ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     Ekādasanipātavaṇṇanā
            namo tassa bhagavato arahato sammāsambuddhassa
                    ---------------
                    1 mātuposakajātakaṃ.
     Tassa nāgassa vippavāsenāti idaṃ satthā jetavane viharanto
mātuposakabhikkhuṃ ārabbha kathesi.
     Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū
āmantetvā mā bhikkhave etaṃ bhikkhuṃ ujjhāyittha porāṇakapaṇḍitā
tiracchānayoniyaṃ nibbattāpi mātarā viyuttā sattāhaṃ nirāhāratāya
sussamānā rājārahaṃ bhojanaṃ labhitvāpi mātarā vinā na bhuñjissāmāti
mātaraṃ disvāva gocaraṃ gaṇhiṃsūti vatvā tehi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā
bodhisatto himavantappadese hatthiyoniyaṃ nibbattitvā sabbaseto
ahosi abhirūpo dassanīyo pāsādiko lakkhaṇasampanno anuvuḍḍhikaro
asītisahassahatthiparivāro. Mātā panassa andhā. So madhuramadhurāni
phalāni pana hatthīnaṃ datvā mātu santikaṃ pesesi. Hatthino
tassā adatvāva attanā khādanti. So pariggaṇhanto taṃ
pavuttiṃ ñatvā yūthaṃ chaḍḍetvā mātarameva posessāmīti
Rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā caṇḍoraṇaṃnāma
pabbatapādaṃ gantvā ekanilīnaṃ upanissāya ṭhitāya pabbatagūhāya
mātaraṃ ṭhapetvā posesi. Atheko bārāṇasīvanacarako maggamuḷho
disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi. Bodhisatto
tassa saddaṃ sutvā ayaṃ puriso anātho nakho pana me taṃ
paṭirūpaṃ yaṃ esa mayi ṭhite idha vinasseyyāti tassa santikaṃ
gantvā taṃ bhayena palāyantaṃ disvā ambho purisa natthi te maṃ
nissāya bhayaṃ mā palāyi kasmā tvaṃ paridevanto vicarasīti
pucchitvā sāmi ahaṃ maggamuḷho ajja me sattamo divasoti
vutte bho purisa mā bhāyi ahaṃ taṃ manussapathe ṭhapessāmīti
taṃ attano piṭṭhiyaṃ nisīdāpetvā araññā nīharitvā nivatti.
Sopi pāpo cintesi ahaṃ nagaraṃ gantvā rañño ārocessāmīti
rukkhasaññaṃ pabbatasaññaṃ karontova nikkhamitvā bārāṇasiṃ
agamāsi. Tasmiṃ kāle rañño maṅgalahatthī kālamakāsi.
Rājā sace kenaci katthaci upavayhaṃ kātuṃ yuttarūpo hatthī diṭṭho
atthi so ācikkhatūti bheriṃ cārāpesi. So puriso rājānaṃ
upasaṅkamitvā mayā deva tumhākaṃ upavayho bhavituṃ yuttarūpo
sabbaseto sīlavā hatthirājā diṭṭho ahaṃ maggaṃ desessāmi
mayā saddhiṃ hatthācariyaṃ pesetvā taṃ gaṇhāpethāti āha. Rājā
sādhūti imaṃ magguddesakaṃ katvā araññaṃ gantvā iminā vuttaṃ
hatthināgaṃ ānethāti tena saddhiṃ mahantena parivārena hatthācariyaṃ
Pesesi. So tena saddhiṃ gantvā bodhisattaṃ nilīniṃ pavisitvā
gocaraṃ gaṇhantaṃ passi. Bodhisattopi hatthācariyaṃ disvā idaṃ
bhayaṃ na aññato uppannaṃ tassa pāpapurisassa santikā uppannaṃ
bhavissati ahaṃ kho pana mahabbalo hatthisahassaṃpi viddhaṃsetuṃ
samattho ca homi kujjhitvā saraṭṭhakaṃ senāvāhanaṃ nāsetuṃ sace
pana kujjhissāmi sīlaṃ me bhijjissati tasmā ajja mama sīsaṃ
sattīhi koṭiyamānopi na kujjhissāmīti adhiṭṭhāya sīsaṃ nāmetvā
niccalova aṭṭhāsi. Hatthācariyo padumasaraṃ otaritvā tassa
lakkhaṇasampattiṃ disvā ehi puttāti rajaṭadāmasadisāya soṇḍāya
gahetvā sattame divase bārāṇasiṃ pāpuṇi. Bodhisattassa mātā
pana putte anāgacchante putto me rājarājamahāmattehi nīto
bhavissati idāni tassa vippavāsena ayaṃ vanaghaṭo vaḍḍhissatīti
paridevamānā dve gāthā abhāsi
              tassa nāgassa vippavāsena
              viruḷhā sallakiyo ca kuṭajā
              kuruvindakaravarā bhisasāmā
              nivāte pupphitā ca kaṇṇikārā.
              Kocideva suvaṇṇakāyurā
              nāgarājaṃ bharanti piṇḍena
              yattha rājā rājakumāro vā
              kavacamabhihessati asaṃbhitoti.
     Tattha viruḷhāti vaḍḍhitānāma natthettha saṃsayoti āsiṃsavasenevamāha.
Sallakiyo ca kuṭajāti indasālarukkhā ca kuṭajarukkhā ca.
Kuruvindakaravarā bhisasāmāti kuruvindarukkhā ca karavaranāmakāni
mahātiṇāni ca bhisāni ca sāmakāni cāti attho. Ete ca
sabbe idāni vaḍḍhissantīti paridevantī. Nivāteti pabbatapāde.
Pupphitāti mama puttena sākhā bhañjitvā akhādiyamānā
kaṇṇikārā ca pupphitā bhavissantīti vuttaṃ hoti. Kocidevāti
katthacideva gāme vā nagare vā. Suvaṇṇakāyurāti suvaṇṇābharaṇā
rājarājamahāmattā. Bharanti piṇḍenāti ajja mātuposakaṃ
nāgarājaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti.
Yatthāti yasmiṃ nāgarāje rājā nisīditvā. Kavacamabhihessatīti
saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissatīti.
Idaṃ vuttaṃ hoti yattha mama putte nisinno rājā vā rājakumāro
vā asaṃbhīto hutvā sampattānaṃ kavacaṃ hanissati taṃ me nāgarājānaṃ
suvaṇṇābharaṇā ajja piṇḍena bharantīti.
     Hatthācariyopi antarāmagge vattamāno ca rañño sāsanaṃ
pesesi. Rājā nagaraṃ alaṅkārāpesi. Hatthācariyopi bodhisattaṃ
katagandhaparibhaṇḍaṃ alaṅkatapaṭiyattaṃ hatthisālaṃ netvā vicittasāṇiyā
parikkhipāpetvā upari vicittāni bandhāpetvā rañño ārocāpesi.
Rājā nānaggarasabhojanaṃ ādāya āgantvā bodhisattassa adāsi.
So mātaraṃ vinā gocaraṃ na gaṇhissāmīti piṇḍaṃ na gaṇhi.
Atha naṃ yācanto rājā tatiyaṃ gāthamāha
         gaṇhāhi nāga kabalaṃ       mā nāga kisako bhava
         bahūni rājakiccāni        tāni nāga karissasīti.
     Taṃ sutvā bodhisatto catutthaṃ gāthamāha
         sā nūna sā kappaṇikā     andhā aparināyakā
         khāṇuṃ pādena ghaṭṭeti     giriṃ caṇḍoraṇaṃ patīti.
     Tattha sā nūna sāti mahārāja nūna sā. Kappaṇikāti
puttaviyogena kapaṇā. Khāṇunti tattha tattha patitarukkhakaliṅgaraṃ.
Ghaṭṭetīti paridevamānā tattha tattha pādena pothentī nūna pādena
hanati. Caṇḍoraṇaṃ patīti caṇḍoraṇapabbatābhimukhī pabbatapāde
pariphandamānāti attho.
     Atha naṃ rājā pucchanto pañcamaṃ gāthamāha
         kānu te sā mahānāga    andhā aparināyakā
         khāṇuṃ pādena ghaṭṭeti     giriṃ caṇḍoraṇaṃ patīti.
     Bodhisatto chaṭṭhaṃ gāthamāha
         mātā me sā mahārāja   andhā aparināyakā
         khāṇuṃ pādena ghaṭṭeti     giriṃ caṇḍoraṇaṃ patīti.
     Rājā chaṭṭhagāthāya tamatthaṃ sutvā muñcāpento sattamaṃ
gāthamāha
         muñcathetaṃ mahānāgaṃ       yoyaṃ bharati mātaraṃ
         sametu mātarā nāgo     saha sabbehi ñātibhīti.
     Tattha yoyaṃ bharatīti ayaṃ nāgo ahaṃ mahārāja andhaṃ mātaraṃ
posāmi mayā vinā mayhaṃ mātā jīvitakkhayaṃ pāpuṇissati tāya
vinā mayhaṃ issariyena attho natthi ajja me mātu gocaraṃ
alabhantiyā sattamo divasoti vadati tasmā yo ayaṃ mātaraṃ bharati
etaṃ mahānāgaṃ khippaṃ muñcatha sabbehi ñātīhi saddhiṃ esa mātarā
sametu samāgacchatūti.
     Aṭṭhamanavamā abhisambuddhagāthā    honti
         muttova  bandhanā nāgo   kāsirājena pesito
         muhuttaṃ visamitvāna        agamā yena pabbato
         tato so nilīnaṃ gantvā    sītaṃ kuñjarasevitaṃ
         soṇḍāya udakamāhitvā    mātaraṃ abhisiñcathāti.
      So kira nāgo bandhanā mutto thokaṃ visamitvā rañño
dasarājadhammagāthāya dhammaṃ desetvā appamatto hohi mahārājāti
ovādaṃ datvā mahājanehi gandhamālādīhi pūjiyamāno nagarā nikkhamitvā
tadaheva taṃ padumasaraṃ patvā mama mātaraṃ gocaraṃ agāhāpetvāva
nāhaṃ sayaṃ gaṇhissāmīti bahū bhisamūlāni ādāya soṇḍāya puraṃ
udakaṃ gahetvā guhāleṇato nikkhamitvā guhādvāre nippannāya mātu
santikaṃ gantvā sattāhaṃ nirāhāratāya mātu sarīrassa phassapaṭilābhatthaṃ
upari udakaṃ siñca. Tamatthaṃ āvīkaronto satthā imā dve
gāthā abhāsi. Bodhisattassa mātāpi devo vassatīti saññāya
taṃ akkosantī dasamaṃ gāthamāha
          Koyaṃ anariyo devo     akālena pavassati
          gato me atrajo putto  yo mayhaṃ paricārakoti.
     Tattha atrajoti attani jāto.
     Atha naṃ samassāsento bodhisatto ekādasamaṃ gāthamāha
          uṭṭhehi amma kiṃ sesi    āgato tyāhamatrajo
          muttomhi kāsirājena    vedehena yasassināti.
     Tattha āgato tyāhanti āgato te ahaṃ. Vedehenāti
ñāṇasampannena. Yasassināti mahāparivārena. Tena raññā
maṅgalahatthibhāvāya gahitopi ahaṃ mutto idāni tava santikaṃ āgato
uṭṭhehi gocaraṃ gaṇhāhīti.
     Sā tuṭṭhamānasā rañño anumodanaṃ karontī osānagāthamāha
         ciraṃ jīvatu so rājā      kāsīnaṃ raṭṭhavaḍḍhano
         yo me puttaṃ pamocesi    sadā vuḍḍhāpacāyikanti.
     Tadā rājā bodhisattassa guṇe pasīditvā nilīniyā avidūre
gāmaṃ māpetvā bodhisattassa mātuyā ca nivaddhaṃ bhattaṃ paṭṭhapesi.
Aparabhāge bodhisatto mātari kālakatāya tassā sarīraparihāraṃ katvā
karaṇḍakaṃ assamapadaṃnāma gato. Tasmiṃ pana ṭhāne himavantato
otaritvā pañcasatā isayo vasiṃsu. Taṃ pavattaṃ tesaṃ adāsi. Rājā
bodhisattassa samānarūpasilāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi.
Jambūdīpavāsino anusaṃvaccharaṃ sannipatitvā hatthimahannāma kariṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi (saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi .) tadā rājā ānando ahosi. Pāpapuriso devadatto
ahosi. Hatthācariyo sārīputto ahosi sā hatthinī mahāmāyā
mātuposakanāgo pana ahameva sammāsambuddhoti.
                   Mātuposakajātakaṃ paṭhamaṃ.
                   -----------------



             The Pali Atthakatha in Roman Book 40 page 1-8. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6034              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6180              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6180              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]