ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     3 Javanahaṃsajātakaṃ.
     Idheva haṃsa nipatāti idaṃ satthā jetavane viharanto daḷhadhamma-
dhanuggahasuttantadesanaṃ ārabbha kathesi.
     Bhagavatā hi seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā
susikkhitā katahatthā katupāsanā catuddisā ṭhitā assu atheko
puriso āgaccheyya ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ
susikkhitānaṃ katahatthānaṃ katupāsanānaṃ catuddisā kaṇḍe khitte appatite
paṭhaviyaṃ gahetvā āgamissāmīti. Taṃ kiṃ maññatha bhikkhave javena
javanto puriso paramena javena samannāgatoti evaṃ bhanteti yathā
ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaṃ javo
tato sīghataro yathā ca bhikkhave tassa purisassa javo yathā ca yāva
devatā candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo tato
sīghataro yathā ca bhikkhave tassa purisassa javo tāsaṃ devatānaṃ
javo tato sīghataraṃ āyusaṃkhārā khīyanti tasmātiha bhikkhave
evaṃ sikkhitabbaṃ uppannāni kāmarāgapipāsāni pajahissāma na ca
No kāmarāgapipāsāni cittaṃ pariyādāya ṭhassanti appamattā bhavissāmāti
evañhi vo bhikkhave sikkhitabbanti imassa suttassa kathitadivasato
paṭṭhāya dutiyadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthā
attano buddhavisaye ṭhatvā imesaṃ sattānaṃ āyusaṃkhāre itare
dubbale katvā paridassento puthujjanabhikkhū ativiya santāsaṃ pāpesi
aho buddhabalannāmāti. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
anacchariyaṃ bhikkhave svāhaṃ idāni sabbaññutaṃ patto sattānaṃ āyusaṃkhāraṃ
itarabhāvaṃ dassetvā bhikkhū saṃvejetvā dhammaṃ desemi mayā hi
pubbe ahetukahaṃsayoniyaṃ nibbattenāpi saṃkhārānaṃ itarabhāvaṃ dassetvā
bārāṇasirājānaṃ ādiṃ katvā sakalarājaparisaṃ saṃvejetvā dhammo
desitoti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
javanahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto cittakūṭe vasati.
So ekadivasaṃ jambūdīpatale ekasmiṃ sare saparivāro sayaṃjātasāliṃ
khāditvā ākāseva suvaṇṇakilañjaṃ paṭṭhapento viya mahantena
parivārena bārāṇasinagarassa matthakena mandamandāya vilāsagatiyā
cittakūṭaṃ gacchati. Atha naṃ bārāṇasirājā disvā imināpi mādisena
raññā bhavitabbanti amaccānaṃ vatvā tasmiṃ sinehaṃ uppādetvā
mālāgandhavilepanaṃ gahetvā mahāsattaṃ olokento sabbaturiyāni
paggaṇhāpesi. Mahāsatto taṃ attano sakkāraṃ karontaṃ disvā haṃse
Pucchi rājā mama evarūpaṃ sakkāraṃ karonto kiṃ paccāsiṃsatīti.
Tumhehi saddhiṃ mittabhāvaṃ devāti. Tenahi rañño amhehi saddhiṃ
mittabhāvo hotūti raññā saddhiṃ mittabhāvaṃ katvā pakkāmi.
Athekadivasaṃ rañño uyyānaṃ gatakāle anotattadahaṃ gantvā ekena
pakkhena udakaṃ ekena candanacuṇṇaṃ ādāya rājānaṃ tena udakena
nhāpetvā candanacuṇṇena okiritvā mahājanassa passantasseva
saparivāro cittakūṭaṃ agamāsi. Tato paṭṭhāya rājā mahāsattaṃ
daṭṭhukāmo sahāyo me ajja āgamissatīti āgamanamaggaṃ olokento
acchati. Tadā mahāsattassa kaniṭṭhā dve haṃsapotakā suriyena
saddhiṃ javissāmāti mantetvā mahāsattassa ārocesuṃ mayaṃ suriyena
saddhiṃ javissāmāti. Tāta suriyavego nāma sīgho suriyena javituṃ na
sakkhissatha antarāva vinassissatha mā gamitthāti. Te dutiyaṃpi tatiyaṃpi
yāciṃsu. Bodhisattopi te yāvatatiyavārepi nivāretiyeva.
Te mānathaddhā attano balaṃ ajānantā mahāsattassa anācikkhitvāva
suriyena saddhiṃ javissāmāti suriye anuggateyeva gantvā
yugandharamatthake nisīdiṃsu. Mahāsatto te adisvā kahaṃ nukho
te gatāti pucchitvā taṃ pavuttiṃ sutvā cintesi te suriyena
saddhiṃ javituṃ na sakkhissanti antarāva nassissanti jīvitadānaṃ tesaṃ
dassāmīti. Sopi gantvā yugandharamatthakeyeva nisīdi. Atha
uggate suriyamaṇḍale haṃsapotakā uppatitvā suriyena saddhiṃ
pakkhandiṃsu. Mahāsattopi tehi saddhiṃ pakkhandi. Kaniṭṭhabhātiko yāva
Pubbaṇhasamayā javitvā kilami. Pakkhasandhīsu aggiuṭṭhānakālo viya
ahosi so bodhisattassa saññaṃ adāsi bhātika na sakkomīti.
Atha naṃ mahāsatto mā bhāyi jīvitante dassāmīti pakkhapañjarena
parikkhipitvā assāsetvā cittakūṭapabbataṃ netvā haṃsānaṃ majjhe
ṭhapetvā puna pakkhanditvā suriyaṃ patvā itarena saddhiṃ pāyāsi.
Sopi yāva upakaṭṭhamajjhantikā suriyena saddhiṃ javitvā kilami.
Pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. Tato bodhisattassa
saññaṃ adāsi bhātika na sakkomīti. Taṃpi mahāsatto tatheva
samassāsetvā pakkhapañjarenādāya cittakūṭameva agamāsi. Tasmiṃ
khaṇe suriyo nabhamajjhaṃ pāpuṇi. Atha mahāsatto ajja mama sarīrabalaṃ
vimaṃsissāmīti cintetvā ekavegeneva pakkhanditvā yugandharamatthake
nisīditvā tato uppatitvā ekavegeneva suriyaṃ pāpuṇitvā
kālena purato kālena pacchato javitvā cintesi mayhaṃ suriyena
saddhiṃ javanaṃ nāma niratthakaṃ ayonisomanasikārasambhūtaṃ kiṃ me iminā
bārāṇasiṃ gantvā mama sahāyassa rañño atthayuttaṃ dhammayuttaṃ kathaṃ
kathessāmīti. So nivattitvā suriye nabhamajjhaṃ anatikkanteyeva
sakalacakkavāḷagabbhaṃ antantena anusaṃyāyitvā vegaṃ parihāpento
sakalajambūdīpaṃ antantena anusaṃyāyitvā bārāṇasiṃ pāpuṇi.
Dvādasayojanikaṃ sakalanagaraṃ haṃsachannaṃ viya ahosi chiddaṃ nāma
na paññāyi anukkamena vege parihāpente ākāse chiddāni
paññāyiṃsu. Mahāsatto vegaṃ parihāpetvā ākāsato otaritvā
Sīhapañjarassa abhimukhaṭṭhāne aṭṭhāsi. Rājā āgato me sahāyoti
somanassappatto tassa nisīdanatthāya kāñcanapīṭhaṃ paññāpetvā
samma pavisa idha nisīdāti vatvā paṭhamaṃ gāthamāha
        idheva haṃsa nipata          piyaṃ me tava dassanaṃ
        issarosi anuppatto       yaṃ idhatthi pavedayāti.
     Tattha idhāti kāñcanapīṭhaṃ sandhāyāha. Nipatāti nisīda.
Issarosīti tvaṃ imassa ṭhānassa issaro sāmi hutvā āgatosīti
vadati. Yaṃ idhatthīti yaṃ imasmiṃ nivesane atthi taṃ aparisaṅkanto
amhākaṃ kathehi.
     Mahāsatto kāñcanapīṭhe nisīdi. Rājā satapākasahassapākehi
telehi tassa pakkhantarāni makkhetvā kāñcanataṭṭake madhulāje ca
sakkharodakañca dāpetvā madhurapaṭisanthāraṃ katvā samma ekakova
āgatosi kahaṃ gamitthāti pucchi. So taṃ pavuttiṃ vitthārena
kathesi. Atha naṃ rājā āha samma mamapi suriyena saddhiṃ
javitavegaṃ dassehīti. Mahārāja na sakkā taṃ vegaṃ dassetunti.
Tenahi me sarikkhakamattaṃ dassehīti. Sādhu mahārāja sarikkhakamattaṃ
dassessāmi akkhaṇavedhidhanuggahe sannipātehīti. Rājā
sannipātesi. Mahāsatto sabbaseṭṭhake cattāro dhanuggahe
gahetvā rājanivesanā oruyha rājaṅgaṇe silāthambhaṃ nikkhaṇāpetvā
attano givāyaṃ kaṇḍaṃ bandhāpetvā silāthambhamatthake nisīditvā
cattāro pana dhanuggahe silāthambhaṃ nissāya catuddisābhimukhe
Ṭhapāpetvā mahārāja ime cattāro janā ekappahārena
catuddisābhimukhāva cattāri kaṇḍāni khipantu tānāhaṃ paṭhaviṃ appattāneva
āharitvā etesaṃ pādamūle pātessāmi mama kaṇḍagahaṇatthāya
gatabhāvaṃ kaṇḍasaddasaññāya jāneyyāsi ahaṃ pana na paññāyissāmīti
vatvā tehi ekappahāreneva khittakaṇḍāni jiyāto muttamattāni
āharitvā tesaṃ pādamūle pātetvā silāthambhamatthake nisinnameva
attānaṃ dassetvā diṭṭho te mahārāja mayhaṃ vegoti vatvā
mahārāja ayaṃ vego mayhaṃ neva uttamo na majjhimo paritto
lāmakavego esa evaṃ siyā mahārāja amhākaṃ vegoti āha.
Atha naṃ rājā pucchi samma atthi pana tumhākaṃ vegato añño
sīghataro vegoti. Āma mahārāja amhākaṃ uttamavegatopi sataguṇena
sahassaguṇena satasahassaguṇena imesaṃ sattānaṃ āyusaṃkhārā sīghatarā
khīyanti bhijjanti khayaṃ gacchantīti khaṇikanirodhavasena arūpadhammānaṃ bhedaṃ
dasseti. Rājā mahāsattassa kathaṃ sutvā maraṇabhayabhīto satiṃ
paccupaṭṭhapetuṃ asakkonto bhūmiyaṃ patati. Mahājano utrāsasampatto
ahosi. Rañño mukhaṃ udakena siñcitvā satiṃ paṭilabhāpesuṃ.
Atha naṃ mahāsatto mahārāja mā bhāyi maraṇasatiṃ bhāvehi dhammaṃ
carāhi dānādīni puññāni karohi appamatto hohi devāti
ovadi. Atha rājā samīpaṃ tumhādisena ñāṇasampannena ācariyena
vinā vasituṃ na sakkhissāma citatkūṭapabbataṃ agantvā mayhaṃ dhammaṃ
desento ovādācariyo hutvā idheva vasāhīti yācanto dve
Gāthā abhāsi
                savanena ekassa piyā bhavanti
                disvā panekassa viyogachando.
                Disvā ca sutvā ca piyā bhavanti
                kacci nukho me piyasi dassanena.
        Savanena piyo mesi        bhiyyo cāgamma dassanaṃ
        evaṃ piyadassano samāno    vasa haṃsa mama santiketi.
     Tāsaṃ attho samma haṃsarāja savanena ekacce piyā honti
evaṃguṇo nāmāti sutvā savanena piyāyati ekassa panekacce disvāva
chando vigacchati pemaṃ antaradhāyati khādituṃ āgatā yakkhā viya
upaṭṭhahanti ekassa ekacce disvā ca sutvā ca ubhayañcāpi piyā
honti tena taṃ pucchāmi kacci nukho me piyasi dassanenāti
kacci nukho maṃ piyāyasi mayhaṃ pana tvaṃ savanena piyova dassanaṃ
panāgamma atipiyova evaṃ mama piyadassano samāno cittakūṭaṃ agantvā
idha mama santike vasāti.
     Bodhisatto āha
        vaseyyāma tavāgāre      niccaṃ sakkatapūjitā
        matto ca ekadā majjaṃ     haṃsarājaṃ pacantu meti.
     Tattha matto ca ekadāti mahārāja mayaṃ tava ghare niccaṃ
pūjitā vaseyyāma tvaṃ pana kadāci surāmadamatto maṃsakhādanatthaṃ
haṃsarājaṃ pacantu meti vadeyyāsi atha evaṃ tavānujīvino maṃ māretvā
Paceyyuṃ tadāhaṃ kiṃ karissāmīti.
     Athassa rājā tenahi majjameva na pivissāmīti paṭiññaṃ
dātuṃ gāthamāha
        dhiratthu taṃ majjapānaṃ        yaṃ me piyataraṃ tayā
        na cāpi majjaṃ pivissāmi     yāva me vacchasī ghareti.
     Tato paraṃ bodhisatto cha gāthā āha
        suvijānaṃ siṅgālānaṃ        sakuntānañca vassitaṃ
        manussavassitaṃ rāja         duvijānataraṃ tato.
        Api ce maññatī poso      ñātimitto sakhāti vā
        yo pubbe sumano hutvā    pacchā sampajjate diso.
        Yasmiṃ mano nivisati         avidūre sahāpi so
        santikepi hi so dūre      yasmā vivasate mano.
                Antopi ce hoti pasannacitto
                pāraṃ samuddassa pasannacitto
                antopi so hoti paduṭṭhacitto
                pāraṃ samuddassa paduṭṭhacitto.
        Saṃvasantā vivasanti         ye disā te rathesabha
        ārā ṭhitā saṃvasanti       manasā raṭṭhavaḍḍhana.
        Aticīranivāsena           piyo bhavati appiyo
        āmanta kho taṃ gacchāmi     purā te homi appiyoti.
     Tattha vassitanti mahārāja tiracchānagatā hi ujuhadayā tena
tesaṃ vassitaṃ suvijānaṃ manussā pana kakkhalā tasmā tesaṃ vacanaṃ
duvijānataranti attho. Yo pubbeti yo puggalo paṭhamameva
attamano hutvā tvaṃ mayhaṃ ñātako mitto pāṇasamo sakhāti
api evaṃ maññati sveva pacchā diso verī sampajjati. Evaṃ
dujjānā manussahadayā. Nivisatīti mahārāja yasmiṃ puggale pemavasena
mano nivisati so kevalaṃ dūre vasantopi avidūre sahāpi so
vasatiyeva nāma yasmiṃ pana puggale mano vivasati apeti so santike
vasantopi dūreyeva. Antopi so hotīti mahārāja yo sahāyo
pasannacitto so cittena alliyitattā pāraṃ samuddassa vasantopi
antoyeva hoti yo paduṭṭhacitto so cittena analliyitattā anto
vasantopi pāraṃ samuddassa hoti nāma. Ye disā teti ye verino
paccatthikā ekato vasantāpi te dūre vasantiyeva santo pana paṇḍitā
ārā ṭhitāpi mettābhāvitena manasā āvajjantā santikeyeva. Purā
te homīti yāva tava appiyo na homi tāvadeva taṃ āmantetvā
gacchāmīti vadati.
     Atha naṃ rājā āha
         evaṃ ce yācamānānaṃ     añjaliṃ nāvabujjhasi
         paricārakānaṃ santānaṃ      vacanaṃ na karosi no
         evantaṃ abhiyācāma       puna kayirāsi pariyāyanti.
     Tattha evaṃceti sace haṃsarāja evaṃ añjaliṃ paggayha
Yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ
samānānaṃ vacanaṃ na karosi atha naṃ evaṃ yācāma. Puna kayirāsi
pariyāyanti kālānukālaṃ idhāgamanāya vāraṃ kareyyāsīti attho.
     Tato bodhisatto āha
         evaṃ ce no viharataṃ      antarāyo na hessati
         tuyhaṃ vāpi mahārāja      mayhaṃ vā raṭṭhavaḍḍhana
         appevanāma passema      ahorattānamaccayeti.
     Tattha evaṃ ce noti mahārāja mā cintayittha sace amhākaṃyeva
viharantānaṃ jīvitantarāyo na bhavissati appevanāma ubhopi aññamaññaṃ
passissāma apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā
evaṃ itarajīvite lokasannivāse appamatto hutvā dānādīni puññāni
karonto dasarājadhamme akopetvā dhammena rajjaṃ kārehi evaṃ
hi me ovādaṃ karonto maṃ passissasiyevāti.
     Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tiracchānayoniyaṃ nibbattenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ
dassetvā dhammo desitoyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi kaniṭṭho moggallāno majjhimo sārīputto
sesahaṃsagaṇā buddhaparisā javanahaṃso pana ahamevāti.
                    Javanahaṃsajātakaṃ tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 40 page 162-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3296              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3296              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1751              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6840              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7086              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7086              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]