ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      9 Rurujātakaṃ.
     Tassa gāmavaraṃ dammīti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     So kira bhikkhūhi bahuppakāro te āvuso devadatta satthā tvañca
tathāgataṃ nissāya pabbajjaṃ labhi tīṇi piṭakāni uggaṇhi lābhasakkāraṃ
sampāpuṇīti vutte āvuso satthārā mama tiṇaggamattopi
upakāro na kato ahaṃ sayameva pabbajjiṃ sayaṃpi tīṇi piṭakāni
uggaṇhiṃ sayaṃ lābhasakkāraṃ pāpuṇinti kathesi. Bhikkhū
Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ akataññū āvuso devadatto akatavedīti
tasseva aguṇakathaṃ kathesuṃ. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na
bhikkhave devadatto idāneva akataññū pubbepi akataññūyevāti
vatvā pubbepesa mayā jīvite dinnepi mama guṇamattampi na jānātīti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko
asītikoṭivibhavo seṭṭhī puttaṃ labhitvā mahādhanakotissa nāmaṃ katvā
sippaṃ uggaṇhanto me putto kilamissatīti na kiñci sippaṃ
uggaṇhāpesi. So gītanaccavāditakhādanabhojanato uddhaṃ na kiñci
aññāsi. Taṃ vayappattaṃ paṭirūpena dārena saṃyojetvā mātāpitaro
kālamakaṃsu. So tesaṃ accayena itthīdhuttaakkhadhuttādīhi parivuto
nānābyasanamukhehi sabbaṃ dhanaṃ viddhaṃsetvā iṇaṃ ādāya tampi dātuṃ
asakkonto iṇāyikehi codiyamāno cintesi kiṃ mayhaṃ jīvitena
ekenamhi attabhāvena aññoviya jāto matameva seyyoti.
So iṇāyike āha tumhākaṃ iṇapaṇṇāni gahetvā āgacchatha
gaṅgātīre me nihitaṃ kulasantakaṃ dhanaṃ atthi taṃ vo dassāmīti. Te
tena saddhiṃ agamaṃsu. So idha dhananti nidhiṭṭhānaṃ ācikkhantoviya
gaṅgāya patitvā marissāmīti palāyitvā gaṅgāya pati.
So caṇḍasotena vuyhanto kāruññaravaṃ ravi. Tadā mahāsatto
rurumigayoniyaṃ nibbattitvā parivāraṃ chaḍḍetvā ekakova gaṅgānivattane
Ramaṇīye sālamissake supupphitaambavane vasati uposathaupavāsakaraṇatthāya.
Tassa sarīracchavi sumajjitakāñcanaphalakavaṇṇā ahosi tassa pādā
lākhārasaparikammakatāviya naṅguṭṭhaṃ cāmarinaṅguṭṭhaṃviya siṅgāni
rajaṭadāmasadisāni akkhīni sumajjitamaṇigulikāviya mukhaṃ odahitvā
ṭhapitarattakambalageṇḍukaṃviya evarūpaṃ tassa rūpaṃ ahosi. So
aḍḍharattikasamaye tassa kāruññasaddaṃ sutvā manussasaddo suyyati
mā mayi dharante maratu jīvitamassa dassāmīti cintetvā sayanato
uṭṭhāya nadītīre gantvā ambho purisa mā bhāyi jīvitante
dassāmīti assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ
āropetvā tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā
assāsetvā phalāphalāni datvā dvīhatihaccayena bho purisa ahantaṃ
ito araññā nīharitvā bārāṇasīmagge ṭhapessāmi tvaṃ sotthinā
gamissasi apica kho pana asukaṭṭhāne nāma kāñcanamigo vasatīti
dhanakāraṇā maṃ rañño vā rājamahāmattassa vā mā ācikkhāhīti
āha. So sādhūti sampaṭicchi. Mahāsatto tassa paṭiññaṃ gahetvā
taṃ attano piṭṭhiyaṃ āropetvā bārāṇasīmagge otāretvā nivatti.
Tassa bārāṇasīpavisanadivaseyeva khemānāma devī rañño aggamahesī
paccūsakāle supinantare suvaṇṇavaṇṇaṃ migaṃ attano dhammaṃ desentaṃ
disvā cintesi sace evarūpo migo na bhaveyya na taṃ supinena
passeyyaṃ addhā bhavissati rañño ārocessāmīti. Sā rājānaṃ
upasaṅkamitvā mahārāja ahaṃ suvaṇṇavaṇṇaṃ migaṃ passituṃ icchāmi
Suvaṇṇavaṇṇamigassa dhammaṃ sotukāmā labhissāmi ce jīvissāmi
no ce natthi me jīvitanti āha. Rājā taṃ assāsetvā sace
manussaloke atthi labhissasīti vatvā brāhmaṇe pakkosāpetvā
suvaṇṇavaṇṇo migonāma hotīti pucchitvā āma deva hotīti
sutvā alaṅkatahatthikhandhe suvaṇṇacaṅkoṭake sahassathavikaṃ ṭhapetvā
yo suvaṇṇamigaṃ ācikkhissati tassa saddhiṃ sahassathavikasuvaṇṇacaṅkoṭakena
tañca hatthiṃ tato ca uttariṃ dātukāmo hutvā suvaṇṇapaṭṭe gāthaṃ
likhāpetvā ekaṃ amaccaṃ pakkosāpetvā ehi tvaṃ tāta mama
vacanena imaṃ gāthaṃ nagaravāsīnaṃ kathehīti imasmiṃ jātake paṭhamaṃ gāthamāha
        tassa gāmavaraṃ dammi        nāriyo ca alaṅkatā
        ko me taṃ migamakkhāsi      migānaṃ migamuttamanti.
     Amacco suvaṇṇapaṭṭaṃ gahetvā sakalanagare cārāpesi. Atha
kho seṭṭhiputto bārāṇasiṃ pavisanto taṃ kathaṃ sutvā amaccassa
santikaṃ gantvā ahaṃ rañño evarūpaṃ migaṃ ācikkhissāmi maṃ
rañño dassehīti āha. Amacco hatthito otaritvā taṃ rañño
santikaṃ netvā ayaṃ kira deva taṃ ācikkhissāmīti vadetīti
dassesi. Rājā saccaṃ ambho purisāti pucchi. So saccaṃ
mahārāja tvaṃ etaṃ yasaṃ mayhaṃ dehīti vadanto dutiyaṃ gāthamāha
        mayhaṃ gāmavaraṃ dehi        nāriyo ca alaṅkatā
        so te taṃ migamakkhāmi      ahante migamuttamanti.
     Taṃ sutvā rājā tassa mittadubbhissa tusitvā ambho kuhiṃ
migo vasatīti pucchitvā asukaṭṭhānenāma devāti vutte tameva
magguddesaṃ katvā mahantena parivārena taṃ ṭhānaṃ agamāsi. Atha
naṃ so mittadubbhi senaṃ deva sannisīdāpehīti sannisinnāya senāya
ehīti vatvā eso deva suvaṇṇamigo etasmiṃ ṭhāne vasatīti hatthaṃ
pasāretvā ācikkhanto tatiyaṃ gāthamāha
        etasmiṃ vanasaṇḍasmiṃ        ambā sālā ca pupphitā
        indagopakasañchannā        ettheso tiṭṭhati migoti.
     Tattha indagopakasañchannāti etassa vanasaṇḍassa bhūmi
indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannā
sassakucchiviya mudukā ettha etasmiṃ ramaṇīye vanasaṇḍe so
tiṭṭhatīti dassesi.
     Rājā tassa vacanaṃ sutvā amacce āṇāpesi tassa migassa
palāyituṃ adentā khippaṃ āvudhahatthehi purisehi saddhiṃ vanasaṇḍaṃ
parivārethāti. Te tathā katvā unnadiṃsu. Rājā katipayehi
janehi saddhiṃ ekamantaṃ aṭṭhāsi. So puriso avidūre aṭṭhāsi.
Mahāsatto taṃ saddaṃ sutvā cintesi mahato balakāyassa saddo tamhā
me purisā bhayena uppannena bhavitabbanti. So uṭṭhāya sakalaparisaṃ
oloketvā rañño ṭhitaṭṭhānaṃyeva disvā me sotthi bhavissati
ettheva mayā gantuṃ vaṭṭatīti cintetvā rājābhimukho pāyāsi.
Rājā taṃ āgacchantaṃ disvā nāgabalo migo avattharanto āgaccheyya
Saraṃ sannayhitvā imaṃ migaṃ santāsetvā sace palāyati vijjhitvā
dubbalaṃ katvā gaṇhissāmīti dhanuṃ āropetvā bodhisattābhimukho
ahosi.
     Tamatthaṃ pakāsento satthā gāthadvayamāha
        dhanuṃ adajjhaṃ katvāna        usuṃ sannayhupāgami
        migo ca disvā rājānaṃ     dūratovajjhabhāsatha
        āgamehi mahārāja        mā maṃ vijjha rathesabha
        ko nu te idamakkhāsi      ettheso tiṭṭhati migoti.
     Tattha adajjhanti jiyāya sarena ca saddhiṃ ekameva katvā.
Sannayhāti sannayhitvā. Āgamehīti tiṭṭha mahārāja mā maṃ
vijjha jīvagāhameva gaṇhāti madhurāya vācāya abhāsi.
     Rājā tassa madhurakathāya bajjhitvā dhanuṃ otāretvā gāravena
aṭṭhāsi. Mahāsattopi rājānaṃ upasaṅkamitvā madhurapaṭisanthāraṃ
katvā ekamantaṃ aṭṭhāsi. Mahājanopi sabbāvudhāni chaḍḍetvā
āgantvā rājānaṃ parivāresi. Tasmiṃ khaṇe mahāsatto
suvaṇṇakiṅkiṇikaṃ cālentoviya madhurasarena rājānaṃ pucchi
        āgamehi mahārāja        mā maṃ vijjha rathesabha
        ko nu te idamakkhāsi      ettheso tiṭṭhati migoti.
     Tasmiṃ khaṇe pāpapuriso thokaṃ paṭikkamitvā tattheva aṭṭhāsi.
Rājā iminā me tvaṃ dassitoti kathento chaṭṭhaṃ gāthamāha
        Esa pāpacaro po so     samma tiṭṭhati ārakā
        so hi me idamakkhāsi      ettheso tiṭṭhati migoti.
     Tattha pāpacaroti visaṭṭhācāro.
     Taṃ sutvā mahāsatto taṃ mittadubbhiṃ garahitvā raññā saddhiṃ
sallapanto sattamaṃ gāthamāha
        saccaṃ kirevamāhaṃsu         narā ekacciyā idha
        kaṭṭhaṃ nipāvataṃ seyyo      na tvevekacciyo naroti.
     Tattha nipāvatanti uttāritaṃ. Ekacciyoti ekacco pana
mittadubbhi pāpapuggalo udake marantopi uttārito na tveva
seyyo kaṭṭhañhi nānappakārena upakāraṃ saṃvattati mittadubbhi
pana vināsāya tasmā tato kaṭṭhameva varataranti porāṇakapaṇḍitā
kathayiṃsu mayā pana tesaṃ vacanaṃ na katanti.
     Taṃ sutvā rājā itaraṃ gāthamāha
                kiṃnu rurū garahasi migānaṃ
                kiṃ pakkhinaṃ kiṃ pana manussānaṃ
                bhayaṃ hi maṃ vindati anapparūpaṃ
                sutvāna taṃ mānusiṃ bhāsamānanti.
     Tattha migānanti migānaṃ aññataraṃ garahasi udāhu pakkhīnaṃ
manussānanti pucchi. Bhayaṃ hi maṃ vindatīti bhayaṃ maṃ paṭilabhati ahaṃ
attano anissaro bhayasantako viya homi. Anapparūpanti mahantaṃ.
     Tato mahāsatto mahārāja na migādīnaṃ manussānaṃ pana
Garahāmīti dassento navamaṃ gāthamāha
                yamuddhari vahane vuyhamānaṃ
                mahodake salile sīghasote
                tatonidānaṃ bhayamāgataṃ mama
                dukkho have rāja asabbhi saṅgamoti.
     Tattha vahaneti patitapatite vahituṃ samatthe gaṅgāvahe. Mahodake
salileti mahāudake mahāsalileti attho. Ubhayenāpi gaṅgāvahasseva
bahūdakaṃ taṃ dasseti. Tatonidānanti mahārāja yo mayhaṃ tayā dassito
puriso eso gaṅgāya vuyhamāno aḍḍharattikasamaye kāruññavaraṃ
viravanto uttārito tatonidānaṃ me idamajja bhayaṃ āgataṃ asappurisehi
samāgamonāma dukkho mahārājāti.
     Taṃ sutvā rājā tassa kujjhitvā evaṃ bahupakārassanāma guṇaṃ
na jānāti vijjhitvā naṃ jīvitakkhayaṃ pāpessāmīti dasamaṃ gāthamāha
                sohaṃ catupattamimaṃ vihaṅgamaṃ
                tanucchidaṃ hadaye osajjāmi
                hanāmi taṃ mittadubbhiṃ akiccakāriṃ
                yo tādisaṃ kammakataṃ na jānīti.
     Tattha catupattanti catūhi vājapattehi samannāgataṃ. Vihaṅgamanti
ākāsaṅgamaṃ. Tanucchidanti sarīracchindanaṃ. Osajjāmīti etassa
hadaye visajjemīti.
     Tato mahāsatto mā esa maṃ nissāya nassatūti cintetvā
Ekādasamaṃ gāthamāha
                dhīrassa bālassa have janinda
                santo vadhaṃ nappasaṃsanti jātu
                kāmā gharaṃ gacchatu pāpadhammo
                yañcassa bhattaṃ tadetassa dehi
                ahañca te kāmakaro bhavāmīti.
     Tattha kāmāti kāmena yathāruciyā attano gharaṃ gacchatu.
Yañcassa bhattaṃ tadetassa dehīti yañcassa idaṃnāma te dassāmīti
tayā kathitaṃ taṃ tassa dehi. Kāmakaroti icchākaro yaṃ icchasi
taṃ karohi maṃsaṃ vā me khāda kīḷāmigaṃ vā karohi sabbattha te
anukūlavatti bhavissāmīti.
     Taṃ sutvā rājā tuṭṭhamānaso mahāsattassa thutiṃ karonto
anantaraṃ gāthamāha
                addhā rurū aññataro sataṃ so
                yo dubbhino mānusassa na dubbhi
                kāmā gharaṃ gacchatu pāpadhammo
                yañcassa bhattaṃ tadetassa dammi
                ahañca te gāmavaraṃ dadāmīti.
     Tattha sataṃ soti addhā tvaṃ sataṃ paṇḍitānaṃ aññataro.
Gāmavaranti ahaṃ tava dhammakathāya pasīditvā tumhākaṃ gāmavaraṃ abhayaṃ
dadāmi ito paṭṭhāya tumhe nibbhayā yathāruciyā vicarathāti
Mahāsattassa varaṃ adāsi.
     Atha naṃ mahāsatto mahārāja manussānāma aññaṃ mukhena
bhaṇanti aññaṃ karontīti pariggaṇhanto dve gāthā abhāsi
        suvijānaṃ siṅgālānaṃ        sakuntānañca vassitaṃ
        manussavassitaṃ rāja         dubbhijānataraṃ tato
        api me maññatī poso      ñātimitto sakhāti vā
        yo pubbe sumano hutvā    pacchā sampajjate disoti.
     Taṃ sutvā rājā migarājā mā maṃ evaṃ amaññi ahaṃ hi rajjaṃ
jahantopi tuyhaṃ dinnaṃ varaṃ na jahissaṃ saddahatha mayhaṃ varaṃ gaṇhāti.
Mahāsatto tassa santikā varaṃ gaṇhanto attānaṃ ādiṃ katvā
sabbasattānaṃ abhayadānaṃ varaṃ gaṇhi. Rājāpi varaṃ datvā bodhisattaṃ
nagaraṃ netvā nagarañca mahāsattañca alaṅkārāpetvā deviyā
dhammaṃ desāpesi. Mahāsatto deviṃ ādiṃ katvā rañño ca
rājaparisāya ca madhurāya manussabhāsāya dhammaṃ desetvā rājānaṃ
dasahi rājadhammehi ovaditvā mahājanaṃ anusāsetvā araññaṃ
pavisitvā migagaṇaparivuto vāsaṃ kappesi. Rājā sabbasattānaṃ
abhayaṃ dammīti nagare bheriñcārāpesi. Tato paṭṭhāya migapakkhīnaṃ
koci hatthaṃ pasāretuṃ samatthonāma nāhosi. Migagaṇo manussānaṃ
sassāni khādati. Koci vāretuṃ na sakkoti. Mahājano rājaṅgaṇaṃ
gantvā upakkosi.
     Tamatthaṃ pakāsento satthā imaṃ gāthamāha
        Samāgatā jānapadā        negamā ca samāgatā
        migā dhaññāni khādanti      taṃ devo paṭisedhatūti.
     Tattha devoti taṃ migagaṇaṃ devo paṭisedhatūti.
     Taṃ sutvā rājā gāthadvayamāha
        kāmaṃ janapado māsi        raṭṭhañcāpi vinassatu
        na tvevāhaṃ ruruṃ dubbhe    datvā abhaya pakkhinaṃ.
        Mā me janapado āsi      mā maṃ janapado ahu
        na tvevāhaṃ migarājassa     varaṃ datvā musā bhaṇeti.
     Tattha māsīti kāmaṃ mayhaṃ janapado mā hotu. Rurunti na tveva
ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayaṃ pakkhīnaṃ datvā dubbhissāmīti.
     Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto
paṭikkami. Sā kathā vitthāritā ahosi. Taṃ sutvā mahāsatto
migagaṇaṃ sannipātāpetvā ito paṭṭhāya manussānaṃ sassaṃ mā
khādathāti ovaditvā attano attano khettesu paṇṇasaññaṃ
bandhāpentūti manussānaṃ pesesi. Te tathā kariṃsu. Tāya saññāya
migā yāvajjakālā sassāni na khādanti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
devadatto akataññūyevāti vatvā jātakaṃ samodhānesi tadā seṭṭhiputto
devadatto ahosi rājā ānando rurumigo pana ahamevāti.
                     Rurujātakaṃ navamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 40 page 220-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4502              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4502              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1839              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7364              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]