparītabhāvāvabodhanatthaṃ
"atthi kassapa maggo"ti ādimāha. Tattha maggoti lokututaramaggo.
Paṭipadāti pubbabhāgapaṭipadā. Kālavādīti ādīni brahmajāle vaṇṇitāni. Idāni
taṃ duvidhaṃpi maggañca paṭipadañca ekato katvā desento 2- "ayameva ariyo"ti.
Ādimāha. Idaṃ pana sutvā acelo cintesi "samaṇo gotamo `mayhaṃyeva maggo
ca paṭipadā ca atthi, aññesaṃ natthī'ti maññati, handassāhaṃ amhākaṃpi maggaṃ
kathemī"ti. Tato acelakapaṭipadaṃ kathesi. Tenāha "evaṃ vutte acelo kassapo
bhagavantaṃ etadavoca imepi kho .pe. Udakorohaṇānuyogamanuyutto viharatī"ti.
                        Tapopakkamakathāvaṇṇanā
      [394] Tattha tapopakkamāti tapārambhā, tapokammānīti attho.
Sāmaññasaṅkhātāti samaṇakammasaṅkhātā brahmaññasaṅkhātāti brāhmaṇakammasaṅkhātā.
@Footnote: 1 ka. nadi             2 cha.Ma. dassento
Acelakoti niccelo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu
lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti passāvaṃ karoti khādati
bhuñjati ca. Hatthāvalekhanoti 1- hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ avalikhati, 2-
uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā  hatthena avalikhati. 2-
Bhikkhāgahaṇatthaṃ "ehi bhaddante"ti vutto na etīti na ehibhaddantiko. "tenahi
tiṭṭha bhaddante"ti vuttopi na tiṭṭhatīti na tiṭṭhabhaddantiko. Tadubhayaṃpi kira
so "etassa vacanaṃ kataṃ bhavissatī"ti na karoti. Abhihaṭnti puretaraṃ gahetvā
āhaṭaṃ bhikkhaṃ. Uddissa katanti "imaṃ tumhe uddissa katan"ti evaṃ āropitaṃ
bhikkhaṃ. Na nimantananti "asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā"ti
evaṃ nimantitabhikkhaṃpi na sādiyati na gaṇhāti. Na kumbhīmukhāti kumbhito uddharitvā
diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopīmukhāti kaḷopīti ukkhali vā pacchi vā,
tatopi na gaṇhāti. Kasmā? kumbhīkaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ
labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ 3- na gaṇhāti.
Kasmā? "ayaṃ maṃ nissāya antarakaraṇaṃ labhatī"ti. Daṇḍamusalesupi eseva nayo.
      Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na
gaṇhāti. Kasmā? ekassa kavaḷantarāyo hotīti. Na gabbhiniyāti ādīsu pana
"gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti,
purisantaragatāya ratiantarāyo hotī"ti na gaṇhāti. Saṃkittīsūti saṃkittetvā
katabhattesu, dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato
taṇḍulādīni samādapetvā bhattaṃ pacanti.  ukkaṭṭho acelako tatopi na
paṭiggaṇhāti. Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito
hoti, tassa tattha adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo
hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sacehi  acelakaṃ disvā "imassa bhikkhaṃ
dassāmā"ti mānusakā 4- bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopīmukhādīsu
@Footnote: 1 hatthāpalekhano 2 cha.Ma. apalikhati 3 ka. niyyamānaṃ 4 cha.Ma. manussā
Nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti.
Kasmā? maṃ nissāya makkhikānaṃ gocarantarāyo jātoti.
      Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva
sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva
gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti.
Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyā ekāya dattiyā. Datti 1-
nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti
ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti
vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ
divasavārena āgatabhattabhojanaṃ.
      [395] Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho.
Nīvārādīsu nīvārā 2- nāma araññe sayañjātavīhijāti. Daddulanti cammakārehi
cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi. Kaṇanti
kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmaodano, taṃ chaḍḍitaṭṭhānatova
gahetvā khādati, "odanakañjiyanti"pi vadanti. Piññākādayo pākaṭāeva.
Pavattaphalabhojīti patitaphalabhojī.
      [396] Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni.
Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā
katanivāsanāni. Paṃsukūlānīti paṭhaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhatacavatthāni. 3-
Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitakaṃ. Kusacīranti
kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti
manussakesehi katakambalaṃ, yaṃ sandhāya vuttaṃ:-
      "seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ, 4- kesakambalo
tesaṃ paṭikkiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto ca uṇhe uṇho ca
appaggho ca dubbaṇṇo ca duggandho ca dukkhasamphasso cā"ti. 5-
@Footnote: 1 Ma. ekadatti           2 Sī. nīvāro             3 Sī. tirīṭakarukkhatacavatthāni
@4 ka. tantāvutāni vatthāni   5 aṃ. tika. 20/138/279
      Vālakambalanti assavālehi katakambalaṃ. Ulūkapakkhikanti ulūkapakkhāni
ganthetvā 1- katanivāsanaṃ. Ukkuṭikappadhānamanuyuttoti ukkuṭikaviriyaṃ anuyutto,
gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakapassayikoti
ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā
ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti
rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭṭhāne seyyaṃ.
Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhetvā
rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti.
Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo.
Vekaṭikoti vikaṭakhādanasīlo. Vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītūdakapāno.
Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhantike sāyanti divasassa tikkhattuṃ pāpaṃ
pavāhessāmīti udakorohaṇānuyogaṃ anuyutto viharatīti.
                       Tapopakkamaniratthakatāvaṇṇanā
      [397] Atha bhagavā sīlasampadādīhi vinā tesaṃ tapopakkamānaṃ
niratthakattaṃ dassento "acelako cepi kassapa hotī"ti ādimāha. Tattha ārakā cāti 2-
dūreyeva. Averanti dosaveravirahitaṃ. Abyāpajjanti 3- domanassabyāpajjavirahitaṃ.
      [398] Dukkaraṃ bho gotamāti idaṃ kassapo "mayaṃ pubbe ettakamattaṃ
sāmaññañca brahmaññañcāti vicarāma, tumhe pana aññaṃyeva sāmaññañca
brahmaññañca vadathā"ti dīpento āha. Pakati kho esāti pakati kathā esā.
Imāya ca  kassapa mattāyāti "kassapa yadi iminā pamāṇena evaṃ parittakena
paṭipattikkamena sāmaññaṃ vā brahmaññaṃ vā dukkaraṃ sudukkaraṃ nāma abhavissa,
tato netaṃ   abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ  brahmaññanti
ayamettha padasambandhena saddhiṃ attho. Etena nayena sabbattha padasambandho
veditabbo.
@Footnote: 1 ka. bandhitvā       2 cha.Ma. ārakā vāti        3 Sī. abyāpajjhanti
      [399]  Dujjānoti idaṃpi so iminā "mayaṃ pubbe ettakena
samaṇo vā brāhmaṇo vā hotīti vicarāma, tumhe pana aññathāva vadathā"ti
idaṃ sandhāyāha. Athassa bhagavā taṃ pakativādaṃ paṭikkhipitvā sabhāvatova dujjānabhāvaṃ
āvikaronto punapi "pakati kho"ti ādimāha. Tatrāpi vuttanayeneva padasambandhaṃ
katvā attho vedibatbo.
                       Sīlacittapaññāsampadāvaṇṇanā
      [400-401] Katamā pana sā bho gotamāti kasmā pucchati? ayaṃ
kira paṇḍito bhagavato kathentasseva kathaṃ uggahesi, atha attano paṭipattiyā
niratthakataṃ viditvā samaṇo gotamo "tassa `cāyaṃ sīlasampadā cittasampadā
paññāsampadā abhāvitā hoti asacchikatā, athakho so ārakāva sāmaññā'tiādimāha.
Handadāni naṃ tā sampattiyo pucchāmī"ti sīlasampadādivijānanatthaṃ pucchati. Athassa
bhagavā buddhuppādaṃ dassetvā tantidhammaṃ kathento tā sampattiyo dassetuṃ "idha
kassapā"ti ādimāha. Imāya ca kassapa sīlasampadāyāti idaṃ arahattaphalameva
sandhāya vuttaṃ. Arahattaphalapariyosānaṃ hi bhagavato sāsanaṃ. Tasmā arahattaphalasampayuttāhi
sīlacittapaññāsampadāhi aññā uttaritarā vā paṇītatarā vā sīlādisampadā natthīti āha.
                          Sīhanādakathāvaṇṇanā
      [402] Evañca pana vatvā idāni anuttaraṃ mahāsīhanādaṃ 1- nadanto "santi
kassapa eke samaṇabrāhṇā"ti ādimāha. Tattha ariyanti nirupakkilesaṃ paramavisuddhaṃ.
Paramanti uttamaṃ. Pañcasīlāni hi ādiṃ katvā yāva pātimokkhasaṃvarasīlā 2-
sīlameva, lokuttaramaggaphalasampayuttaṃ pana paramasīlaṃ nāma. Nāhaṃ tatthāti tattha
sīlepi paramasīlepi ahaṃ  attano samasamaṃ mama sīlasamena sīlena mayā samaṃ puggalaṃ
na passāmīti attho. Ahameva tattha bhiyyoti ahameva tasmiṃ sīle uttamo.
@Footnote: 1 ka. sīhanādaṃ, Sī. buddhasīhanādaṃ.       2 Sī. pātimokkhasaṃvarasīlaṃ
Katamasminti? 1- yadidaṃ adhisīlanti yaṃ etaṃ uttamaṃ sīlanti attho. Iti imaṃ
paṭhamaṃ sīhanādaṃ nadati.
      Tapojigucchavādāti ye tapojigucchaṃ vadanti. Tattha tapatīti tapo,
kilesasantāpakaviriyassetaṃ nāmaṃ, tadeva te kilese jigucchatīti jigucchā. Ariyā
paramāti ettha niddosattā ariyā, aṭṭhaārambhavatthuvasenapi uppannā
vipassanāviriyasaṅkhātā tapojigucchā tapojigucchāva, maggaphalasampayuttā paramā nāma.
Adhijegucchanti idha jigucchabhāvo  jegucchaṃ, uttamaṃ jegucchaṃ adhijegucchaṃ, tasmā
yadidaṃ adhijegucchaṃ, tattha ahameva bhiyyoti evamettha attho daṭṭhabbo. Paññādhikārepi
kammassakatāpaññā ca vipassanāpaññā ca paññā nāma, maggaphalasampayuttā paramā
paññā nāma. Adhippaññanti ettha liṅgavipallāso  veditabbo. Ayaṃ panetthattho yā
ayaṃ adhipaññā nāma, ahamevettha 2- bhiyyoti. Vimuttādhikāre
tadaṅgavikkhambhanavimuttiyo vimutti nāma, samucchedapaṭippassaddhinissaraṇavimuttiyo
pana paramā vimuttīti veditabbā. Idhāpi ca yadidaṃ adhivimuttīti yā ayaṃ
adhivimutti, ahamevettha bhiyyoti attho.
      [403] Suññāgāreti suññe ghare, ekakova nisīditvāti adhippāyo.
Parisāsu cāti aṭṭhasu parisāsu. Vuttampi cetaṃ:-
      "cattārimāni sāriputta tathāgatassa vesārajjāni, yehi vesārajjehi
samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadatī"ti 3-
suttaṃ vitthāretabbaṃ.
      Pañhañca naṃ pucchantīti paṇḍitā devamanussā pañhaṃ abhisaṅkharitvā pucchanti.
Byākarotīti taṃkhaṇeyeva vissajjeti. 4- Cittaṃ ārādhetīti pañhāvijsajjanena
mahājanassa cittaṃ paritosetiyeva. No ca kho sotabbaṃ maññantīti cittaṃ
ārādhetvā kathentassapissa vacanaṃ pare sotabbaṃ na maññantīti evañca vadeyyunti
attho. Sotabbañcassa maññantīti devāpi manussāpi mahanteneva ussāhena
@Footnote: 1 Sī. katarasmiṃ                2 cha.Ma. ahameva tattha evamuparipi.
@3 Ma.mū. 12/150/110         4 ka. vissajjesi
Sotabbaṃ maññanti. Pasīdantīti supasannā kallacittā muducittā honti.
Pasannākāraṃ karontīti na muddhappasannāva honti, paṇītāni cīvarādīni
veḷuvanavihārādayo ca mahāvihāre pariccajantā pasannākāraṃ karonti. Tathattāyāti
yaṃ so dhammaṃ deseti tathābhāvāya, dhammānudhammapaṭipattipūraṇatthāya paṭipajjantīti
attho. Tathattāya ca paṭipajjantīti tathābhāvāya paṭipajjanti, tassa hi bhagavato
dhammaṃ sutvā keci saraṇesu, keci pañcasīlesu patiṭṭhahanti, apare nikkhamitvā
pabbajjanti. Paṭipannā ca ārādhentīti tañca pana paṭipadaṃ paṭipannā pūretuṃ
sakkonti, 1- sabbākārena pana pūrenti, paṭipattipūraṇena tassa bhoto gotamassa
cittaṃ ārādhentīti vattabbā.
      Imasmiṃ panokāse ṭhatvā sīhanādā samodhānetabbā. Ekaccaṃ tapassiṃ
niraye nibbattaṃ passāmīti hi bhagavato eko sīhanādo. Aparaṃ sagge nibbattaṃ
passāmīti eko. Akusaladhammappahāne ahameva seṭṭhoti eko. Kusaladhammasamādānepi
ahameva seṭṭhoti eko. Akusaladhammappahāne mayhameva sāvakasaṃgho seṭṭhoti
eko. Kusaladhammasamādānepi mayhameva sāvakasaṃgho seṭṭhoti eko. Sīlena mayhaṃ
sadiso natthīti eko. Viriyena mayhaṃ sadiso natthīti  eko. Paññāya mayhaṃ
sadiso natthīti eko. Vimuttiyā mayhaṃ sadiso natthīti eko. Sīhanādaṃ nadanto
parisamajjhe nisīditvā nadāmīti eko. Visārado hutvā nadāmīti eko. Pañhaṃ
maṃ pucchantīti eko. Pañhaṃ puṭṭho vissajjemīti eko. Vissajjanena parassa
cittaṃ ārādhemīti eko. Sutvā sotabbaṃ maññantīti eko. Sutvā me pasīdantīti
eko. Pasannā pasannākāraṃ karontīti eko. Yaṃ paṭipattiṃ desemi, tathattāya
paṭipajjantīti eko. Paṭipattiyā 2- ca maṃ ārādhentīti eko. Iti purimānaṃ dasannaṃ
ekekassa "parisāsu ca nadatī"ti ādayo dasa dasa parivāRā. Evante dasa
purimānaṃ dasannaṃ parivāravasena sataṃ purimā ca dasāti dasādhikaṃ 3- sīhanādasataṃ
hoti. Ito aññasmiṃ pana sutte ettakā sīhanādā dullabhā, tenidaṃ suttaṃ
mahāsīhanādanti vuccati.
@Footnote: 1 Sī. na pūretuṃ na sakkonti        2 cha.Ma. paṭipannā.       3 Sī. dasuttaraṃ.
                        Titthiyaparivāsakathāvaṇṇanā
      [404] Iti bhagavā "sīhanādaṃ kho samaṇo gotamo nadati,  tañca
kho suññāgāre nadatī"ti evaṃ vādānuvādaṃ 1- paṭisedhetvā idāni parisati
naditapubbaṃ puna sīhanādaṃ dassento "ekamidāhan"ti ādimāha.
      Tattha tatra maṃ aññataro te sabrahmacārīti 2- tatra rājagahe
gijjhakūṭe pabbate viharantaṃ maṃ aññataro tava sabrahmacārī 3- nigrodho nāma
paribbājako. Adhijiguccheti viriyena pāpajigucchanādhikāre pañhaṃ pucchi. Idaṃ yaṃ taṃ
bhagavā gijjhakūṭe mahāvihāre nisinno udumbarikāya deviyā uyyāne nisinnassa
nigrodhassa ca paribbājakassa sandhānassa ca upāsakassa dibbāya sotadhātuyā
kathāsallāpaṃ sutvā ākāsenāgantvā tesaṃ santike paññatte āsane nisīditvā
nigrodhena adhijegucche puṭṭhapañhaṃ vissajjesi, taṃ sandhāya vuttaṃ. Paraṃ viya
mattāyāti paramāya mattāya, atimahanteneva pamāṇenāti attho. Ko hi  bhanteti
ṭhapetvā andhabālaṃ diṭṭhigatikaṃ añño paṇḍitajātiko "ko nāma bhagavato dhammaṃ
sutvā na attamano assā"ti vadati. Labheyyāhanti idaṃ so "ciraṃ vata me
aniyyānikapakkhe yojetvā attā kilamito,  `sukkhanadītīre nhāyissāmī'ti
samparivattentena viya thuse koṭṭentena viya na koci attho nipphādito. Handāhaṃ
attānaṃ yoge yojessāmī"ti cintento 4- āha.
      [405] Atha bhagavā yo anena khandhake titthiyaparivāso paññatto,
yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ bhante itthannāmo
aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ svāhaṃ bhante saṃghaṃ
cattāro māse parivāsaṃ yācāmī"ti 5- ādinā nayena samādiyitvā parivasati, taṃ sandhāya
"yo kho kassapa aññatitthiyapubbo"ti ādimāha.
      Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ, aparivasitvāyeva hi
pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni 6- aṭṭhavattāni
@Footnote: 1 cha.Ma. vādīnaṃ vādaṃ, Sī. vādānaṃ vādaṃ.   2 cha.Ma. tapabrahmacārīti. evamuparipi.
@3 cha.Ma. tapabrahmacārī  4 cha.Ma. cintetvā 5 vi.mahā. 4/86/102  6 vi.mahā. 4/87/103
Pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā, ayamettha
saṅkhePo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya
pabbajjākhandhakavaṇṇanāya vuttanayeneva veditabbo. Apica metthāti apica me
ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. "ayaṃ puggalo
parivāsāraho, ayaṃ na parivāsāraho"ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo
cintesi "aho  acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva
gaṇhanti, ayuttaṃ chaḍḍentī"ti, tato suṭṭhutaraṃ pabbajjāya sañjātussāho "sace
bhante"ti ādimāha.
      Atha kho bhagavā tassa tibbacchandataṃ viditvā "na kassapo parivāsaṃ
arahatī"ti aññataraṃ bhikkhuṃ  āmantesi "gaccha bhikkhu kassapaṃ nhāpetvā
pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā bhagavato  santikaṃ
āgamāsi. Bhagavā taṃ gaṇamajjhe nisīditvā upasampādesi tena vuttaṃ "alattha kho
acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadan"ti.
Acirūpasampannoti upasampanno hutvā acirameva. 1- Vūpakaṭṭhoti vatthukāmakilesakāmehi
kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto.
Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī. Pahitattoti kāye ca jīvite
ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya.
Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ
anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ,
tassa hi atthāya kulaputtā pabbajjanti. Diṭaṭheva dhammeti  imasmiṃyeva attabhāve.
Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparapaccayaṃ
katvāti attho. Upasampajja viharatīti pāpuṇitvā sampādetvā vihāsi, evaṃ
viharantopi 2- khīṇā  jāti .pe. Abbhaññāsīti.
      Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ
"aññataro kho panāyasmā kassapo arahataṃ ahosī"ti vuttaṃ. Tattha
@Footnote: 1 cha.Ma. nacirameva             2 cha.Ma. viharanto ca
Añañtaroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ
abbhantaro ahosīti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ
taṃ tattha tattha vuttattā pākaṭamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                     mahāsīhanādasuttavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                         ---------------



             The Pali Atthakatha in Roman Book 4 page 288-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7552              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7552              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=5295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4073              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4073              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]