ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     5 Janasandhajātakaṃ.
     Dasa khalumāni ṭhānānīti idaṃ satthā jetavane viharanto kosalarañño
ovādatthāya kathesi.
     Ekasmiṃ hi kāle rājā issariyamadamatto kilesasukhanissito
vinicchayaṃpi na paṭṭhapesi buddhupaṭṭhānaṃpi pamajji. So ekadivasaṃ dasabalaṃ
anussaritvā satthāraṃ vandissāmīti bhuttapātarāso rathavaramāruyha
vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā
kiṃ mahārāja ciraṃ na paññāyasīti vatvā bahukiccatāya no
bhante buddhupaṭṭhānassa okāso na jātoti vutte mahārāja
mādisenāma ovādadāyake sabbaññūbuddhe dhuravihāre viharante ayuttaṃ
Tava pamajjituṃ raññānāma rājakiccesu appamattena raṭṭhavāsīnaṃ
mātāpitusamena agatigamanaṃ pahāya dasarājadhamme akopetvā rajjaṃ
kāretuṃ vaṭṭati rañño hi dhammikabhāve sati parisāpissa dhammikā
honti anacchariyaṃ kho panetaṃ yaṃ mayi anusāsante tvaṃ dhammena rajjaṃ
kāreyyāsi porāṇakapaṇḍitā anusāsake ācariye avijjamānepi
attano matiyā tividhasucaritadhamme patiṭṭhāya mahājanassa dhammaṃ
desetvā saparisā saggapuraṃ pūrayamānā agamaṃsūti vatvā tena
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbatti. Janasandhakumārotissa nāmaṃ kariṃsu.
Athassa vayappattassa takkasilato sabbasippāni uggaṇhitvā āgatakāle
rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ adāsi.
So aparabhāge pitu accayena rajje patiṭṭhāya catūsu nagaradvāresu
nagaramajjhe rājadvāre cāti cha dānasālāyo kāretvā divase
divase cha satasahassāni pariccajitvā sakalajambūdīpaṃ saṃkhobhetvā
mahādānaṃ pavattento bandhanāgārāni niccaṃ vivaṭāni kāretvā
dhammagaṇḍikaṃ sodhāpetvā catūhi saṅgahavatthūhi lokaṃ saṅgaṇhanto
pañcasīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ kāresi.
Antarantarā ca raṭṭhavāsino sannipātetvā dānaṃ detha sīlaṃ
samādiyatha dhammaṃ caratha dhammena kammante ca vohāre ca payojetha
daharakāleyeva sippāni uggaṇhatha dhanaṃ uppādetha gāmakūṭakammaṃ pisuṇakammaṃ
Mā karittha caṇḍā pharusā mā ahuttha mātupaṭṭhānaṃ pitupaṭṭhānaṃ
pūretha kulejeṭṭhāpacāyino bhavathāti dhammaṃ desetvā mahājanaṃ
sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ paṇṇarasīuposathe
samādinnuposatho mahājanassa bhiyyo bhiyyo hitasukhatthāya
appamādavihāratthāya dhammaṃ desessāmīti cintetvā nagare
bheriñcārāpetvā attano orodhe ādiṃ katvā sabbaṃ nagarajanaṃ
sannipātetvā rājaṅgaṇe alaṅkataratanamaṇḍapamajjhe paññattavarapallaṅke
nisīditvā ambho nagaravāsino tumhākaṃ tapanīye ca atapanīye ca
dhamme desessāmi appamattā hutvā ohitasotā sakkaccaṃ suṇāthāti
dhammaṃ desesi. Satthā saccaparibhāvitaṃ mukharatanaṃ vivaritvā taṃ desanaṃ
madhurena sarena kosalarañño āvikaronto
        dasa khalumāni ṭhānāni       yāni pubbe akaritvā
        sa pacchā anutappati        iccāha rājā janasandho
        aladdhā cittaṃ tapati        pubbe asamudānitaṃ
        na pubbe dhanamesissaṃ       iti pacchānutappati
        sakyarūpaṃ pure santaṃ        mayā sippaṃ na sikkhitaṃ
        kicchā vutti asippassa      iti pacchānutappati
        kūṭavedī pure āsiṃ        pisuṇo piṭṭhimaṃsiko
        caṇḍo ca pharuso cāsiṃ      iti pacchānutappati
        pāṇātipātī pure āsiṃ     luddho cāpi anāriyo
        bhūtānaṃ nāvajānissaṃ        iti pacchānutappati
        Bahūsu vata santīsu          anāpadāsu itthisu
        paradāraṃ asevissaṃ         iti pacchānutappati
        bahumhi vata santamhi        annapāne upaṭṭhite
        na pubbe adadiṃ dānaṃ       iti pacchānutappati
        mātaraṃ pitaraṃ cāpi         jiṇṇake gatayobbane
        pahusanto na posissaṃ       iti pacchānutappati
        ācariyamanusatthāraṃ         sabbakāmarasāharaṃ
        pitaraṃ atimaññissaṃ          iti pacchānutappati
        samaṇe brāhmaṇe cāpi     sīlavante bahussute
        na pubbe payirupāsissaṃ      iti pacchānutappati
        sādhu hoti tapo ciṇṇo     santo ca payirupāsito
        aciṇṇo me tapo pubbe    iti pacchānutappati
        yo ca etāni ṭhānāni     yoniso paṭipajjati
        karaṃ purisakiccāni          na ca pacchānutappatīti
imā gāthā āha.
     Tattha ṭhānānīti kāraṇāni. Pubbeti paṭhamameva akaritvā.
Sa pacchā anutappatīti so paṭhamaṃ kattabbāni akārako puggalo idha
lokepi paralokepi tappati kilamati. Pacchā vā anutappatītipi
pāṭho. Iccāhāti evaṃ rājā janasandho avoca. Iccāsuhātipi
pāṭho. Tattha sukāro nipātamattaṃ. Iccāsu āhāti padacchedo.
Imāni dasa tapanīyakāraṇāni pakāsetuṃ bodhisattassa dhammakathā hoti.
     Tattha pubbeti paṭhameva taruṇakāle parakkamaṃ akatvā asamudānitaṃ
asambhūtaṃ dhanaṃ mahallakakāle alabhitvā tappati socati pare ca
sukhite disvā sayaṃ dukkhaṃ jīvanto pubbe dhanaṃ pariyesissanti evaṃ
pacchānutappati tasmā mahallakakāle sukhaṃ jīvitukāmā daharakāleyeva
dhammikāni kasikammādīni katvā dhanaṃ pariyesathāti dasseti. Pure
santanti pubbe daharakāle ācariye payirupāsitvā mayā kātuṃ
sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ na sikkhitaṃ. Kicchāti
mahallakakāle asippassa dukkhā jīvitavutti neva sakkā tadā sippaṃ
sikkhituṃ tasmā mahallakakāle jīvitukāmā taruṇakāleyeva sippāni
sikkhathāti dasseti. Kūṭavedīti kūṭajānanako gāmakūṭo vā lokassa
anatthakārako vā tulākūṭāni kārako vā kūṭaṭṭakārako vāti attho.
Āsinti evarūpo ahaṃ pubbe ahosiṃ. Pisuṇoti pesuññakārako.
Piṭṭhimaṃsikoti lañcaṃ gahetvā asāmike sāmike sāmike asāmike
karonto paresaṃ piṭṭhimaṃsaṃ khādako. Iti pacchāti evaṃ maraṇamañce
nipanno anutappati tasmā sace niraye na vasitukāmattha mā evarūpaṃ
pāpakammaṃ karitthāti ovadati. Luddhoti dāruṇo sāhasiko.
Anāriyoti na ariyo asaññito dussīlo nīcasamācāro.
Nāvajānissanti khantimettānudayavasena nīcavuttiko nāhosiṃ. Sesaṃ
purimanayeneva yojetabbaṃ. Anāpadāsūti apadānaṃ āpado pariggahoti
attho. Na āpado yāsaṃ atthīti anāpadā. Aññehi
akatapariggahāsūti attho. Upaṭṭhiteti paccupaṭṭhite. Na pubbeti
Ito pubbe dānaṃ na adadaṃ. Pahusantoti dhanabalenapi kāyabalenapi
posituṃ samattho paṭibalo samāno. Ācariyanti ācārasikkhāpanatāya
idha pitā ācariyoti adhippeto. Anusatthāranti anusāsakaṃ.
Sabbakāmarasāharanti sabbe vatthukāmarase āharitvā positānaṃ.
Atimaññissanti tassa ovādaṃ agaṇhanto atikkamitvā maññissaṃ.
Na pubbeti ito pubbe dhammikasamaṇabrāhmaṇe gilāne milāte
cīvarādīni datvā appaṭijagganena payirupāsissaṃ. Tapoti sucaritatapo.
Santoti kāyādīhi dvārehi upasanto sīlavā. Idaṃ vuttaṃ
hoti tividhasucaritasaṅkhāto tapo ciṇṇo evarūpo ca santo
payirupāsitonāma sādhu sundaro. Na pubbeti mayā daharakāle
evarūpo tapo na ciṇṇo iti pacchā jarājiṇṇo maraṇabhayatajjito
anutappati socati. Sace tumhe evaṃ na socitukāmā tapokammaṃ
karothāti vadati. Yo ca etāni ṭhānānīti yo pana etāni
dasakāraṇāni paṭhamameva upāyena paṭipajjati samādāya vattati
purisehi kattabbāni dhammikakiccāni karonto so appamādavihāri-
puriso pacchā nānutappati somanassappattova hotīti.
     Iti mahāsatto anvaḍḍhamāsaṃ iminā niyāmena mahājanassa
dhammaṃ desesi. Mahājanopi tassa ovāde ṭhatvā tāni dasa ṭhānāni
pūretvā saggaparāyano ahosīti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ mahārāja porāṇaka-
paṇḍitā anācariyakā attanova matiyā dhammaṃ desentā mahājanaṃ
Saggapure patiṭṭhāpesunti vatvā jātakaṃ samodhānesi tadā parisā
buddhaparisā ahosi janasandharājā pana ahamevāti.
                   Janasandhajātakaṃ pañcamaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 40 page 116-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2364              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2364              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1649              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6741              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6741              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]