ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      5 Dūtajātakaṃ.
     Dūte te brahme pāhesinti idaṃ satthā jetavane viharanto
attano paññāpasaṃsanaṃ ārabbha kathesi.
     Dhammasabhāyaṃ bhikkhū satthu guṇakathaṃ samuṭṭhāpesuṃ passathāvuso
dasabalassa upāyakosallaṃ nandassa kulaputtassa accharāyo dassetvā
arahattaṃ adāsi cullapanthakassa pilotikaṃ datvā saha paṭisambhidāhi
arahattaṃ adāsi kammāraputtassa padumaṃ datvā arahattaṃ adāsi
evaṃ nānāupāyehi satte vinetīti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva tathāgato idaṃ hotīti upāyajānanena
upāyakusalo pubbepi upāyakusaloyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente janapado
ahirañño ahosi. So hi janapadaṃ pīḷetvā dhanameva saṅkaḍḍhi.
Tadā bodhisatto kāsikagāme brāhmaṇakule nibbattitvā vayappatto
takkasilaṃ gantvā pacchā dhammena bhikkhaṃ caritvā ācariyassa dhanaṃ
āharissāmīti vatvā sippaṃ paṭṭhapetvā niṭṭhitasippo anuyogaṃ datvā
ācariya tumhākaṃ ācariyadhanaṃ āharissāmīti āpucchitvā nikkhamma
janapade caranto dhammena samena pariyesitvā satta nikkhe labhitvā
ācariyassa dassāmīti gacchanto antarāmagge gaṅgaṃ tarituṃ nāvaṃ
abhirūhi. Tassa tattha nāvāya parivattamānāya taṃ suvaṇṇaṃ udake
Pati. So cintesi dullabhaṃ hiraññaṃ janapade puna ācariyadhane
pariyesiyamāne papañco bhavissati yannūnāhaṃ gaṅgātīreyeva nīrāhāro
nisīdeyyaṃ tassa me nisinnabhāvaṃ anupubbena rājā jānissati tato
amacce pesessati ahaṃ tehi saddhiṃ na mantessāmi tato rājā
sayaṃ āgamissati iminā upāyena tassa santike ācariyadhanaṃ
labhissāmīti. So gaṅgātīre uttarisāṭakaṃ pārupitvā yaññasuttaṃ
bahi ṭhapetvā rajaṭapaṭavaṇṇe vālukātale suvaṇṇapaṭimā viya nisīdi.
Taṃ nīrāhāraṃ nisinnaṃ disvā mahājano kasmā nisinnosīti pucchati.
Kassaci na kathesi. Punadivase dvāragāmavāsino tassa tattha
nisinnabhāvaṃ sutvā āgantvā pucchiṃsu. Tesaṃpi na kathesi. Te
tassa kilamathaṃ disvā paridevantā pakkamiṃsu. Tatiyadivase nagaravāsino
āgamiṃsu catutthadivase nagarato issarajanā pañcamīdivase rājapurisā.
Chaṭṭhadivase rājā amacce pesesi. Tehipi saddhiṃ na kathesi.
Sattame divase rājā bhayappatto hutvā tassa santikaṃ gantvā
pucchanto paṭhamaṃ gāthamāha
        dūte te brahme pāhesiṃ   gaṅgātīrasmi jhāyato
        tesaṃ puṭṭho na byākāsi    dukkhaṃ tuyhaṃ mataṃ nu teti.
     Tattha tuyhaṃ mataṃ nu teti kiṃ nukho brāhmaṇa yaṃ tava dukkhaṃ
uppannaṃ taṃ tuyhameva mataṃ na aññassa ācikkhitabbanti.
     Taṃ sutvā mahāsatto mahārāja dukkhaṃ nāma harituṃ samatthassevācikkhi-
tabbaṃ na aññassāti vatvā satta gāthā abhāsi
        Sace te dukkhaṃ uppajje    kāsīnaṃ raṭṭhavaḍḍhana
        mā kho no tassa akkhāhi   yo taṃ dukkhaṃ na mocaye.
        Yo tassa dukkhajātassa      ekantaṃ api bhāsato
        vippamoceyya dhammena      kāmaṃ tassa pavedaye.
        Suvijānaṃ siṅgālānaṃ        sakuntānañca vassitaṃ
        manussavassitaṃ rāja         dubbijānataraṃ tato.
        Api ce maññatī poso      ñātimitto sakhāti vā
        yo pubbe sumano hutvā    pacchā sampajjate diso.
                Yo attano dukkhamanānupuṭṭho
                pavedaye jantumakālarūpe
                ānandino tassa bhavanti mittā
                hitesino tassa dukkhī bhavanti.
                Kālañca ñatvāna tathāvidhassa
                medhāvinaṃ ekamanaṃ viditvā
                akkheyya tippāni parassa dhīro
                saṇhaṃ giraṃ atthavatiṃ pamuñce.
                Sace ca jaññā avisayhamattano
                nāyaṃ nīti mayha sukhāgamāya
                ekopi tippāni saheyya dhīro
                saccaṃ hirottappamapekkhamānoti.
     Tattha uppajjeti sace tava uppajjeyya. Mā akkhāhīti
Mā kathehi. Dubbijānataraṃ tatoti tiracchānagatavassitatopi dubbijānataraṃ
tasmā tathato ajānitvā harituṃ asamatthassa attano dukkhaṃ na
kathetabbamevāti. Api ceti gāthāya kathitattāva. Anānupuṭṭhoti
punappunaṃ puṭṭho. Pavedayeti katheti. Akālarūpeti akāle.
Kālanti attano guyhassa kathanakālaṃ. Tathāvidhassāti paṇḍitapurisaṃ
attanā saddhiṃ ekamanaṃ viditvā tathāvidhassa ācikkheyya. Tippānīti
dukkhāni. Saceti yadi attano dukkhaṃ avisayhaṃ attano vā
paresaṃ vā purisakāre sati kiccaṃ jāneyya. Nītīti evaṃ
lokapaveṇi aṭṭhalokadhammāti attho. Idaṃ vuttaṃ hoti atha
ayaṃ lokapaveṇi na ca mayhameva sukhāgamāya uppannehi aṭṭhahi
lokadhammehi mutto nāma natthi evaṃ sante sukhameva paṭṭhentena
parassa dukkhāropanaṃ nāma ayuttaṃ netaṃ hirottappasampannena kattabbaṃ
atthi ca me hirottappanti saccaṃ saṃvijjamānaṃ attani hirottappaṃ
apekkhamānova aññassa anārocetvā ekova tippāni saheyya
dhīroti.
     Evaṃ mahāsatto sattahi gāthāhi rañño dhammaṃ desetvā
attano ācariyassa dhanassa pariyesitabhāvaṃ dassento catasso gāthā
abhāsi
        ahaṃ raṭṭhāni vicaranto      nigame rājadhāniyo
        bhikkhamāno mahārāja       ācariyassa dhanatthiko.
        Gahapatī rājapurise         mahāsāle ca brāhmaṇe
        alatthaṃ satta nikkhāni       suvaṇṇassa janādhipa
        te me naṭṭhā mahārāja    tasmā socāmihaṃ bhusaṃ.
        Purisā te mahārāja       manasānuvicintitā
        nālaṃ dukkhā pamocetuṃ      tasmā tesaṃ na byāhariṃ.
        Tvañca mesi mahārāja      manasānuvicintito
        alaṃ dukkhā pamocetuṃ       tasmā tuyhaṃ pavedayinti.
     Tattha bhikkhamānoti ete gahapatiādayo yācamāno. Te meti
te satta nikkhā mama gaṅgātarantassa naṭṭhā gaṅgāya patitā.
Purisā teti mahārāja tava dūtapurisā. Manasānuvicintitāti nālaṃ
ime maṃ dukkhā mocetunti mayā ñātā. Tasmāti tena kāraṇena
tesaṃ attano dukkhaṃ nācikkhiṃ. Pavedayinti kathesiṃ.
     Rājā tassa dhammakathaṃ sutvā mā cintayi brāhmaṇa ahaṃ
te ācariyadhanaṃ dassāmīti dviguṇaṃ dhanaṃ adāsi.
     Tamatthaṃ pakāsento satthā osānagāthamāha
        tassādāsi pasannacitto     kāsīnaṃ raṭṭhavaḍḍhano
        jātarūpamaye nikkhe        suvaṇṇassa catuddasāti
     tattha jātarūpamayeti te suvaṇṇassa cuddasa nikkhe jātarūpamaye
yeva adāsi na ca yassa vā tassa vā suvaṇṇassāti attho.
     Mahāsatto rañño ovādaṃ datvā ācariyassa dhanaṃ datvā
dānādīni puññāni katvā rājāpi tassovāde ṭhito dhammena rajjaṃ
Kāretvā ubhopi yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
tathāgato upāyakusaloyevāti vatvā jātakaṃ samodhānesi tadā
rājā ānando ahosi ācariyo sārīputto māṇavo pana
ahamevāti.
                     Dūtajātakaṃ pañcamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 179-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3644              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3644              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1777              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6918              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7166              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]