ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     6 Kāliṅgajātakaṃ.
     Rājā kāliṅgo cakkavattīti idaṃ satthā jetavane viharanto
ānandattherena kataṃ mahābodhipūjaṃ ārabbha kathesi.
     Veneyyasaṅgahatthāya hi tathāgate janapadacārikaṃ pakkante
sāvatthivāsino gandhamālādihatthā jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ
alabhitvā gandhakuṭidvāre pātetvā gacchanti tena uḷārapāmojjā
honti. Taṃ kāraṇaṃ ñatvā anāthapiṇḍiko tathāgatassa jetavanaṃ
āgatakāle ānandattherassa santikaṃ gantvā bhante ayaṃ vihāro
tathāgate cārikaṃ pakkante nippaccayo hoti manussānaṃ gandhamālādīhi
pūjanīyaṭṭhānaṃ na hoti sādhu bhante tathāgatassa imamatthaṃ ārocetvā
ekassa pūjanīyaṭṭhānassa sakkuṇeyyabhāvaṃ jānāthāti. So sādhūti
sampaṭicchitvā tathāgataṃ pucchi kati nukho bhante cetiyānīti. Tīṇi
ānandāti. Katamāni tīṇīti. Sārīrikaṃ pāribhogikaṃ uddisikanti.
Sakkā pana bhante tumhesu carantesuyeva cetiyaṃ kātunti. Ānanda
sārīrikaṃ na sakkā kātuṃ tamhi buddhānaṃ parinibbutakāle hoti
uddisikamavatthukaṃ mamāyanamattameva hoti buddhehi paribhutto mahābodhi
buddhesu dharantesupi parinibbutesupi cetiyamevāti. Bhante tumhesu
pakkantesu jetavanamahāvihāro appaṭisaraṇo hoti manussā pūjanīyaṭṭhānaṃ
na labhanti mahābodhito bījaṃ āharitvā jetavanadvāre ropessāmi
bhanteti āha. Sādhu ānanda ropehi evaṃ sante jetavane mama
nibaddhavāso viya bhavissatīti. Thero kosalanarindassa anāthapiṇḍikassa
visākhādīnañca ārocetvā jetavanadvāre bodhiropanaṭṭhāne āvāṭaṃ
khaṇāpetvā mahāmoggallānattheraṃ āha bhante ahaṃ jetavanadvāre
bodhiṃ ropessāmi mahābodhito me bodhipakkaṃ āharathāti. Thero
sādhūti sampaṭicchitvā ākāsena bodhimaṇḍaṃ gantvā vaṇḍā
parigalantaṃ pakkaṃ bhūmiṃ appattameva cīvarena sampaṭicchitvā ādāya
āharitvā ānandattherassa adāsi. Ānandatthero ajja kira
bodhiṃ ropessāmāti kosalarājādīnaṃ ārocesi. Rājā
sāyaṇhasamaye mahantena parivārena sabbūpakaraṇāni gāhāpetvā
āgami. Tathā anāthapiṇḍiko ca visākhā ca añño ca saddho
jano. Thero mahābodhiropanaṭṭhāne mahantaṃ suvaṇṇakaṭāhaṃ ṭhapetvā
heṭṭhā chiddaṃ kāretvā idaṃ bodhipakkaṃ ropehi mahārājāti raññova
adāsi. So cintesi rajjaṃ nāma na sabbakālaṃ amhākaṃ
Tiṭṭhati idaṃ mayā anāthapiṇḍikena ropāpetuṃ vaṭṭatīti. So taṃ
bodhipakkaṃ mahāseṭṭhissa hatthe ṭhapesi. Anāthapiṇḍiko gandhakalalaṃ
viyūhitvā tattha pātesi. Tasmiṃ tassa hatthato muttamatteyeva
sabbesaṃ passantānañca naṅgalasīsappamāṇo bodhikhandho paññāsahatthubbedho
uṭṭhahi. Catūsu disāsu uddhañcāti pañca mahāsākhā paṇṇāsahatthāva
nikkhamiṃsu. Iti so taṃkhaṇaññeva vanappatijeṭṭhako hutvā aṭṭhāsi.
Rājā aṭṭhasatamatte suvaṇṇarajaṭaghaṭe gandhodakena pūretvā
nīluppalahatthakādipaṭimaṇḍite mahābodhiṃ parikkhipitvā puṇṇaghaṭapantiyo
nāma ṭhapāpesi sattaratanamayaṃ vedikaṃ kāresi suvaṇṇamissakaṃ vālukaṃ
okiri pākāraparikkhepaṃ kāresi sattaratanamayadvārakoṭṭhakaṃ kāresi.
Sakkāro mahā ahosi. Thero tathāgataṃ upasaṅkamitvā bhante tumhehi
mahābodhimūle samāpannasamāpattiṃ mayā ropitabodhimūle nisīditvā
mahājanassa hitatthāya samāpajjathāti āha. Ānanda kiṃ kathesi mayi
mahābodhimaṇḍe samāpannasamāpattiṃ samāpajjitvā nisinne añño
padeso dhāretuṃ na sakkotīti. Bhante mahājanassa hitatthāya
imassa bhūmippadesassa dhūraniyāmena samāpattisukhena taṃ bodhimūlaṃ
paribhuñjathāti. Satthā ekarattiṃ samāpattisukhena taṃ paribhuñji. Thero
kosalarājādīnaṃ kathetvā bodhimahaṃ nāma kāresi. Sopi kho bodhi
ānandattherena ropitattā ānandabodhiyevāti paññāyittha. Tadā
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āyasmā ānando dharanteyeva
Tathāgate bodhiṃ ropāpetvā mahāpūjaṃ karoti aho mahāguṇo
theroti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepi ānando saparivāresu catūsu mahādīpesu manusse gahetvā
bahugandhamāle āharāpetvā mahābodhimaṇḍe bodhimahaṃ kāresiyevāti
vatvā atītaṃ āhari
     atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgo nāma rājā rajjaṃ
kāresi. Tassa mahākāliṅgo cullakāliṅgoti dve puttā ahesuṃ.
Tesu nemittakā jeṭṭhaputtaṃ pitu accayena rajjaṃ kāressatīti byākariṃsu.
Kaniṭṭhaṃ pana ayaṃ isipabbajjaṃ pabbajitvā bhikkhāya carissati putto
panassa cakkavatti bhavissatīti byākariṃsu. Aparabhāge jeṭṭhaputto pitu
accayena rājā ahosi. Kaniṭṭho pana uparājā. So putto kira
me cakkavatti bhavissatīti puttaṃ nissāya mānamakāsi. Rājā asahanto
cullakāliṅgaṃ gaṇhāti ekaṃ atthacarakaṃ āṇāpesi. So gantvā
kumāra rājā taṃ gaṇhāpetukāmo tava jīvitaṃ rakkhāti āha. So
attano lañcamuddikañca sukhumakambalañca khaggañcāti imāni tīṇi
atthacarakassa amaccassa dassetvā imāya saññāya mama puttassa
rajjaṃ dadeyyāthāti vatvā araññaṃ pavisitvā ramaṇīye bhūmibhāge
assamaṃ katvā isipabbajjaṃ pabbajitvā nadītīre vāsaṃ kappesi.
Maddaraṭṭhepi sāgalanagare maddarañño aggamahesī dhītaraṃ vijāyi.
Taṃ nemittakā ayaṃ bhikkhaṃ caritvā jīvissati putto panassā cakkavatti
bhavissatīti byākariṃsu. Jambūdīparājāno taṃ pavuttiṃ sutvā
ekappahāreneva āgantvā nagaraṃ rundhiṃsu. Maddarājā cintesi
sacāhaṃ imaṃ ekassa dassāmi sesarājāno kujjhissanti mama dhītaraṃ
rakkhissāmīti dhītarañca bhariyañca gahetvā aññātakavesena palāyitvā
araññaṃ pavisitvā kāliṅgakumārassa assamapadato uparibhāge assamaṃ
katvā pabbajitvā uñchācariyāya jīvitaṃ kappento tattha paṭivasati.
Mātāpitaro dhītaraṃ rakkhissāmāti taṃ assamapade katvā phalāphalatthāya
gacchanti. Sā tesaṃ gatakāle nānāpupphāni gahetvā pupphacumbitakaṃ
katvā gaṅgātīre ṭhapesi. Sopāṇapantī viya jāto. Eko
supupphito ambarukkho atthi. Taṃ abhiruyhitvā kīḷitvā pupphacumbitakaṃ
khipati. Taṃ ekadivasaṃ gaṅgāyaṃ nhāyantassa kāliṅgakumārassa sīse
laggi. So oloketvā idaṃ ekāya itthiyā kataṃ no ca
kho mahallikāya kataṃ taruṇakumārikāya kataṃ vimaṃsissāmi tāva
nanti kilesavasena uparigaṅgaṃ gantvā tassā ambarukkhe
nisīditvā madhurena sarena gāyantiyā saddaṃ sutvā rukkhamūlaṃ gantvā
taṃ disvā bhadde kānāma tvanti āha. Mānusīhamasmi sāmīti.
Tenahi otarāhīti. Na sakkā sāmi ahaṃ khattiyāti. Bhadde
ahaṃ khattiyova otarāhīti. Sāmi na vacanamatteneva khattiyo hoti
yadi khattiyo khattiyamāyaṃ kathethāti. Te ubhopi aññamaññaṃ
khattiyamāyaṃ kathayiṃsu. Tesaṃ piyasaṃvāsavasena vasantānaṃ rājadhītā gabbhaṃ
Labhitvā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi.
Kāliṅgotissa nāmaṃ akaṃsu. So vayappatto pitu ceva ayyakassa
ca santike sabbasippānaṃ nipphattiṃ pāpuṇi. Athassa pitā
nakkhattayogavasena bhātu matabhāvaṃ ñatvā tāta mā tvaṃ araññe
vasa peteyyo mahākāliṅgo kālakato tvaṃ dantapuraṃ gantvā
kulasantakaṃ rajjaṃ gaṇhāhīti vatvā attanā ānītaṃ muddikañca
kambalañca khaggañca datvā tāta dantapuranagare asukavīthiyaṃ amhākaṃ
atthacarako amacco atthi tassa gehe sayanamajjhe otaritvā
imāni tīṇi ratanāni tassa dassetvā mama puttabhāvaṃ ācikkha so
taṃ rajje patiṭṭhapessatīti uyyojesi. So mātāpitaro ca ayyake
ca vanditvā puññamahiddhiyā ākāsena āgantvā amaccassa
sayanapiṭṭheyeva otaritvā kosi tvanti puṭṭho cullakāliṅgassa
puttomhīti ācikkhitvā tāni ratanāni dassesi. Amacco
rājaparisāya ārocesi. Amaccā nagaraṃ alaṅkārāpetvā tassa
chattaṃ ussāpayiṃsu. Athassa kāliṅgassa bhāradvājonāma purohito
tassa cakkavattivattāni ācikkhi. So taṃ vattaṃ pūresi.
Athassa paṇṇarasuposathadivase cakkadahato cakkaratanaṃ uposathakulato
hatthiratanaṃ valāhakaassarājakulato assaratanaṃ vepullapabbatato maṇiratanaṃ
āgami itthīgahapatiparināyakaratanāni pātubhaviṃsu. So cakkavāḷagabbhe
rajjaṃ gaṇhitvā ekadivasaṃ chattiṃsayojanāya senāya parivuto
sabbasetaṃ kelāsakūṭapaṭibhāgaṃ hatthiṃ abhiruyha mahantena sirivilāsena
Mātāpitūnaṃ santikaṃ pāyāsi. Athassa sabbabuddhānaṃ jayamaṇḍalassa
paṭhavinābhibhūtassa mahābodhimaṇḍalassa uparibhāgena nāgo gantuṃ
nāsakkhi. Rājā punappunaṃ codesi. So nāsakkhiyeva.
     Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha
        rājā kāliṅgo cakkavatti   dhammena paṭhavimanusāsi
        agamāsi bodhisamīpaṃ         nāgena mahānubhāvenāti.
     Athassa rañño purohito raññā saddhiṃ gacchanto ākāsena
āvaraṇaṃ nāma natthi kiṃ nukho rājā hatthiṃ pesetuṃ na sakkoti
vimaṃsissāmīti ākāsato oruyha sabbabuddhānaṃ jayapallaṅkaṃ
paṭhavinābhimaṇḍalabhūtaṃ bhūmibhāgaṃ passi. Tadā kira tattha aṭṭhakarīsamatte
ṭhāne sasakamassumattaṃpi tiṇaṃ nāma natthi rajaṭapaṭavaṇṇā vālukā
vippakiṇṇā hoti. Samantā tiṇalatāvanappatayo bodhimaṇḍaṃ
padakkhiṇaṃ katvā āvattitvā bodhimaṇḍābhimukhāva aṭṭhaṃsu. Brāhmaṇo
bhūmibhāgaṃ oloketvā idaṃ hi sabbabuddhānaṃ sabbakilesavidhaṃsanaṭṭhānaṃ
imassa uparibhāgena sakkādīhipi na sakkā gantunti cintetvā
kāliṅgarañño santikaṃ gantvā bodhimaṇḍassa vaṇṇaṃ kathetvā rājānaṃ
otarāti āha.
     Tamatthaṃ pakāsento satthā imā gāthā āha
       kāliṅgo bhāradvājo rājānaṃ  kāliṅgasamaṇakolaññaṃ
       cakkavattayato pariggahetvā    pañjalī idamavoca
       Paccoroha mahārāja         bhūmibhāgoyaṃ samaṇugīto
       idha anadhivarā buddhā         abhisambuddhā virocanti.
       Padakkhiṇato āvaṭṭā         tiṇalatā asmiṃ bhūmibhāgasmiṃ
       paṭhaviyā ayaṃ maṇḍo          iti no sutaṃ mahārāja.
       Sāgarapariyantāya            sabbabhūtadharaṇiyā
       paṭhaviyā ayaṃ maṇḍo          orohitvā namo karohi.
       Ye te bhavanti nāgā        abhijātāva kuñjarā
       ettāvatā padesaṃ taṃ        te nāgā nevamupayanti.
       Abhijāto nāgo kāmaṃ        pesehi kuñjaraṃ dantiṃ
       ettāvatā padesā ca       na sakkā nāgena upagantuṃ.
       Taṃ sutvā kāliṅgo rājā     veyyañjanikavaco nisāmetvā
       sampesesi nāgaṃ uyyāma      mayaṃ yathā idaṃ vacanaṃ.
       Sampesito ca raññā nāgo    koñcova abhinaditvāna
       paṭisakkitvā nisīdi           garubhāraṃ asahamānoti.
     Tattha samaṇakolaññanti tāpasānaṃ puttaṃ. Cakkavattayatoti
cakkavattayamānaṃ cakkavattinti attho. Pariggahetvāti bhūmibhāgaṃ
vimaṃsitvā. Samaṇugītoti sabbabuddhehi vaṇṇito. Anadhivarāti
atulyā appameyyā. Virocantīti vihatasabbakilesandhakārā
taruṇasuriyo viya idha nisinnā virocanti. Tiṇalatāti tiṇāni ca
latāni ca. Maṇḍoti catunahutādhikadviyojanasatasahassabahalāya paṭhaviyā
maṇḍo sāro nābhibhūto acalaṭṭhānaṃ kappe saṇṭhahante paṭhamaṃ saṇṭhahati
Vinassante pacchā vinassati. Iti no sutanti evaṃ amhehi
lakkhaṇamantavasena sutaṃ. Orohitvāti ākāsā otaritvā imassa
sabbabuddhānaṃ kilesavidhaṃsanaṭṭhānassa namakāraṃ karohi pūjāsakkāramanuvadhehi.
Ye teti ye te cakkavattirañño hatthiratanasaṅkhātā uposathakule
nibbattanāgā. Ettāvatāti sabbepi te ettakaṃ padesaṃ nevamupayanti
codiyamānāpi na upagacchantiyeva. Abhijātoti gocariyādīni aṭṭha
hatthikulāni abhibhavitvā atikkamitvā uposathakule jāto. Kuñjaranti
uttamaṃ. Ettāvatāti ettako padeso sakkā etena nāgena
upagantuṃ ito uttariṃ na sakkā abhikaṅkhanto vajiraṅkusena saññaṃ
datvā pesehīti. Veyyañjanikavaco nisāmetvāti bhikkhave so rājā
tassa lakkhaṇapāṭhakassa veyyañjanikassa kāliṅgabhāradvājassa vaco
nisāmetvā upadhāretvā jānissāma mayaṃ yathā imassa vacanaṃ yadi vā
saccaṃ yadi vā alikanti vimaṃsanto nāgaṃ pesetīti attho. Koñcova
abhinaditvānāti bhikkhave so nāgo tena raññā vajiraṅkusena codetvā
pesito koñcasakuṇo viya naditvā paṭisakkitvā soṇḍaṃ ukkhipitvā
gīvaṃ unnāmetvā garubhāraṃ vahituṃ asakkonto viya ākāseyeva
nisīdi.
     So tena punappunaṃ vijjhiyamāno vedanaṃ sahituṃ asakkonto
kālamakāsi. Rājā panassa matabhāvaṃ ajānanto tathā nisinnova
ahosi. Kāliṅgabhāradvājo mahārāja tava nāgo niruddho aññaṃ
hatthiṃ saṅkamāti avoca.
     Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha
              kāliṅgo bhāradvājo nāgaṃ khīṇāyukaṃ viditvāna
              rājānaṃ kāliṅgaṃ taramāno ajjhabhāsittha
              aññaṃ saṅkama nāgaṃ nāgo khīṇāyuko mahārājāti.
     Tattha nāgo khīṇāyukoti nāgo te jīvitakkhayaṃ patto yaṃkiñci
karontena na hi sakkā piṭṭhe nisinnena bodhimaṇḍamatthakena gantuṃ
aññaṃ nāgaṃ saṅkamāti.
     Rañño puññiddhibalena añño nāgo uposathakulato āgantvā
piṭṭhiṃ upanāmesi. Rājā tassa piṭṭhiyaṃ opanisīdi. Tasmiṃ khaṇe
matahatthī bhūmiyaṃ pati.
     Tamatthaṃ pakāsento satthā itaragāthamāha
              taṃ sutvā kāliṅgo taramāno
              saṅkami nāgaṃ saṅkanteva raññe
              nāgo tattheva pati bhūmyā
              veyyañjanikavaco yathā tathā ahu nāgoti.
     Atha rājā ākāsā oruyha bodhimaṇḍaṃ oloketvā pāṭihāriyaṃ
disvā bhāradvājassa thutiṃ karonto āha
              kāliṅgabhāradvājaṃ kāliṅgo brāhmaṇaṃ idamavoca
              tavamevāsi sambuddho sabbaññū sabbadassāvīti.
     Brāhmaṇo taṃ anadhivāsento attānaṃ nīce ṭhāne ṭhapetvā
buddheyeva upasaṅkamitvā vaṇṇesi.
Tamatthaṃ pakāsento satthā imā gāthā abhāsi
       taṃ anadhivāsento kāliṅgo    brāhmaṇo idamavoca
       veyyañjanikā hi mayaṃ         buddhā sabbaññuno mahārāja.
       Sabbaññū sabbavidū ca          buddhā lakkhaṇena jānanti
       āgamabalasā hi mayaṃ          buddhā sabbaṃ pajānantīti.
     Tattha veyyañjanikāti mahārāja mayaṃ byañjanaṃ disvā byākaraṇasamatthā
sugatabuddhānāma mahārāja buddhā pana sabbaññū sabbavidū buddhā hi
atītādibhedaṃ sabbaṃ jānanticeva vidiyanti ca sabbaññutañāṇena te sabbaṃ
jānanti lakkhaṇena mayaṃ pana āgamabalasā attano sippabaleneva
jānāma tañca ekadesameva buddhā pana sabbaṃ pajānantīti.
     Rājā buddhaguṇe sutvā somanassappatto hutvā sakalacakkavāḷa-
vāsikehi bahuṃ gandhamālaṃ āharāpetvā mahābodhimaṇḍe sattāhaṃ
bodhipūjaṃ kāresi.
     Tamatthaṃ pakāsento imaṃ gāthādvayamāha
       mahāyitvāna sambodhiṃ         nānāturiyehi vijjamānehi
       mālāvilepanaṃ abhiharitvā      pākāraparikkhepaṃ kāresi
       atha rājā pāyāsi.
       Saṭṭhivāhasahassāni           pupphāni sannipātayi
       pūjesi rājā kāliṅgo       bodhimaṇḍamanuttaranti.
     Tattha pāyāsīti mātāpitūnaṃ santikaṃ agamāsi so
Mahābodhimaṇḍe aṭṭhārasahatthaṃ suvaṇṇathambhaṃ ussāpesi tassa sattaratanamayaṃ
vedikaṃ kārāpesi ratanamissakavālikaṃ okiritvā pākāraparikkhepaṃ
kāresi sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi devasikaṃ pupphāni
saṭṭhivāhasahassāni pātayi evaṃ bodhimaṇḍaṃ pūjesi. Pāliyaṃ pana
saṭṭhivāhasahassānaṃ pupphānanti ettakamevāgataṃ.
     Evaṃ mahābodhipūjaṃ katvā gantvā mātāpitaro ādāya dantapūrameva
āgantvā dānādīni puññāni katvā tāvatiṃsabhavane nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi ānando bodhipūjaṃ akāsiyevāti vatvā jātakaṃ samodhānesi
tadā kāliṅgo ānando ahosi kāliṅgabhāradvājo pana ahamevāti.
                    Kāliṅgajātakaṃ chaṭṭhaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 184-195. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3754              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3754              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1790              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6956              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7206              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]