ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                  4 Cullanāradakassapajātakaṃ.
     Na te kaṭṭhāni bhinnānīti idaṃ satthā jetavane viharanto
thūlakumārikapalobhanaṃ ārabbha kathesi.
     Sāvatthivāsino kirekassa kulassa paṇṇarasasoḷasavassuddesikā dhītā
ahosi sobhaggappattā. Na ca naṃ koci vāresi. Athassā mātā
cintesi mama dhītā vayappattā na ca naṃ koci vāresi āmisena macchaṃ
viya etāya ekaṃ sākiyabhikakhuṃ palobhetvā uppabbājetvā taṃ
nissāya jīvissāmīti. Tadā sāvatthivāsī eko kulaputto sāsane
uraṃ datvā pabbajitvā upasampannakālato paṭṭhāya sikkhāpadaṃ
pahāya ālasiyo sarīramaṇḍanamanuyutto vihāsi. Mahāupāsikā
gehe yāgukhādanīyabhojanīyāni sampādetvā dvāre ṭhitā antaravithiyā
gacchantesu ekaṃ bhikkhuṃ rasataṇhāya bandhitvā gahetuṃ sakkuṇeyyarūpaṃ
upadhārentī tepiṭakaabhidhammikavinayadharānaṃ mahantena parivārena
gacchantānaṃ antare kañci gayhupagaṃ adisvā tesaṃ pacchato gacchantānaṃ
madhuradhammakathikānaṃpi chinnavalāhakasadisānaṃ piṇḍapātikānaṃpi antare
kañci adisvāva ekaṃ yāva bahiaṅgapaccaṅgā akkhīni añjetvā
dukulantaravāsakaṃ nivāsetvā ghaṭitamaṭṭhaṃ cīvaraṃ pārupitvā maṇivaṇṇapattaṃ
ādāya manoramaṃ chattaṃ dhārayamānaṃ visaṭṭhindriyaṃ kāyadaḷhabahulaṃ
āgacchantaṃ disvā imaṃ sakkā gaṇhitunti gantvā vanditvā pattaṃ
gahetvā etha bhanteti gharaṃ ānetvā nisīdāpetvā yāguādīni
parivīsitvā katabhattakiccaṃ taṃ bhikkhuṃ bhante ito paṭṭhāya idheva
Āgaccheyyāthāti āha. Sopi tato paṭṭhāya tattheva gantvā
aparabhāge vissāsiko ahosi. Athekadivasaṃ mahāupāsikā tassa
savanapathe ṭhatvā imasmiṃ gehe upabhogaparibhogamattā atthi tathārūpo
pana me putto vā jāmātaro vā gehaṃ vicāretuṃ samattho natthīti
āha. So tassā vacanaṃ sutvā kimatthaṃ nukho kathetīti thokaṃ
hadaye viddho viya ahosi. Sā dhītaraṃ āha imaṃ palobhetvā
tava vase vattāpehīti āha. Sā tato paṭṭhāya maṇḍitapasādhitā
itthīkūṭavilāsehi taṃ palobhesi. Thūlakumārikāti na ca thūlasarīrāti
daṭṭhabbā thūlā vā hotu kīsā vā pañcakāmaguṇikarāgena pana
thūlatāya thūlakumārikāti vuccati. So hi daharo kilesavasiko hutvā
nadānāhaṃ buddhasāsane patiṭṭhātuṃ sakkhissāmīti cintetvā vihāraṃ
gantvā pattacīvaraṃ niyyādetvā asukaṭṭhānaṃ nāma gamissāmi tatra
me vatthāni pesethāti vatvā vihāraṃ gantvā pattacīvaraṃ niyyādetvā
ukkaṇṭhitosmīti ācariyupajjhāye āha. Te taṃ ādāya  satthu
santikaṃ netvā bhante ayaṃ bhikkhu ukkaṇṭhitoti ārocesuṃ.
Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ
bhanteti vutte kenukkaṇṭhāpitosīti vatvā thūlakumārikāya bhanteti
vutte bhikkhu pubbepesā tava araññe vasantassa brahmacariyassantarāyaṃ
katvā mahantaṃ anatthamakāsi puna tvaṃ etameva nissāya kasmā
ukkaṇṭhitosīti vatvā bhikkhūhi yācito atītaṃ āhari
atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Kāsikaraṭṭhe mahābhoge brāhmaṇakule nibbattitvā uggahitasippo
kuṭumbaṃ saṇṭhapesi. Athassa bhariyā ekaputtaṃ vijāyitvā kālamakāsi.
So yatheva me piyabhariyāya maraṇaṃ hoti evaṃ mayipi maraṇaṃ āgamissati
kiṃ me gharāvāsena pabbajissāmīti cintetvā kāme pahāya
puttaṃ ādāya himavantaṃ pavisitvā tena saddhiṃ isipabbajjaṃ pabbajitvā
jhānābhiññā nibbattetvā vanamūlaphalāhāro araññe vihāsi.
Tadā paccantagāmavāsino corā janapadaṃ pavisitvā gāmaṃ paharitvā
karamare gahetvā bhaṇḍikaṃ ukkhipāpetvā paccantaṃ pāyiṃsu. Tesaṃ
antare ekā abhirūpā kumārikā kerāṭikapaññāya samannāgatā.
Sā cintesi ime amhe gahetvā dāsibhogena paribhuñjissanti
ekena upāyena palāyituṃ vaṭṭatīti. Sā sāmi sarīrakiccaṃ
kātukāmamhi thokaṃ paṭikkamitvā tiṭṭhathāti vatvā core vañcetvā
palāyi araññe vicarantī bodhisattassa puttaṃ assame katvā
phalāphalatthāya gatakāle pubbaṇhasamaye assamaṃ pāpuṇitvā taṃ
tāpasakumāraṃ kāmaratiyā palobhetvā sīlamassa bhinditvā attano
vase vattetvā kinte araññavāsena ehi gāmaṃ gacchāma tatra
hi rūpādayo kāmaguṇā sulabhāti āha. Sopi sādhūti sampaṭicchitvā
pitā me araññato phalāphalaṃ āharituṃ gato taṃ disvā ubhopi
ekatova gamissāmāti āha. Sā cintesi ayaṃ taruṇadārako
na kiñci jānāti pitarā panassa mahallakakāle pabbajitena
bhavitabbaṃ so āgantvā idha kiṃ karosīti maṃ pothetvā pāde
Gahetvā kaḍḍhitvā araññe khipissati tasmiṃ anāgateyeva palāyissāmīti.
Atha naṃ ahaṃ purato gacchāmi tvaṃ pacchā gaccheyyāsīti vatvā maggasaññaṃ
ācikkhitvā pakkāmi. So tassā gatakālato paṭṭhāya uppannadomanasso
yathā pure kiñci vattaṃ akatvā sīsaṃ pārupitvā antopaṇṇasālāyaṃ
pajjhāyanto nipajji. Mahāsatto phalāphalaṃ ādāya āgantvā
tassā padavalañjaṃ disvā ayaṃ mātugāmassa padavalañjo jāto puttassa
me sīlaṃ bhinnaṃ bhavissatīti cintento paṇṇasālaṃ pavisitvā phalāphalaṃ
otāretvā puttaṃ pucchanto paṭhamaṃ gāthamāha
        na te kaṭṭhāni bhinnāni     na te udakamābhataṃ
        aggipi te na hāsito      kinnu mandova jhāyasīti.
     Tattha aggipi te na hāsitoti aggipi tayā na jalito.
Mandovāti nippañño andhabālo viya ahosi.
     So pitu kathaṃ sutvā uṭṭhāya pitaraṃ vanditvā gāraveneva
araññavāsā manussavāsaṃ gamanatthāya pavedento gāthādvayamāha
        na ussahe vane vatthuṃ      kassapāmantayāmi taṃ
        dukkho vāso araññasmiṃ     raṭṭhaṃ icchāmi gantave.
        Yathā ahaṃ ito gantvā     yasmiṃ janapade vasaṃ
        ācāraṃ brahme sikkheyyaṃ   taṃ dhammaṃ anusāsa manti.
     Tattha kassapāmantayāmi tanti kassapa āmantayāmi taṃ.
Gantaveti gantuṃ. Ācāranti yasmiṃ janapade vasāmi tattha vasanto
Yathā ācāraṃ janapadacārittaṃ sikkheyyaṃ jāneyyaṃ taṃ dhammaṃ anusāsa
ovadāhīti vadati.
     Mahāsatto sādhu tāta desacārittaṃ te kathessāmīti vatvā
gāthādvayamāha
        sace araññaṃ hitvāna       vanamūlaphalāni ca
        raṭṭhe rocayase vāsaṃ      taṃ dhammaṃ nisāmehi me.
        Visaṃ mā paṭisevittha        papātaṃ parivajjaya
        paṅke ca mā visīdittho     yatto āsīvise carāti.
     Tattha dhammanti sace raṭṭhavāsaṃ rocayasi tenahi tvaṃ janapadacārittaṃ
dhammaṃ nisāmehi. Yatto āsīviseti āsīvisassa santike yattapaṭiyatto
careyyāsi sakkonto āsīvisaṃ parivajjeyyāsīti attho.
     Tāpasakumāro saṅkhittena bhāsitassa atthaṃ ajānanto pucchi
        kiṃnu visaṃ papāto vā       paṅko vā brahmacārinaṃ
        kaṃ tvaṃ āsīvisaṃ brūhi       taṃ me akkhāhi pucchitoti.
     Itaropissa byākāsi
        āsavo tāta lokasmiṃ      surā nāma pavuccati
        manuññā surabhī vaggū        madhukhuddarasūpamā
        visaṃ tadāhu ariyā         brahmacariyassa nārada.
        Itthiyo tāta lokasmiṃ      pamattaṃ pamathenti tā
        haranti yuvino cittaṃ        tūlabhaṭṭhaṃva māluto
        papāto esa akkhāto     brahmacariyassa nārada.
        Lābho siloko sakkāro    pūjā parakulesu ca
        paṅko esova akkhāto    brahmacariyassa nārada.
        Mahantā tāta rājāno     āvasanti mahiṃ imaṃ
        mā tādise manussinde     mahante tāta nārada.
        Issarānaṃ adhipatīnaṃ         na tesaṃ pādato care
        āsīviso so akkhāto     brahmacariyassa nārada.
        Bhattattho bhattakāle yaṃ     yaṃ gehaṃ upasaṅkame
        yantettha kusalaṃ jaññā      tattha ghāsesanaṃ care.
        Pavisitvā parakule         pānassa bhojanāya vā
        mitaṃ khāde mitaṃ bhuñje      na ca rūpe manaṃ kare.
        Guṭṭhaṃ majjaṃ kirāsañca       sabhādhikaraṇāni ca
        ārakā parivajjehi        yānīva visamaṃ pathanti.
     Tattha āsavoti pupphāsavādivisaṃ. Tadāhūti taṃ āsavasaṅkhātaṃ
suraṃ ariyā brahmacariyassa visanti vadanti. Pamattanti muṭṭhassatiṃ.
Tūlabhaṭṭhaṃ vāti rukkhato bhassetvā patitatūlaṃ viya. Akkhātoti buddhādīhi
kathito. Silokoti kittivaṇṇo. Sakkāroti añjalīkammādi.
Pūjāti gandhamālādīhi pūjā. Paṅkoti osīdāpanaṭṭhena paṅkoti
akkhāto. Mahanteti mahantabhāvappatte. Na tesaṃ pādato
careti tesaṃ santike na care rājakulupako na siyāti attho.
Rājāno hi āsīviso viya muhutteneva kujjhitvā anayabyasanaṃ pāpenti.
Apica antepurappavesane vuttādīnavavasena attho veditabbo.
Bhattatthoti bhattena atthiko hutvā. Yantettha kusalanti yante
upasaṅkamitabbagehesu kusalaṃ anavajjaṃ pañcāgocararahitaṃ jāneyyāsi
tattha ghāsesanaṃ careyyāsīti attho. Na ca rūpe manaṃ kareti kule
mattaññū hutvā bhojanaṃ bhuñjantopi tattha itthīrūpe manaṃ mā
kareyyāsi mā cakkhuṃ ummiletvā itthīrūpe nimittaṃ gaṇheyyāsīti
vadati. Guṭṭhaṃ majjaṃ kirāsañcāti ayaṃ poṭṭhakesu pāṭho aṭṭhakathāyaṃ
pana goṭṭhaṃ majjaṃ kirāsañcāti vatvā goṭṭhanti gunnaṃ ṭhitaṭṭhānaṃ.
Majjanti pānāgāraṃ. Kirāsanti dhuttakerāṭikajananti vuttaṃ.
Sabhādhikaraṇāni cāti sabhāyo ca hiraññasuvaṇṇānañca nidhiṭṭhānaṃ.
Ārakāti etāni sabbāni dūrato parivajjeyyāsīti. Yānīvāti
sappitelayānena gacchanto visamaṃ maggaṃ viya.
     Māṇavo pituno kathentasseva satiṃ paṭilabhitvā tāta alaṃ
me manussapathenāti āha. Athassa pitā mettādibhāvanaṃ ācikkhi.
Tassa ovāde ṭhatvā nacirasseva jhānābhiññā nibbattesi. Ubho
pituputtā aparihīnajjhānā brahmaloke nibbattiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sā kumārikā ayaṃ thūlakumārikā ahosi tāpasakumāro ukkaṇṭhitabhikkhu
pitā pana ahamevāti.
                Cullanāradakassapajātakaṃ catutthaṃ.
                -----------------------



             The Pali Atthakatha in Roman Book 40 page 172-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3499              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3499              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1764              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]