ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    4. Uddālakajātakaṃ.
     Kharājinā jaṭilā paṅkadantāti idaṃ satthā jetavane viharanto
ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi.
     So hi niyyānikasāsane pabbajitvāpi catupaccayatthāya tividhaṃ
kuhakavatthuṃ pūreti. Athassa aguṇaṃ pakāsentā bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso asukonāma bhikkhu evarūpe niyyānikasāsane
pabbajitvā kuhakaṃ nissāya jīvitaṃ kappetīti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti
vutte na bhikkhave idānevesa pubbepi kuhakoyevāti vatvā
atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohito ahosi paṇḍito byatto. So ekadivasaṃ uyyānakīḷaṃ
gato ekaṃ abhirūpakaṃ gaṇikaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ
kappesi. Sā taṃ paṭicca gabbhaṃ labhi gabbhassa paṭiladdhabhāvaṃ
ñatvā taṃ āha sāmi gabbho me patiṭṭhito jātakāle
nāmaṃ karontī assa kinti nāmaṃ karomīti. So vaṇṇadāsiyā
kucchismiṃ nibbattattā na sakkā kulanāmaṃ kātunti cintetvā bhadde
ayaṃ vātaghātarukkho uddālakonāma idha paṭiladdhattā uddālakotissa
nāmaṃ kareyyāsīti vatvā aṅgulimuddikaṃ adāsi sace dhītā hoti
imāya naṃ poseyyāsi sace putto atha naṃ vayappattaṃ mayhaṃ
Dasseyyāsīti. Sā aparabhāge taṃ puttaṃ vijāyitvā uddālakotissa
nāmaṃ akāsi. So vayappatto mātaraṃ pucchi amma ko me pitāti.
Purohito tātāti. Yadi evaṃ vede uggaṇhissāmīti mātu hatthato
muddikañca ācariyabhāgañca gahetvā takkasilaṃ gantvā disāpāmokkhassa
ācariyassa santike sippaṃ gaṇhanto ekaṃ tāpasagaṇaṃ disvā
imesaṃ santike varaṃ sippaṃ bhavissati taṃ uggaṇhissāmīti sippalobhena
pabbajitvā tesaṃ vattapaṭivattaṃ katvā ācariyā maṃ tumhākaṃ
jānanasippaṃ sikkhāpethāti āha. Te attano jānananiyāmena
taṃ sikkhāpesuṃ. Pañcannaṃ tāpasasatānaṃ ekopi tena atirekapañño
nāhosi. Sveva tesaṃ paññāya aggo. Athassa te sannipatitvā
ācariyaṭṭhānaṃ adaṃsu. Atha ne so āha mārisā tumhe
niccaṃ vanamūlaphalāhārā araññe vasatha manussapathaṃ kasmā
na gacchathāti. Mārisa manussānāma mahādānaṃ datvā anumodanaṃ
kārāpenti dhammakathaṃ kathāpenti pañhaṃ pucchanti mayaṃ tena
bhayena tattha na gacchāmāti. Mārisā sacepi cakkavattirājā
bhavissati manaṃ gahetvā kathanaṃ nāma mayhaṃ bhāro tumhe mā
bhāyitthāti vatvā tehi saddhiṃ cārikaṃ caramāno anupubbena bārāṇasiṃ
patvā rājuyyāne vasitvā punadivaseyeva sabbehi saddhiṃ dvāragāme
bhikkhāya cari. Manussā mahādānaṃ adaṃsu. Tāpasā punadivase
nagaraṃ pavisiṃsu. Manussā mahādānaṃ adaṃsu. Uddālakatāpaso anumodanaṃ
karoti maṅgalaṃ vadati pañhaṃ visajjeti. Manussā pasīditvā bahū
Paccaye adaṃsu. Sakalanāgarā paṇḍito gaṇasatthā dhammikatāpaso
āgatoti rañño kathayiṃsu. Rājā kuhiṃ vasatīti pucchitvā uyyāneti
sutvā sādhu ajja nesaṃ dassanāya gamissāmīti āha. Ekopi
puriso gantvā rājā kira vo passituṃ āgacchatīti uddālakassa
kathesi. So isigaṇaṃ āmantetvā mārisā kira rājā āgamissati
issaronāma ekadivasaṃ ārādhetvā yāvajīvaṃ alaṃ hotīti. Kiṃ
pana kātabbaṃ ācariyāti. So evamāha tumhesu ekacce vaggulivattaṃ
carantu ekacce ukkuṭikappadhānamanuyuñjantu ekacce kaṇṭakesu sayikā
bhavantu ekacce pañcatapaṃ tapantu ekacce udakorohaṇakammaṃ karontu
ekacce tattha mante sajjhāyantūti. Te tathā kariṃsu. Sayaṃ pana
aṭṭha vā dasa vā paṇḍite paṇḍitavādino gahetvā manorame ādhārake
ramaṇīyaṃ poṭṭhakaṃ ṭhapetvā antevāsikaparivuto supaññatte āsane
nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya mahantena parivārena
uyyānaṃ gantvā te micchātapaṃ carante disvā apāyabhayehi muttāti
pasīditvā uddālakassa santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ
nisinno tuṭṭhamānaso purohitena saddhiṃ sallapanto paṭhamaṃ gāthamāha
                kharājinā jaṭilā paṅkadantā
                dummakkharūpā ye mantaṃ japanti
                kacci nu te mānusake ca yoge
                idaṃ vidū parimuttā apāyāti.
     Tattha kharājināti sakhurehi ajinacammehi samannāgatā.
Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti
anañjitakkhā amaṇḍitarūpā lūkhasaṅghāṭidharā. Mānusake ca yogeti
manussehi kattabbaviriye. Idaṃ vidūti idaṃ tapacaraṇañca mantajjhānañca
jānantā. Apāyāti kacci ācariyā imehi catūhi apāyehi
muttāti pucchati.
     Taṃ sutvā purohito ayaṃ rājā aṭṭhāne pasanno tuṇhībhavituṃ
na vaṭṭatīti cintetvā dutiyaṃ gāthamāha
                pāpāni kammāni kareyya rāja
                bahussuto ce na careyya dhammaṃ
                sahassavedopi na taṃ paṭicca
                dukkhā pamuñce caraṇaṃ apatvāti.
     Tattha bahussutoti sace mahārāja ahaṃ bahussutomhīti paguṇavedopi
dasakusaladhammaṃ na careyya tīhi dvārehi pāpāneva kareyya tiṭṭhantu
tayo vedā sahassavedāpi samānā taṃ bāhusaccaṃ paṭicca
aṭṭhasamāpattisaṅkhātaṃ caraṇaṃ apatvā apāyadukkhato na mucceyyāti.
     Tassa taṃ vacanaṃ sutvā uddālako cintesi rājā yathā vā
tathā vā isigaṇassa pasīdi ayaṃ pana brāhmaṇo carantaṃ goṇaṃ
daṇḍena paharati vaḍḍhitabhatte kacavaraṃ khipati kathessāmi tena
saddhinti kathento tatiyaṃ gāthamāha
                   Sahassavedopi na taṃ paṭicca
                   dukkhā pamuñce caraṇaṃ apatvā
                   maññāmi vedā aphalā bhavanti
                   sasaṃyamaṃ caraṇaññeva saccanti.
     Tattha aphalāti tava vāde vedā ca sesasippāni ca aphalāni
āpajjanti tāni kasmā uggaṇhanti sīlasaṃyamena saddhiṃ caraṇaññeva
ekaṃ saccaṃ āpajjatīti.
     Tato purohito gāthamāha
                   nāheva vedā aphalā bhavanti
                   sasaṃyamaṃ caraṇaññeva saccaṃ
                   kittiñca pappoti adhicca vede
                   santiṃ pāpuṇāti caraṇena dantoti.
     Tattha nāhevāti nāhaṃ vedā aphalāti vadāmi apica kho pana
sasaṃyamaṃ caraṇaṃ saccameva sabhāvabhūtaṃ uttamaṃ tena hi sakkā dukkhā
muccituṃ. Santiṃ pāpuṇātīti samāpattisaṅkhātena caraṇena danto
hadayasantikaraṃ nibbānaṃ pāpuṇātīti.
     Taṃ sutvā uddālako na sakkā iminā saddhiṃ paṭipakkhavasena
vādituṃ puttena vutte sinehaṃ akarontonāma natthi puttabhāvamassa
kathessāmīti cintetvā pañcamaṃ gāthamāha
             Bhaccā mātā pitā bandhu    yena jātosvayeva so
             uddālako ahaṃ bhoto      sotthiyā kulavaṃsakoti.
     Tattha bhaccāti mātā ca pitā ca sesabandhu ca bharitabbānāma
yena pana jāto soyeva so hoti attāyeva hi attano jāyati
ahaṃpi tayā uddālarukkhamūle jāto tayā vuttameva nāmaṃ kataṃ
uddālako ahaṃ bhoti.
     So ekaṃsena uddālako tvanti vutte āmāti vatvā
mayā te mātu saññāṇaṃ dinnaṃ taṃ kuhinti idaṃ brāhmaṇāti
muddikaṃ tassahatthe ṭhapesi. Brāhmaṇo muddikaṃ sañjānitvā
niccayena pana tvaṃ brāhmaṇo brāhmaṇadhamme pana pajānāsīti
vatvā brāhmaṇadhamme pucchanto chaṭṭhaṃ gāthamāha
             kathaṃ bho brāhmaṇo hoti    kathaṃ bhavati kevalī
             kathañca parinibbānaṃ         dhammaṭṭho kinti vuccatīti.
Uddālako tassa ācikkhanto sattamaṃ gāthamāha
                   niraṃ katvā aggimādāya brāhmaṇo
                   āposiñcaṃ yajaṃ usseti yūpaṃ
                   evaṅkaro brāhmaṇo hoti khemī
                   dhamme ṭhitaṃ tena amāpayiṃsūti.
     Tattha niraṃ katvā aggimādāyāti nirantaraṃ katvā aggiṃ katvā
paricarati. Āposiñcaṃ yajaṃ usseti yūpanti abhisekakammaṃ karonto
sammāpāsaṃ vā vācāpeyyaṃ vā niraggalaṃ vā yajanto suvaṇṇayūpaṃ
Ussāpeti. Khemīti khemappatto. Amāpayiṃsūti teneva ca kāraṇena
dhamme ṭhitaṃ kathenti.
     Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ garahanto
aṭṭhamaṃ gāthamāha
             na suddhi secanena atthi     napi kevali brāhmaṇo
             na ceva khanti soraccaṃ      napi so parinibbutoti.
     Tattha secanenāti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā
sabbaṃ paṭikkhipati idaṃ vuttaṃ hoti aggissa paricaraṇena vā
udakasecanena vā pasughātayaññena vā suddhināma natthi napi
ettakena brāhmaṇo kevalaparipuṇṇo hoti na adhivāsanakhanti na
sīlasoraccaṃ napi kilesaparinibbānena parinibbutonāma hotīti.
     Tato naṃ uddālako yadi evaṃ brāhmaṇo na hoti atha
kathaṃ hotīti pucchanto navamaṃ gāthamāha
             kathaṃ bho brāhmaṇo hoti    kathaṃ bhavati kevalī
             kathañca parinibbānaṃ         dhammaṭṭho kinti vuccatīti.
     Purohitopissa kathento itaraṃ gāthamāha
                   akkhettabandhu amamo nirāso
                   nilobhapāpo bhavalobhakhīṇo
                   evaṅkaro brāhmaṇo hoti khemī
                   dhamme ṭhitaṃ tena amāpayiṃsūti.
     Tattha akkhettabandhūti akhetto abandhu khetta vatthu
Gāmanigamapariggahena ceva ñātibandhavamittabandhavasahāyabandhavasippabandhava-
pariggahena ca rahito. Amamoti sattasaṅkhāresu taṇhādiṭṭhimamāyanā
rahito. Nirāsoti lābhadhanaputtajīvitāsāya rahito. Nilobhapāpoti
pāpalobhena visamalobhena rahito. Bhavalobhakhīṇoti khīṇo bhavarāgo.
     Tato uddālako gāthamāha
             khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
             sabbeva suratā dantā      sabbeva parinibbutā
             sabbesaṃ sītabhūtānaṃ         atthi seyyova pāpiyoti.
     Tattha atthi seyyova pāpiyoti ete khattiyādayo sabbe
soraccādīhi samannāgatā honti evaṃ bhūtānaṃ pana etesaṃ ayaṃ
seyyo ayaṃ pāpiyoti evaṃ hīnukkaṭṭhatā atthi natthīti pucchati.
     Athassa arahattuppattito paṭṭhāya hīnukkaṭṭhatānāma natthīti
dassetuṃ brāhmaṇo gāthamāha
             khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
             sabbeva suratā dantā      sabbeva parinibbutā
             sabbesaṃ sītabhūtānaṃ         natthi seyyova pāpiyoti.
     Atha naṃ garahanto uddālako gāthadvayamāha
             khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
             sabbeva suratā dantā      sabbeva parinibbutā.
             Sabbesaṃ sītabhūtānaṃ         natthi seyyova pāpiyo
             pasaṭṭhaṃ carasi brāhmaññaṃ     sotthiyakulavaṃsatanti.
     Tassattho yadi etehi guṇehi samannāgatānaṃ viseso natthi eko
ca vaṇṇo hoti evaṃ sante tvaṃ ubhato sujātabhāvaṃ nāsento pasaṭṭhaṃ
carasi brāhmaññaṃ caṇḍālasamo hoti sotthiyakulavaṃsataṃ nāseti.
     Atha naṃ purohito upamāya saññāpento gāthadvayamāha
             nānārattehi vatthehi      vimānaṃ bhavati chāditaṃ
             na tesaṃ chāyā vatthānaṃ     so rāgo anupajjatha
             evameva manussesu        yadā sujjhanti māṇavā
             te sajātiṃ pamuñcanti       dhammamaññāya subbatāti.
     Tattha vimānanti gehaṃ vā maṇḍapo vā. Chāyāti tesaṃ
vatthānaṃ chāyā so nānāvidho rāgo vicitto rāgo na hoti
sabbā  chāyā ekavaṇṇāva honti. Evamevāti manussesupi
evameva ekacce añāṇabrāhmaṇā akaraṇeneva catuvaṇṇaṃ saddhiṃ
paññāpenti esā atthīti mā gaṇhi yadā ariyamaggena iha
sujjhanti tadā tehi paṭividdhaṃ nibbānadhammaṃ jānitvā subbatā
sīlavanto paṇḍitapurisā te sajātiṃ muñcanti nibbānapattito
paṭṭhāya hi jātināma niratthakāti.
     Uddālako puna pucchāharituṃ asakkonto appaṭibhāṇo nisīdi.
Atha naṃ brāhmaṇo rājānaṃ āha sabbe ete mahārāja kuhakā
sakalajambudīpaṃ kohaññeneva nāsessanti uddālakaṃ uppabbājetvā
purohitaṃ karotha sese uppabbājetvā phalakāvudhāni datvā sevake
Karothāti. Sādhu ācariyāti tathā akāsi. So rājānaṃ upaṭṭhahanto
yathākammaṃ gatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepesa kuhakoyevāti vatvā jātakaṃ samodhānesi tadā uddālako
kuhakabhikkhu ahosi rājā ānando purohito pana ahamevāti.
                   Uddālakajātakaṃ catutthaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 277-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5636              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5636              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1907              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7675              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7675              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]