ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page332.

13. Tevijjasutta [518] Evamme sutaṃ .pe. Kosalesūti tevijjasuttaṃ. Tatrāyamanuttānapadavaṇṇanā:- manasākaṭanti tassa gāmassa nāmaṃ. Uttarena manasākaṭassāti manasākaṭato avidūre uttarapasse. Ambavaneti taruṇambarukkhasaṇḍe. Ramaṇīyo kira so bhūmibhāgo, heṭṭhā rajatapaṭasadisā vālikā vippakiṇṇā, upari maṇivitānaṃ viya ghanasākhāpattaṃ ambavanaṃ, tasmiṃ buddhānamanucchavike pavivekasukhe ambavane viharatīti attho. [519] Abhiññātā abhiññātāti kulacārittādisampattiyā tattha tattha paññātā. Vaṅkīti ādīni tesaṃ nāmāni. Tattha vaṅkī opāsādavāsiko. 1- Tārukkho icchānaṅgalavāsiko. Pokkharasāti ukkaṭṭhavāsiko. Jāṇusoṇī sāvatthivāsiko. Todeyyo tudigāmavāsiko. Aññe cāti aññeva ca bahujanā. Attano attano nivāsaṭṭhānehi āgantvā mantasajjhāyakaraṇatthaṃ tattha paṭivasanti. Manasākaṭassa kira ramaṇīyatāya te brāhmaṇā tattha nadītīre gehāni kāretvā parikkhipāpetvā aññesaṃ bahūnaṃ pavesanaṃ vivāretvā antarantarā tattha gantvā vasanti. [520] Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca pokkharasātino antevāsikassa bhāradvājassa ca tārukkhantevāsikassa. Ete kira dve jātisampannā tiṇṇaṃ vedānaṃ pāragū ahesuṃ. Jaṅghavihāranti aticiranisajjāpaccayā kilamathavinodanatthāya jaṅghacāraṃ. Te kira divasaṃ sajjhāyaṃ katvā sāyaṇhe vuṭṭhāya nhānīyasambhāragandha- mālāteladhotavatthāni gāhāpetvā attano parijanaparivutā nhāyitukāmā nadītīraṃ gantvā rajatapaṭavaṇṇe vālikāsaṇḍe aparāparaṃ caṅkamiṃsu. Etaṃ 2- caṅkamantaṃ itaro anucaṅkami, puna itaraṃ itaroti. Tena vuttaṃ "anucaṅkamantānaṃ anuvicarantānan"ti. Maggāmaggeti magge ca amagge ca, katamaṃ nu kho paṭipadaṃ pūretvā katamena maggena sakkā sukhaṃ brahmalokaṃ gantunti evaṃ maggāmaggaṃ ārabbha kathaṃ @Footnote: 1 Sī., ka. opasādavāsiko 2 cha.Ma. ekaṃ, Ma. evaṃ

--------------------------------------------------------------------------------------------- page333.

Samuṭṭhāpesunti attho. Añjasāyanoti ujumaggassetaṃ vevacanaṃ, añjasā vā ujukameva, etena āyanti āgacchantīti añjasāyano. Niyyāniko niyyātīti niyyāyanto niyyāti, gacchanto gacchatīti attho, kva gacchatīti. Takkarassa brahmasahabyatāyāti yo taṃ maggaṃ karoti paṭipajjati. Tassa brahmunā saddhiṃ sahabhāvāya, ekaṭṭhāne pātubhāvāya gacchatīti attho. Yvāyanti yo ayaṃ. Akkhātoti kathito dīpito. Brāhmaṇena pokkharasātināti attano ācariyaṃ apadisati. Iti vāseṭṭho sakameva ācariyavādaṃ thometvā paggaṇhitvā vicarati. Bhāradvājopi sakamevāti. Tena vuttaṃ "neva kho asakkhi vāseṭṭho"ti ādi. [521-522] Tato vāseṭṭho "ubhinnaṃpi amhākaṃ kathā aniyyānikā- yeva, imasmiñca loke maggakusalo nāma bhotā gotamena sadiso nāma natthi, bhavañca gotamo avidūre vasati, so no tulaṃ gahetvā nisinnavāṇijo viya kaṅkhaṃ bhindissatī"ti 1- cintetvā tamatthaṃ bhāradvājassa ārocesi, ubhopi gantvā attano kathaṃ bhagavato ārocesuṃ. 2- Tena vuttaṃ "atha kho vāseṭṭho .pe. Yvāyaṃ akkhāto brāhmaṇena tārukkhenā"ti. Ettha bho gotamāti etasmiṃ maggāmagge. Viggaho vivādoti ādīsu pubbuppattiko viggaho, aparabhāge vivādo. Duvidhopi so 3- nānāācariyānaṃ vādato nānāvādo. [523] Atha kismiṃ pana voti tvaṃpi ayameva maggoti attano ācariyavādameva paggayha tiṭṭhasi, bhāradvājopi attano āriyavādameva, ekassāpi ekasmiṃ saṃsayo natthi. Evaṃ sati kismiṃ vo viggahoti pucchati. [524] Maggāmagge bho gotamāti magge bho gotama amagge ca, ujumagge ca anujumagge cāti attho. Esa kira ekabrāhmaṇassāpi maggaṃ "amaggo"ti 4- na vadati. Yathā pana attano ācariyassa maggo ujumaggo, na evaṃ aññesaṃ anujānāti, tasmā tamevatthaṃ dīpento "kiñcāpi bho gotamā"ti ādimāha. Sabbāni tānīti liṅgavipallāsena vadati, sabbe teti vuttaṃ hoti. @Footnote: 1 cha.Ma. chindissatī"ti 2 cha.Ma. ārocesi @3 cha.Ma. eso 4 cha.Ma. "na maggo"ti

--------------------------------------------------------------------------------------------- page334.

Bahūnīti aṭṭha vā dasa vā. Nānāmaggānīti mahantāmahantajaṅgha- maggasakaṭamaggādivasena nānāvidhāni sāmantā gāmanadītaḷākakhettādīhi āgantvā gāmaṃ pavisanamaggāni. Vāseṭṭhamāṇavānuyogavaṇṇanā [525] "niyyantīti vāseṭṭha vadesī"ti bhagavā tikkhattuṃ vacībhedaṃ kāretvā 1- paṭiññaṃ kārāpesi. Kasmā? titthiyā hi paṭijānitvā pacchā niggayhamānā avajānanti. So tathā kātuṃ na sakkhissatīti. [527-529] Teva tevijjāti te tevijjā. Vakāro āgamasandhimattaṃ. Andhaveṇīti andhapaveṇī, ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsasaṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccanti. Paraṃparasaṃsattāti aññamaññaṃ saṃsattā, 2- yaṭṭhigāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā "amukasmiṃ nāma gāme khajjabhojjaṃ sulabhan"ti ussāhetvā "tenahi tattha no sāmi nehi, idaṃ nāma te demā"ti vutte, lañcaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi, te divasaṃpi gantavā maggaṃ avindamānā "kuhiṃ no cakkhumā, kuhiṃ maggo"ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ `paraṃparasaṃsattā"ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhimesu ācariyapācariyesu ekopi. Pacchimopīti idāni tevijjesu brāhmaṇesu ekopi. Hassakaṃyevāti hasitabbaṃyeva. Nāmakaṃyevāti lāmakaṃyeva. Tadetaṃ atthābhāvena rittakaṃ, rittakattāyeva tucchakaṃ. [530] Idāni brahmā 3- tāva tiṭṭhatu, yo tevijjehi brāhmaṇehi 4- na diṭṭhapubbo. Yepi candimasuriye tevijjā passanti, tesampi sahabyatāya maggaṃ desetuṃ nappahontīti dassanatthaṃ "taṃ kiṃ maññasī"ti ādimāha. @Footnote: 1 cha.Ma. katvā 2 cha.Ma. laggā @3 cha.Ma. brahmaloko 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page335.

Tattha yato candimasuriyā uggacchantīti yasmiṃ kāle uggacchanti. Yattha ca ogacchantīti yasmiṃ kāle atthaṅgamenti, 1- uggamanakāle ca atthaṅgamanakāle ca passantīti attho, āyācantīti "udehi bhavaṃ canda, udehi bhavaṃ suriyā"ti evaṃ āyācanti. Thomayantīti "sommo cando, parimaṇḍalo cando, sappabho cando"ti ādīni vadantā pasaṃsantīti attho. Pañjalikāti paggahitaañjalikā. Namassamānāti "namo namo"ti vadamānā. [531-532] Yaṃ passantīti ettha yanti nipātamattaṃ. Kiṃ pana na kirāti ettha idha pana kiṃ vattabbaṃ. Yattha kira tevijjehi brāhmaṇehi na brahmā sakkhidiṭṭhoti evamattho daṭṭhabbo. Aciravatīnadīupamākathā [542] Samatittikāti samabharitā. Kākapeyyāti yattha katthaci tīre ṭhitena kākena sakkā pātunti kākapeyyā. Pāraṃ taritukāmoti nadiṃ 2- atikkamitvā paratīraṃ pattukāmo. 3- Avheyyāti pakkoseyya. Ehi pārāpāranti ambho pāra apāraṃ ehi, atha maṃ sahasāva gahetvā gamissasi, atthi me accāyikakammanti attho. [544-545] Ye dhammā brāhmaṇakārakāti ettha pañcasīladasasīla- dasakusalakammapathabhedā dhammā brāhmaṇakārakāti veditabbā, tabbiparītā abrāhmaṇakārakā. Indamavhayāmāti indaṃ avhayāma pakkosāma. Evaṃ brahmaṇānaṃ avhāyanassa niratthakattaṃ dassetvā punapi bhagavā aṇṇavakucchiyaṃ suriyo viya jalamāno pañcasatabhikkhuparivuto 4- aciravatiyā tīre nisinno aparaṃpi nadīupamaṃyeva āharanto "seyyathāpī"ti ādimāha. [546] Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā. "anujānāmi bhikkhave ahatānaṃ vatthānaṃ dviguṇaṃ saṃghāṭin"ti 5- ettha hi paṭalaṭṭho guṇasaddo 6-. @Footnote: 1 cha.Ma. atthamenti 2 Ma. nadītīraṃ 3 cha.Ma. gantukāmo @4 Ma. pañcasatabhikkhuparivāro 5 vi. mahāvagga. 5/348/151 6 cha.Ma. guṇaṭṭho. evamuparipi

--------------------------------------------------------------------------------------------- page336.

"accenti 1- kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī"ti 2- ettha rāsaṭṭho guṇasaddo. "sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti 3- ettha ānisaṃsaṭṭho guṇasaddo. "antaṃ antaguṇaṃ, 4- kayirā mālāguṇe bahū"ti 5- ca ettha bandhanaṭṭho guṇasaddo. Idhāpi eseva adhippeto. Tena vuttaṃ "bandhanaṭṭhena guṇā"ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Gadhitāti gedhena abhibhūtā hutvā. Mucchitāti mucchākārappattāya adhimattakāya taṇhāya abhibhūtā. Ajjhosannāti adhiosannā ogāḷhā, "idaṃ sāran"ti 6- pariniṭṭhānampattā hutvā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇapaññāti "idamettha nissaraṇan"ti evaṃ parijānanapaññāvirahitā, paccavekkhaṇaparibhogavirahitāti attho. [548-549] Āvaraṇāti ādīsu āvarantīti āvaraṇā. Nīvārayantīti nīvaraṇā. Onaddhantīti onāhanā. 7- Pariyonaddhantīti pariyonāhanā. Kāmacachandādīnaṃ vitthārakathā visuddhimaggato gahetabbā. Āvuṭā nivuṭā ophuṭā 8- pariyonaddhāti padāni āvaraṇādīnaṃ vasena vuttāni. Saṃsandanakathāvaṇṇanā [550] Sapariggahoti itthīpariggahena sapariggahoti vuccati. Apariggaho bho gotamāti ādīsupi kāmacchandassa abhāvato itthīpariggahena apariggaho. Byāpādassa abhāvato kenaci saddhiṃ veracittena avero. Thīnamiddhassa abhāvato @Footnote: 1 ka. accayanti 2 saṃ. sagā. 15/4/3 3 Ma. upari. 14/379/324 @4 dī., mahā. 10/377/251 5 khu. dhammapada. 25/53/26 6 cha.Ma. sānan"ti @7 Sī. onahā 8 cha.Ma. onaddhā

--------------------------------------------------------------------------------------------- page337.

Cittagelaññasaṅkhātena byāpajjena abyāpajjo. Uddhaccakukkuccābhāvato uddhaccakukkuccādīhi saṅkilesehi asaṅkiliṭṭhacitto suparisuddhamānaso. Vicikicchāya abhāvato cittaṃ vase vatteti. Yathā ca brāhmaṇā cittagatikā honti, cittassa vase vattanti, na tādisoti vasavattī. [552] Idha kho panāti idha brahmalokamagge. Āsīditvāti amaggameva "maggo"ti upagantvā. Saṃsīdantīti "samatalan"ti saññāya paṅkaṃ otiṇṇā viya anupavisanti. Saṃsīditvā visattaṃ 1- pāpuṇantīti evaṃ paṅke viya saṃsīditvā visādaṃ aṅgamaṅgasambhañjanaṃ pāpuṇanti. Sukhataraṃ maññe tarantīti marīcikāya vañcitvā "kākapeyyā nadī"ti saññāya "tarissāmā"ti hatthehi ca pādehi ca vāyamānā sukhataraṇaṃ maññe taranti. Tasmā yathā te hatthapādādīnaṃ sambhañjanaṃ paribhañjanaṃ, evaṃ apāyesu sambhañjanaṃ paribhañjanaṃ pāpuṇanti. Idheva ca sukhaṃ vā sātaṃ vā na labhanti. Tasmā idantevijjānaṃ brāhmaṇānanti tasmā idaṃ brahmasahabyatāya maggadīpakaṃ tevijjakaṃ pāvacanaṃ tevijjānaṃ brāhmaṇānaṃ. Tevijjāiriṇanti 2- tevijjāaraññaṃ, iriṇanti hi agāmakaṃ mahāaraññaṃ vuccati. Tevijjāvivananti pupphaphalehi anupabhogarukkhehi sañchannaṃ nirudakaṃ araññaṃ. Yattha maggato okkamitvā parivattituṃpi na sakkā hoti, taṃ sandhāyāha "tevijjāvivanantipi vuccatī"ti. Tevijjābyasananti tevijjānaṃ pañcavidhabyasanasadisametaṃ. Yathā hi ñātirogabhogadiṭṭhisīlabyasanaṃ pattassa sukhaṃ nāma natthi, evaṃ tevijjānaṃ tevijjakaṃ pāvacanaṃ āgamma sukhaṃ nāma natthīti dasseti. [554] Jātasaṃvaḍḍhoti jāto ca vaḍḍhito ca. Yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa sāmantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātasaṃvaḍḍhoti āha. Jātasaṃvaḍḍhopi yo ciraṃ nikkhanto, tassāpi 3- na sabbaso paccakkhā honti, tasmā "tāvadeva avasatan"ti āha, taṃkhaṇameva nikkhantanti attho. Dandhāyitattanti "ayaṃ nukho maggo, ayaṃ nu kho no"ti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā @Footnote: 1 Ma. visāraṃ. cha.Ma. visādaṃ evamuparipi. 2 ka. tevijjāīriṇaṃ. 3 cha.Ma. tassa

--------------------------------------------------------------------------------------------- page338.

Pucchitassa kassaci sarīrathaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvaggahaṇaṃ. Na tvevāti iminā sabbaññutañāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādivasena siyā ñāṇassa paṭighāto. Tena so dandhāyeyya vā vitthāyeyya vā. Sabbaññutañāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti. [555] Ullumpatu bhavaṃ gotamoti uddharatu bhavaṃ gotamo. Brāhmaṇiṃ pajanti brāhmaṇadārakaṃ, bhavaṃ gotamo mama brāhmaṇaputtaṃ apāyamaggato uddharitvā brahmalokamagge patiṭṭhāpetūti attho. Brahmalokamaggadesanāvaṇṇanā [556] Athassa bhagavā buddhuppādaṃ dassetvā saddhiṃ pubbabhāgapaṭipadāya mettā vihārādibrahmalokagāmimaggaṃ dassetukāmo "tenahi vāseṭṭhā"ti ādimāha. Tattha "idha tathāgato"ti ādi sāmaññaphale vitthāritaṃ. Mettāsahagatenāti ādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge brahmavihārakammaṭṭhānakathāyaṃ vuttaṃ. Seyyathāpi vāseṭṭha balavā saṅkhadhamoti ādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati. Balavato pana vipphāriko hoti, tasmā "balavā"ti ādimāha. Mettāya cetovimuttiyāti ettha "mettā"ti vutte upacāropi appanāpi vaṭṭati, "cetovimuttī"ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati. Appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Taṃ hi pamāṇaṃ atikkamitvā odisakaanodisakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacaraṃ kammaṃ tasmiṃ rūpāvacarārūpāvacarakamme na ohiyyati na tiṭṭhati. Kiṃ vuttaṃ hoti? taṃ kāmāvacarakammaṃ tassa rūpāvacarārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpāvarūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti. Athakho

--------------------------------------------------------------------------------------------- page339.

Rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Evaṃ vihārīti evaṃ mettādivihārī. [559] Ete mayaṃ bhavantaṃ gotamanti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ. Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ 1- sutvā saraṇaṃ gatā, imaṃ pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā aggaññasutte 2- upasampadañceva arahattañca aladdhuṃ. Sesaṃ sabbattha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya tevijjasuttavaṇṇanā niṭṭhitā. Terasamaṃ. Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa atthavaṇṇanāti. Dīghanikāyaṭṭhakathā sīlakkhandhavaggavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 4 page 332-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8660&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8660&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=365              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=8549              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5868              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]